% Text title : rAmapAdukAstotram % File name : rAmapAdukAstotram.itx % Category : raama, vedAnta-deshika % Location : doc\_raama % Author : vedAntadeshika % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramapadukastotram ..}## \itxtitle{.. shrIrAmapAdukAstotram ..}##\endtitles ## (श्रीवेदान्तदेशिककृतम्) सन्तः श्रीरङ्ग\-पृथ्वीश\-चरणत्राण\-शेखराः । जयन्ति भुवन\-त्राणपदपङ्कज\-रेणवः ॥ 1॥ वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् । यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥ 2॥ वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् । उन्नतानामवनतिः नतानां यत्र चोन्नतिः ॥ 3॥ भजामः पादुके याभ्यां भरतस्याग्रजस्तदा । प्रायः प्रति\-प्रयाणाय प्रास्थानिकमकल्पयत् ॥ 4॥ प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे । आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम् ॥ 5॥ अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः । अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम् ॥ 6॥ पाहि नः पादुके यस्याः विधास्यन्नभिषेचनम् । आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम् ॥ 7॥ अभिषेकोत्सवात्तस्माद्यस्या निर्यातनोत्सवः । अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम् ॥ 8॥ नमस्ते पादुके पुंसां संसारार्णवसेतवे । पदारोहस्य वेदान्ताः वन्दिवैतालिकाः स्वयम् ॥ 9॥ शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे । यामेष भुङ्क्ते शुद्धान्तात्पूर्वं पश्चादपि प्रभुः ॥ 10॥ अग्रतस्ते गमिष्यामि मृद्नन्ती कुश\-कण्टकान् । इति सीताऽपि यद्वृत्तिं इयेष प्रणमामि ताम् ॥ 11॥ शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता । पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम् ॥ 12॥ पान्तु वः पद्मनाभस्य पादुकाकेलिपांसवः । अहल्यादेहनिर्माणपर्यायपरमाणवः ॥ 13॥ श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके । मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम् ॥ 14॥ उदर्चिषस्ते रङ्गेन्द्रपदावनि बहिर्मणीन् । अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन् ॥ 15॥ मुखबाहूरूपादेभ्यो वर्णान् सृष्टवतः प्रभोः । प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम् ॥ 16॥ प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् । पदेकनियतां तस्य पद्मवासामिवापराम् ॥ 17॥ बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च । प्रत्यक्षं शेषशेषित्वं सा मे सिद्{}ध्यतु पादुका ॥ 18॥ वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् । यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥ 19॥ हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा । अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम् ॥ 20॥ शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् । प्रसत्तेरिव संस्थानं पदत्राणमुपास्महे ॥ 21॥ कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियम् । पदार्हां पादुकां शौरेः पद एव निवेशिताम् ॥ 22॥ सृष्टं भूमावनन्तेन नित्यं शेषसमाधिना । अहं सम्भावयामि त्वामात्मानमिव पादुके ॥ 23॥ प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् । ओन्तं मितमिदं यस्मिन् अनन्तस्यापि तत्पदम् ॥ 24॥ अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् । प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मताम् ॥ 25॥ उदग्रयन्त्रकां वन्दे पादुकां यन्निवेशनात् । उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम् ॥ 26॥ सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् । आलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम् ॥ 27॥ कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि । पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥ 28॥ विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः । श्रेयस्साधनमाम्नतं तत्पदत्रं तथास्तु मे ॥ 29॥ प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥ 30॥ प्रपद्ये पादुकां देवीं परविद्यामिव स्वयम् । यामर्पयति दीनानां दयमानो जगद्गुरुः ॥ 31॥ उपाख्यातं तथात्वेन वसिष्ठाद्यैर्महर्षिभिः । उपायफलयोः काष्ठामुपासे रामपादुकाम् ॥ 32॥ जयति यतिराजसूक्तिर्जयति मुकुन्दस्य पादुकायुगळी । तदुभयधनास्त्रिवेदीमवन्ध्ययन्तो जयन्ति भुवि सन्तः ॥ 33॥ इति श्रीवेदान्तदेशिककृतं श्रीरामपादुकास्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}