श्रीमद्रामायणसारश्रीरामस्तोत्रम्

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । नमः श्रीत्यागराजाय मदाचार्यवराय च । श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥ ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ अथ श्रीमद्रामायणसारश्रीरामस्तोत्रम् । श्रीरामप्रेमरूपाय रामायणसुगीतये । त्यागब्रह्मगुरुस्वामिसत्पादाय नमो नमः ॥ १॥ श्रीत्यागब्रह्मगेयाय श्रीसीताराममूर्तये । श्रीमानसाब्धिसोमाय श्रीराघवाय ते नमः ॥ २॥ निर्गुणब्रह्मरूपाय नरोत्तमावतारिणे । गुणास्पदाय गुण्याय रघुश्रेष्ठाय ते नमः ॥ ३॥ सीतां श्रीरामपत्नीं च श्रीलक्ष्मीं जनकात्मजाम् । गङ्गीभूतसुपावित्र्यां श्रीमातरं नमाम्यहम् ॥ ४॥ कारुण्यवीक्षितां सत्त्वां माधुर्यतमभाषिणीम् । सङ्गीतसुस्वरां सीतां श्रीमातरं नमाम्यहम् ॥ ५॥ तप्तजाम्बूनदाभां तां तपनोभूततापसीम् । तापत्रयाग्निशाम्यां सां श्रीमातरं नमाम्यहम् ॥ ६॥ तेजोजितक्षपानाथां क्षितिजां क्षान्तिविग्रहाम् । त्यागराजनुतां श्रेष्ठां वन्दे रामसतीं वराम् ॥ ७॥ सर्वमङ्गलसम्पन्नां सर्वभव्यगुणाश्रयाम् । सर्वमङ्गलधात्रीं च श्रीमातरं नमाम्यहम् ॥ ८॥ रामो ब्रह्मस्वयंजातो भावनावो भवापहः । नामतारकसत्सारो रामो रक्षतु मां सदा ॥ ९॥ श्रीमन्नारायणोविष्णुर्भूतलावतराव्ययः । रामायणमहाकाव्यनाथश्रीरामचन्द्रसः ॥ १०॥ अखिलाधारमूलश्च अवाङ्मानसगोचरः । अखिलाण्डैकनाथश्च अखिलाशरदाशुगः ॥ ११॥ दुराप आप्तसौलभ्यो दुरितेभहरिर्हरिः । दूरीकृताघसङ्घातो दूरपारकृपोदधिः ॥ १२॥ मानवावतराव्यक्तः पक्षिवानरसेवितः । चिरकालधरापालो विदुसाधुसुवन्दितः ॥ १३॥ जन्ममृत्युजरावर्जो जगदारामरामकः । जगदुद्धारणातुल्यो जयरामो जयावहः ॥ १४॥ देवतासार्वभौमश्च देवादिमार्गिताच्युतः । देवाधिदेवभूजापो दीनमानवरक्षकः ॥ १५॥ लीलावतारपूज्यश्च लीलाचतुरमोहनः । लोकधारी त्रिलोकाप्तस्त्रिलोकसन्नुतोत्तमः ॥ १६॥ मोहदारी सुहृन्मोहो मोहकारी च मोक्षकः । मोहनाकाररामश्च मौनिराजसुपूजितः ॥ १७॥ गुणसान्द्रो गुणातीतो गरदाशनवाहनः । गतकामसुहृत्कामो गतमोहातिमोहितः ॥ १८॥ दशावतारलीलश्च दशाननारिरामसः । दाशरथ्यतिसौलभ्यो दासमानससंरमः ॥ १९॥ परिपूर्णावतारश्च परिपूर्णमनोरथः । परिपालितसद्भक्तः पार्वतीरमणप्रियः ॥ २०॥ दक्षशिक्षकसन्नूतो दान्तरक्षणसुव्रतः । दासार्तिशामनाप्तश्च दानवासुरभेदनः ॥ २१॥ गङ्गाजनकगम्भीरो बदरीधामपावनः । प्रकृत्यद्भुतरूपश्च दीक्षागुरुर्मनःस्थलः ॥ २२॥ भागीरथ्यलकानन्दासङ्गमस्थलसालयः । रघुनाथः ससीतश्च गङ्गाभिमुखसालयः ॥ २३॥ देवप्रयागदैवश्च पुण्यस्थलसुकीर्तितः । पुराणालयसंस्थश्च पुराणः पुरुषोत्तमः ॥ २४॥ साधुमानससञ्चारः साधुसज्जनसन्नुतः । साकेतपुरिसंजातः सामादिनिगमाश्रितः ॥ २५॥ भुक्तिमुक्तिदलीलश्च मनोगुप्तसुनामकः । भवाब्धितारणोपायो मन्त्रतारकगुप्तसः ॥ २६॥ नामतारकसत्सारो रूपतारकसद्गुणः । नामरूपातिशायी च तारणार्थभवायनः ॥ २७॥ तारकाद्भुतचारित्रस्तारकानदनामकः । तारकारम्यरूपश्च तारकानन्दरामकः ॥ २८॥ तारकानन्दसन्नामधेयसारसुकीर्तितः । तारकाधिपवक्त्रश्च तारागणस्फुरत्स्मितः ॥ २९॥ भानुवंशललामाजः श्रीमद्दशरथात्मजः । कौसल्यादिव्यपुत्रश्च सर्वलक्षणसंयुतः ॥ ३०॥ सौमित्र्यनुजसुप्रीतः शत्रुघ्नभरताग्रजः । सर्वलोकसमिष्टश्च शशिपूर्णशुभाननः ॥ ३१॥ अकलङ्कमुखालोकः अब्जनेत्रःसुधावचः । अनर्घभूषणोरस्कः अमरार्चितपादसः ॥ ३२॥ अरुणोदयसङ्काशस्तरुणारुणसत्पदः । अर्णोदश्यामगात्राभः करुणारसपूरितः ॥ ३३॥ मन्दस्मितमुखाम्भोजः कुन्दकुड्मलदन्दशः । बिम्बोष्ठश्चारुवक्त्रश्च अतिलावण्यरामसः ॥ ३४॥ आजानुबाहुतेजस्वी अरविन्दाक्षशीकरः । अगश्रेष्ठातिगम्भीरः अजरुद्रादिसन्नुतः ॥ ३५॥ विधृतेषुधिकोदण्डो वीततामसराजसः । विधुकोटिशसम्भासो वागीशनुतराजसः ॥ ३६॥ कोदण्डपाणिविख्यातः काशीशनुततारकः । कुटिलालकलावण्यः कवीनहृदयालयः ॥ ३७॥ कपोलमुकुरो माप्त उमोमाप्ताप्तनामकः । कुमनोगणभीमश्च कुसुमाकरमण्डितः ॥ ३८॥ द्युत्ययुतविभाकोशो गमनद्विरदाद्भुतः । माधुर्यस्वरगाम्भीर्यो जितापघनसुस्वनः ॥ ३९॥ धर्मात्मधन्यधीरश्च धर्मपालनसुव्रतः । धर्मार्थकाममोक्षश्च धाराधराभविग्रहः ॥ ४०॥ दिव्यो दाशरथी दान्तो दिननाथान्वयाब्धिचः । दिव्यलावण्यशौर्यश्च दीनबन्धुर्धराधिपः ॥ ४१॥ साकेतराजकौमारः सर्वोन्नतगुणास्पदः । सत्यकामः सुशीलश्च सत्कारुण्यसुवैभवः ॥ ४२॥ मुनिभावितसत्यश्च मुनिमानसपूजितः । मुनिवन्दितरामश्च मुनिजीवनजीवनः ॥ ४३॥ रामः कौशिकमित्रश्च मुनियागसुपालनः । तरुणारुणसंदृश्यो मुनिपूजितसत्पदः ॥ ४४॥ पादस्पर्शजिताहल्याशापः पापविमोचनः । पादस्मरणपालश्च पापान्धपटभास्करः ॥ ४५॥ जितशङ्करचापश्च श्रीजानकीमनोहरः । सीताहृदब्जखद्योतः सीतारामो रघूत्तमः ॥ ४६॥ त्राणशौर्यसुबाणश्च जामदग्न्यमदापहः । जितरामो जिताप्तश्च सर्वानन्दकरः सुखः ॥ ४७॥ वीरो जनकजामाता जानकीप्राणनायकः । वरानन्दसुकन्दश्च मैथिलीमानसारमः ॥ ४८॥ कल्याणसुन्दराकारः कल्याणराजमोहनः । सीतामोहनरामश्च कल्याणरूपसच्छविः ॥ ४९॥ मातापित्रतिनन्दश्च अयोध्याजनमोदनः । श्याममेघशरच्चन्द्रनिभसीतासमेतसः ॥ ५०॥ एकवागेकपत्नीक एकबाणैकवीर्यवान् । एकतृष्णापहैकश्च एकवस्तुवपुर्धरः ॥ ५१॥ आत्मारामो जितात्मा च जितकामो जितेन्द्रियः । मानसारामरामश्च अभिरामः सुगारमः ॥ ५२॥ मृदुभाषः स्वरानन्दो माधुर्यपूर्णसुस्वरः । वाचस्पतिनुतो वाचो वाङ्मालिकासुभूषितः ॥ ५३॥ नामसुस्वरमाधुर्यो नामप्रभावतारकः । नामरामसुशब्दश्च रामो धर्मपराक्रमः ॥ ५४॥ त्यक्तपट्टाभिषेकश्च तातवाक्यसुपालनः । सीतानुगगतारण्यो लक्ष्मणानुजसेवितः ॥ ५५॥ गुहारामस्तपोभान्तस्तीर्णगङ्गो भवापहः । तापसार्चितसत्पादो भराजमुखशोभनः ॥ ५६॥ योगीन्द्रभावितात्मा च भरद्वाजर्षिसंस्तुतः । यमुनासङ्गतागङ्गापूतप्रयागपावनः ॥ ५७॥ चित्रकूटगिरिप्रस्थो वाल्मीकिऋषिदर्शितः । सौमित्रिनिर्मितारम्यपर्णशालसुवासितः ॥ ५८॥ सीतारामो वनारामः सौमित्रिसेवतोषितः । साधुचित्पद्मभाकोशः सीतावरानुजाश्रितः ॥ ५९॥ स्नातमन्दाकिनीसीतासहारामवनाश्रितः । अतिरम्यवनानन्दः सीतानुजसमेतसः ॥ ६०॥ भरताश्लिष्टमाहात्मा पादुकापूतकेकयः । नन्दिग्रामाभिषिक्तद्विपादुकायोध्यपालनः ॥ ६१॥ उत्सृष्टचित्रकूटश्च अनसूयात्रिसङ्गतः । दिव्यालङ्कृतभार्यश्च तापसाशीर्वचास्पदः ॥ ६२॥ सम्पूतदण्डकारण्यो हताशरः सुहृद्धितः । तापसार्तिविनाशश्च मुनिसन्नुतसत्सुखः ॥ ६३॥ पञ्चवट्यारमारामस्तपस्वी यतमानसः । पाटितासुरवृन्दश्च वृन्दारवृन्दवन्दितः ॥ ६४॥ खरदूषणसंहारो निशाचरहराव्ययः । वैदेहीहर्षसंश्लिष्टो वैदेहीभाग्यभव्यसः ॥ ६५॥ ऋषिदेवपरामोद ऋषिसङ्कुलसंस्तुतः । ऋषभारूढवन्द्यश्च ऋषिवेषमहायशाः ॥ ६६॥ तामसासुरसंहारस्तापसार्तिनिवारणः । तापसानन्दलीलश्च तापनीयारमारमः ॥ ६७॥ वारिजानननेत्रश्च वरवीरः शुभाकरः । वनमाली वरानन्दो वसुधातनयाप्रियः ॥ ६८॥ मायामारीचसम्पाटो मायातीतस्वरूपवान् । मायादारी महाबाहुर्मायाम्बुदसमीरणः ॥ ६९॥ लुप्तसीतामहाप्रेष्ठः क्षितिजान्वेषणायुतः । परित्यक्तजनस्थानस्त्यक्तपञ्चवटीतटः ॥ ७०॥ आसादितजटायुश्च आत्मबन्धुः सुभाषितः । भूजाहरणसन्देशक्रोधितासाध्यवीरसः ॥ ७१॥ जटायुमोक्षसंस्कारो राजाधिपो वनेचरः । जनाधारो जरापेतो राजीवलोचनापरः ॥ ७२॥ शबर्युपहृताशश्च शबरीभक्त्युपाश्रयः । शबरीमोक्षसाक्षी च सर्वसाक्षी दिनान्वयः ॥ ७३॥ पम्पातीरसुसञ्चारः पम्पापारसुसञ्चरः । ऋष्यमूकप्रतिप्रस्थो राजर्षिवेषतेजसः ॥ ७४॥ हनुमत्सङ्गतश्शस्तः सभ्रातृकश्च मावरः । सीतान्वेषणयुक्तश्च हनुमच्छ्लोकितानुतः ॥ ७५॥ सुग्रीवोपेतसुग्रीवः सौमित्रिसेविताग्रथः । मित्रीकृतेनपुत्रश्च मित्रवंशप्रदीपकः ॥ ७६॥ दृष्टजानक्यलङ्कारः कीशप्राञ्जलिसेवितः । सालसम्पाटनाक्लिष्टः सुग्रीवप्रत्ययावहः ॥ ७७॥ पालितादत्तवाक्यश्च प्राप्तराज्यसुहृत्कपिः । माल्यवद् वृष्टिवासश्च त्यक्तकामो मदापहः ॥ ७८॥ दत्ताङ्गुलीयपौरस्यप्रभावनामतारकः । दनुजाहवनिश्शङ्को हनुमद्धेनतारणः ॥ ७९॥ हनुमन्नीतसन्देशसीतादर्शननन्दितः । हर्यानीतवधूभूषचूडामण्यतिहर्षितः ॥ ८०॥ परिष्वक्तमरुज्जातो माधुर्यपूर्णभाषणः । परिचारवनौकश्च मारुत्यारूढवीर्यवान् ॥ ८१॥ समुद्रतीरसम्प्राप्तो विभीषणकृताञ्जलिः । सर्वलोकशरण्यश्च विभीषणाभयप्रदः ॥ ८२॥ सत्यवाक्सत्यकर्मा च अभिषिक्तविभीषणः । शत्रुमित्रसमालोकःशरणागतपाव्रतः ॥ ८३॥ सागरोपासशूरश्च अब्धिवेलकुशास्तरः । आशुगाशनशायी च अब्धितीरोपशायनः ॥ ८४॥ क्रुध्यक्रोधो जितक्रोधः पाथोधिमदहारकः । आपगेशार्चितानूत आप्तकामाप्तपालनः ॥ ८५॥ सेतुबन्धनशान्तश्च शुद्धान्तरङ्गसेवितः । सेव्यः सेवकसंरक्षो हनुमद्वाहनोत्तमः ॥ ८६॥ रणधीरःशरासारो रामो भीमपराक्रमः । राक्षसाभीषणानन्यो रिपुसूदनसच्छरः ॥ ८७॥ भास्करांशुशरावर्षो भास्करायुततेजसः । भास्करान्वयशूरश्च नुतभास्करभासुरः ॥ ८८॥ कुम्भजागस्त्यगेयश्च मुनिसज्जनसन्नुतः । कोदण्डपाणिपुण्यश्च शरनैपुण्यसागरः ॥ ८९॥ राक्षसव्यूहनाशश्च हतरावणराक्षसः । रिपुभीषणबाणश्च जिताधर्मसुधर्मपा ॥ ९०॥ धर्मसंस्थापनानन्तो दत्तराज्यविभीषणः । देवदेवार्चितानूतः पुष्पावर्षाभिषिक्तवान् ॥ ९१॥ नीतसीतासुपूतश्च अग्निप्रज्ज्वलशौचतः । श्रीमन्नारायणानन्तो लक्ष्मीसहावतीर्णवान् ॥ ९२॥ ब्रह्माण्डनायको रामो ब्रह्माशङ्करसंस्तुतः । पितृस्वस्त्ययनाश्युक्तः पितृसंश्लिष्टसत्सुतः ॥ ९३॥ विमानपुष्पकारूढः सीतारामपरन्तपः । सभ्रातृलक्ष्मणापूज्यः सुग्रीवहनुमच्छ्रितः ॥ ९४॥ जाम्बवद्वानरानीको नाकमार्गप्रयाणकः । ज्ञाताज्ञातस्थलादर्शसीतेच्छापरिपूरकः ॥ ९५॥ भरद्वाजाश्रमागन्तुर्मुनिपूजनसन्नुतः । भरताहर्षसंश्लिष्टः कौसल्यानन्दवर्धनः ॥ ९६॥ साकेतसागराब्जश्च कोलाहलजनाञ्जलिः । सुस्वागतजनारामो भरतायुक्तपादुकः ॥ ९७॥ नन्दिग्रामप्रवेशश्च सुपूतभरताश्रमः । गुरुवन्दनसंयुक्तः पुनर्दत्तकुभेरयः ॥ ९८॥ विशोधितजटाजूटः स्नानानुलेपनोज्ज्वलः । कौशेयवासभासश्च कौशल्याप्रियपुत्रसः ॥ ९९॥ सर्वालङ्कारभार्यश्च अयोध्यानगरीप्रयः । साकेतधामसूर्यश्च अयोध्यानगरीप्रियः ॥ १००॥ साकेतराजराजन्यः पट्टाभिषेकवैभवः । अतिकोलाहलानन्दसर्वोन्नतसुवैभवः ॥ १०१॥ सुसिंहासनरत्नाभः ससीतः सुरसेवितः । वसिष्ठवामदेवाद्यभिषिक्तो वररामसः ॥ १०२॥ सर्वोदधिजलासिक्तः सर्वनद्यभिषेचितः । सर्वौषधिरसासिक्तो दिव्याभिषेकराजितः ॥ १०३॥ सर्वोपनिषदासक्तः सर्ववेदार्थसारसः । सर्वाधारः परार्थश्च सर्वशास्त्रपदार्थसः ॥ १०४॥ सर्वमङ्गलसंयुक्तः सर्वजीवनजीवनः । सर्वभव्यगुणश्रायः सर्वनेत्रोत्सवच्छविः ॥ १०५॥ सुमुत्यरत्नहारश्च शताब्जहेममालिनः । इन्द्रनीलप्रकाशश्च इक्ष्वाकुवंशभास्करः ॥ १०६॥ शत्रुघ्नसंधृतच्छत्रः सौमित्रिभरताञ्जलिः । वालव्यजनसुग्रीवो विभीषणान्यचामरः ॥ १०७॥ गाननर्तननन्दश्च सङ्गीतप्रियसुस्वरः । काकुत्स्थराजसिंहश्च काकर्लवंशजस्तुतः ॥ १०८॥ भर्मचेलविराजश्च लसन्मकुटकुण्डलः । भातुवंशाधिराजश्च लोकाभिरामसुव्रतः ॥ १०९॥ लावण्यरामभद्रश्च लक्ष्मीरमणभूपतिः । लोकावनाभियुक्तश्च लोकत्राणाभिपूजितः ॥ ११०॥ तमालघननीलाभो घनाघनघनस्वरः । घृणापाङ्गो घनाभश्च घनाघघनमारुतः ॥ १११॥ पट्टाभिरामचन्द्रश्च परमानन्दवारिधिः । परमाद्भुतचारित्रः पङ्कजाक्षीसमेतसः ॥ ११२॥ कपिश्रेष्ठनुतश्रीमान् कामितार्थप्रदायकः । कायजारिनुतश्रेष्ठः कामादिरिपुदारकः ॥ ११३॥ शतिरागनुतागीतः शतकोटिरविप्रभः । शतिश्लोकसुवागर्थः शतकोटिनमस्कृतः ॥ ११४॥ श्रीत्यागब्रह्मसंदर्शपट्टाभिरामपूज्यसः । श्रीमत्सिंहासनाभूषः श्रीजानकीसुभाग्यसः ॥ ११५॥ श्रीत्यागब्रह्मवाग्वर्षस्निग्धपट्टाभिरामसः । सद्गुरुस्वामिसङ्गीतजगन्मोहनरामसः ॥ ११६॥ त्यागब्रह्मनुतागीतपुण्यचारित्रमाहिनः । श्रीसीतारामदैवश्च सर्वमङ्गलदायकः ॥ ११७॥ श्रीत्यागब्रह्महृद्वासस्तत्प्रत्यक्षसुधावचः । गुरुस्वामिसुसङ्गीतपूर्णवाससनातनः ॥ ११८॥ श्रीत्यागब्रह्मसन्नूतिदिव्यनामसुकीर्तनः । गुरुनित्योत्सवागीतो गुरुसाक्षात्कृतेश्वरः ॥ ११९॥ गुरुसङ्गीतसान्निध्यो नादसुधारसाकृतिः । सप्तस्वरनदद्घण्टः कोदण्डरामसुस्वरः ॥ १२०॥ ज्याघोषनयदेश्यश्च रससङ्गतिवाग्गतिः । गतितालशरावर्तो भजनानन्दसेवितः ॥ १२१॥ गुरुकीर्तनसत्सारो रागरत्नसुमालिकः । गुरुदेवपरानिष्ठो गुरुदेवापरः परः ॥ १२२॥ ओंकारधामसन्नाम ओंकारनादविग्रहः । ओंकारपञ्जरागुप्त ओंकारस्वरपूजितः ॥ १२३॥ श्लोकितस्वचरित्रश्च पुष्पावलिसुमण्डितः । नान्योपयुक्तचेतःपुष्पासक्तिस्तुतिसेवितः ॥ १२४॥ रामायणकथासारं श्रीरामसुकृपावहम् । रामस्तोत्रं महापुण्यं गुरुप्रेर्यं शुभप्रदम् ॥ १२५॥ मङ्गलं रामचन्द्राय सीताश्रीमणिजानये । त्यागब्रह्मसुलीनाय मङ्गलाङ्काय मङ्गलम् ॥ १२६॥ मङ्गलं गुरुदेवाय एतत्स्तोत्रप्रभाविने । रामभद्रसुलीनाय त्यागराजाय मङ्गलम् ॥ १२७॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृतं श्रीमद्रामायणसारश्रीरामस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Source Shri Tyagarama Pushpavali 2005 Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : rAmAyaNasArashrIrAmastotram
% File name             : rAmAyaNasArashrIrAmastotram.itx
% itxtitle              : rAmAyaNasArashrIrAmastotram (puShpA shrIvatsena virachitam)
% engtitle              : rAmAyaNasArashrIrAmastotram
% Category              : raama, puShpAshrIvatsan
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : SriTyagaramaPushpavali 2005/2017
% Indexextra            : (Tamil-English Translation, Collection, Video)
% Acknowledge-Permission: Copyright Pushpa Srivatsan
% Latest update         : November 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP