श्रीराममङ्गलाष्टकम्

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । नमः श्रीत्यागराजाय मदाचार्यवराय च । श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥ ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ अथ श्रीराममङ्गलाष्टकम् । सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने । षड्जाधारश्रुतिस्थाय सद्गुरुस्वाय मङ्गलम् ॥ १॥ ऋषभारूढनूताय रिपुसूदनकीर्तये । ऋषिश्रेष्ठसुगीताय रिपुभीमाय मङ्गलम् ॥ २॥ गङ्गापावनपादाय गम्भीरस्वरभाषिणे । गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३॥ मङ्गलं क्षितिजापाय मङ्गलानन्दमूर्तये । मङ्गलश्रीनिवासाय माधवाय सुमङ्गलम् ॥ ४॥ पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये । पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५॥ धन्याय धर्मपालाय धैवत्यधैर्यदायिने । ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६॥ निषादगुहमित्राय निशाचरमदारये । निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७॥ सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने । सद्गुरुस्वामिगेयाय सीतारामाय मङ्गलम् ॥ ८॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृतं श्रीराममङ्गलाष्टकं गुरौ समर्पितम् । ॐ शुभमस्तु । Source: Shri Tyagarama Pushpavali 2005 Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : rAmamangalAShTakam
% File name             : rAmamangalAShTakam.itx
% itxtitle              : rAmamaNgalAShTakam (puShpA shrIvatsena virachitam)
% engtitle              : rAmamangalAShTakam
% Category              : raama, puShpAshrIvatsan, aShTaka, mangala
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : SriTyagaramaPushpavali 2005/2017
% Indexextra            : (Tamil-English Translation, Collection
% Acknowledge-Permission: Copyright Pushpa Srivatsan
% Latest update         : November 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP