श्रीरामसहस्रनामाक्षरपुष्पावलिः

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । नमः श्रीत्यागराजाय मदाचार्यवराय च । श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥ ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ अथ श्रीरामसहस्रनामाक्षरपुष्पावलिः । अनन्यरामभक्ताय अक्षरावलिशक्तये । अनन्यगुरुदेवाय अक्षराय नमो नमः ॥ १॥ आनन्दनादरूपाय आत्मप्रकाशदीपिने । आदिदेवप्रगेयाय आचार्याय नमो नमः ॥ २॥ श्रीसीतारामगेयाय पुष्पावलिप्रचोदिने । श्रीत्यागब्रह्मसन्नाम्ने सद्गुरुस्वामिने नमः ॥ ३॥ अम्बासीतामहालक्ष्म्यै अक्षरारम्भहूतये । अतिमङ्गलधात्र्यै च अतिभायै नमो नमः ॥ ४॥ अक्षरावलिपूज्याय क्षरान्तस्थाक्षरात्मने । अक्षरावलिवासाय श्रीरामाय नमो नमः ॥ ५॥ अद्वैततत्त्वसाराय अक्षराजान्तरात्मने । अचिन्त्यचिन्त्यरूपाय सीतारामाय ते नमः ॥ ६॥ अयोध्यानृपपुत्राय अवनीजासुजानये । असमानप्रभावाय अभिरामाय ते नमः ॥ ७॥ आनन्दकन्दमूलाय आद्यन्तरहितार्चिषे । आशराभावभावाय आत्मारामाय ते नमः ॥ ८॥ इलाधिपाय इष्टाय इन्दुद्युमणिचक्षुषे । इनवंशाब्धिचन्द्राय इक्ष्वाकुभातवे नमः ॥ ९॥ ईयसत्त्वप्रकाशाय ईरणात्मजवन्दिने । ईशसन्नूतसन्नाम्ने ईश्वराय नमो नमः ॥ १०॥ उत्तमश्लोकपूज्याय उत्तमासक्तिदायिने । उत्तमोत्तमगुण्याय उत्तमाय नमो नमः ॥ ११॥ ऊषप्रशान्तिगेयाय ऊषकध्यातृसेविने । ऊषकस्तुतगीताय ऊषारामाय ते नमः ॥ १२॥ ऋषिपूजितपादाय ऋषिसन्नुतकीर्तये । ऋषिमानसवासाय ऋतधाम्ने नमो नमः ॥ १३॥ एकब्रह्मस्वरूपाय एकवाक्यार्थकाय च । एकान्तस्वानुभूताय एकाक्षराय ते नमः ॥ १४॥ ऐकाग्र्यभक्तिगीताय ऐकान्तिकसुखाय च । ऐकात्म्यैकार्थदात्रे च ऐकान्तिकाय ते नमः ॥ १५॥ ओंकारव्यक्तरूपाय ओंकारनादशक्तये । ओंकारगुप्तसत्त्वाय ओंकारब्रह्मणे नमः ॥ १६॥ औजस्यनामसाराय औज्ज्वल्यसत्यतेजसे । औषधीयसुनामप्रभावरामाय ते नमः ॥ १७॥ कल्याणगुणसान्द्राय कल्याणकीर्तिदायिने । कल्याणरामचन्द्राय कल्याणीपतये नमः ॥ १८॥ कारुण्यपूर्णवीक्षाय कामादिरिपुदारिणे । कामितार्थप्रदात्रे च कालातीताय ते नमः ॥ १९॥ किरणावलिमालाय कीशसन्नुततेजसे । कीर्तनौघनिमग्नाय कीर्तिताय नमो नमः ॥ २०॥ कुन्दकुड्मलदन्ताय कुटिलालकशोभिने । कुण्डलीशसुशय्याय कुलदैवाय ते नमः ॥ २१॥ कूर्ममत्स्यावताराय कूवारशयनाय च । कूटशस्तोत्रमालाय कूटस्थाय नमो नमः ॥ २२॥ कृष्णावतारलीलाय कृपणोद्धारणाय च । कृताञ्जलिप्रसादाय कृपालवे नमो नमः ॥ २३॥ केदारनाथनूताय केवलज्ञानदायिने । केदारसन्निवासाय केशवाय नमो नमः ॥ २४॥ कैकेयीसुतपूज्याय कैटभारिसुकीर्तये । कैलासनाथमोदाय कैवल्यदायिने नमः ॥ २५॥ कोटिशाजप्तनाम्ने च कोपतापप्रणाशिने । कोटिसूर्यप्रभासाय कोदण्डपाणये नमः ॥ २६॥ कौशल्याप्रियपुत्राय कौशिकाहवरक्षिणे । कौशेयपीतवासाय कौस्तुभाङ्काय ते नमः । २७॥ क्रमकाक्षरगीताय क्रान्तदर्शिप्रसादिने । क्रियायोगोपदेशाय क्रीडाविनोदिने नमः ॥ २८॥ क्रूरराक्षसहाराय क्रोधमोहविदारिणे । क्रोडीकृताञ्जनेयाय क्लेशापहाय ते नमः ॥ २९॥ क्वणद्वीणास्वरस्थाय क्षणक्षणस्मृताय च । क्षमस्तोतृमनःस्थाय क्षान्तिमते नमो नमः ॥ ३०॥ क्षितिजावरनाथाय क्षीरसागरशायिने । क्षुब्धमानसशाम्याय क्षेमंकराय ते नमः ॥ ३१॥ क्षेत्रज्ञायातिदैवाय क्षैत्रज्ञक्षिप्रदाय च । क्षौमसंमृदुवाचाय क्ष्मापुत्रीपतये नमः ॥ ३२॥ खगराजतुरङ्गाय खरदूषणहारिणे । खाण्डवस्वादुभाषाय ख्यातिदात्रे नमो नमः ॥ ३३॥ गङ्गाप्रभावपादाय गजेन्द्रमोक्षकारिणे । गम्भीरद्युतिशोभाय गरिष्ठाय नमो नमः ॥ ३४॥ गान्धर्वगानपूज्याय गानमाधुर्यवासिने । गानलोलाय गेयाय गायत्रीगीतये नमः ॥ ३५॥ गिरीशप्रियसन्नाम्ने गिरामाधुर्यभाषिणे । गीर्वाणमुनिवन्द्याय गीताचार्याय ते नमः ॥ ३६॥ गीतवाद्याभिनन्दाय गीतसत्कृतिमोदिने । गुरुदेवाभिगीताय गुहारामाय ते नमः ॥ ३७॥ गुप्ताय गुणसान्द्राय गुणातीतस्वरूपिणे । गुप्तहृत्स्थलवन्द्याय गूढोत्मने नमो नमः ॥ ३८॥ गृहदैवाय गेयाय गेयराजस्तुताय च । गैरिकीभवपादाय गोधूलिशान्तये नमः ॥ ३९॥ गोविन्दाय सुनन्दाय गौरीशमुदितात्मने । गौराननाय गौराय गौरवकृतये नमः ॥ ४०॥ ग्मापुत्रीमनआभाय ग्रथिताक्षरमालिने । ग्रन्थनाथाय ग्रन्थाय ग्लानिच्छिदे नमो नमः ॥ ४१॥ घटनापरिपूर्णाय घनगानप्रसादिने । घण्टारवाभिपूज्याय घनश्यामाय ते नमः ॥ ४२॥ घण्टानादसुगीताय घनीकृतातिशक्तये । घनाघघनघाताय घनस्वराय ते नमः ॥ ४३॥ घुषिताद्भुतसन्नाम्ने घूर्णमानससान्त्विने । घोरसंसारताराय घृणिने ते नमो नमः ॥ ४४॥ घृणापाङ्गसुरक्षाय घृणिवंशातिभातये । घृणाघ्नघृणसान्द्राय घृणालवे नमो नमः ॥ ४५॥ चण्डभास्करतेजाय चन्द्रभास्करचक्षुषे । चण्डमारुतबाणाय चन्द्राननाय ते नमः ॥ ४६॥ चापालङ्कृतपाणाय चारित्राद्भुतकीर्तये । चायनीयप्रशान्ताय चारुनेत्राय ते नमः ॥ ४७॥ चिरकालसुगीताय चिन्तितार्चितचित्तये । चिरस्थायिचरित्राय चित्स्वरूपाय ते नमः ॥ ४८॥ चिद्विलासाय चित्तागोचराय चिन्तिताय च । चित्तशोधननाम्ने च चिन्मयाय नमो नमः ॥ ४९॥ चेतोहरातितेजाय चेतनाचेतनात्मने । चेतोजार्चितदैवाय चैतन्यब्रह्मणे नमः ॥ ५०॥ चैत्रावतारताराय चोदितानन्यभक्तये । चौक्षव्यक्त्यकलङ्काय च्युतश्रायाय ते नमः ॥ ५१॥ छत्रच्छायाधिराजाय छन्दस्कृतस्तुताय च । छन्दोवृत्तस्तुतिस्थाय छन्द्राय ते नमो नमः ॥ ५२॥ छायामण्डलवृत्ताय छिद्रहृच्छमनाय च । छुरिताक्षरमालाय छन्दकाय नमो नमः ॥ ५३॥ जन्ममृत्युविवर्जाय जराधिव्याधिघातिने । जगन्नाथाय नीथाय जयरामाय ते नमः ॥ ५४॥ जगदानन्दकाराय जानकीजयजानये । जगन्मोहनरामाय जनाधाराय ते नमः ॥ ५५॥ जप्यतारकनाम्ने च जपमन्त्रस्वरूपिणे । जपार्थाक्षररूपाय जप्तनाम्ने नमो नमः ॥ ५६॥ जलजारुणपादाय जगदात्मस्वरूपिणे । जलजाप्तकुलाप्ताय जलेशशायिने नमः ॥ ५७॥ जानकीसुकलत्राय जाजीकुसुमधारिणे । जानकीजापसाराय जागर्तये नमो नमः ॥ ५८॥ जितगौतमशापाय जितेन्द्रियाय जित्वने । जितशङ्करचापाय जितसीताय ते नमः ॥ ५९॥ जितरामाय रामाय जितशङ्करचेतसे । जितात्मने अजित्याय जितकामाय ते नमः ॥ ६०॥ जीवाधाराय जीवाय जीवनाधारभासवे । जीवशक्त्यैकजीवाय जीवनीयाय ते नमः ॥ ६१॥ जीवन्मुक्तप्रगीताय जुष्टसद्गुरुगीतये । जूर्णिश्लोकातिदैवाय जुष्यरामाय ते नमः ॥ ६२॥ जूर्णिगङ्गाप्रभावाय जृम्भपुष्पार्चिताय च । जृम्भिताव्यक्तरूपाय जेन्याय ते नमो नमः ॥ ६३॥ जेत्राय जैवसर्वस्मै जोषिकार्चिततेजसे । जोटिङ्गध्यातसन्नाम्ने ज्ञप्त्यतीताय ते नमः ॥ ६४॥ ज्ञानाय ज्ञानगम्याय ज्ञानानन्दस्वरूपिणे । ज्ञानवृद्धमनःस्थाय ज्ञानतेजाय ते नमः ॥ ६५॥ ज्ञेयाय ज्ञातसर्वस्मै ज्ञीप्सापूरणचक्षसे । ज्याघोषबाणकोदण्डरामाय ते नमो नमः ॥ ६६॥ झङ्कारश्रुतिगीताय टङ्कारघोषधन्वने । झल्लरीनादमोदाय ठक्कुराकृतये नमः ॥ ६७॥ तन्त्रीसुस्वरलोलाय तन्त्रीस्वरलयाय च । तन्त्रीसङ्गीतमोदाय तन्त्रीरागाय ते नमः ॥ ६८॥ तालवाद्याभिनन्दाय ताराधिपाननाय च । तारकारामनाम्ने च तारणाय नमो नमः ॥ ६९॥ तिष्याय तिष्यसन्नाम्ने तिष्यकेतुस्तुताय च । तीर्थातितीर्थनाम्ने च तीर्णभावाय ते नमः ॥ ७०॥ तुम्बुर्वानूतगीताय तूष्णींस्थप्रणवाय च । तृष्णाक्षयाय तृष्याय तृप्तकामाय ते नमः ॥ ७१॥ तेजोजितायुतार्काय तेजस्कराय तेजसे । तोयालयगभीराय तोयात्मने नमो नमः ॥ ७२॥ तौर्यत्रिकाभिवन्द्याय तौर्यत्रिकप्रियाय च । त्यक्तसर्वसुहृत्स्थाय त्यागयुक्ताय ते नमः ॥ ७३॥ त्यागब्रह्मसुयुक्ताय त्यागराजनुताय च । त्यागब्रह्मसुवाक्स्थाय श्रीरामाय नमो नमः ॥ ७४॥ त्यागराजेष्टदैवाय त्यागराजार्चिताय च । त्यागराजनुलोलाय श्रीरामाय नमो नमः ॥ ७५॥ त्यागब्रह्मसुपक्षाय त्यागराजप्रियाय च । त्यागब्रह्मसमक्षाय श्रीरामाय नमो नमः ॥ ७६॥ त्यागराजकृतिस्थाय त्यागसङ्कीर्तितात्मने । त्यागब्रह्मात्मलीनाय श्रीरामाय नमो नमः ॥ ७७॥ त्राणानन्यातिदैवाय त्रिविद्यासारभाससे । त्रिगुणातीतसत्याय श्रीरामाय नमो नमः ॥ ७८॥ त्रिलोकवन्दितेशाय त्रितापार्तिविदारिणे । त्रिलोकातीतदेवाय त्रिविक्रमाय ते नमः ॥ ७९॥ दक्षशिक्षकनूताय दमादिशमदायिने । दहराकाशवासाय दयाकूटाय ते नमः ॥ ८०॥ दशावतारलीलाय दशाशुभकराय च । दशाननविदाराय दाशरथ्यर्किने नमः ॥ ८१॥ दिव्यवंशाद्रिदीपाय दिष्णवे सर्वदिष्णवे । दिनान्वयाब्धिचन्द्राय दिव्याय ते नमो नमः ॥ ८२॥ दिव्यगङ्गासमक्षाय दिव्यगङ्गाभिनन्दिने । दिव्यप्रयागदैवाय रघुनाथाय ते नमः ॥ ८३॥ दीर्घायुष्प्रददैवाय दीनावनव्रताय च । दुःखशोकनिवाराय दुरासदाय ते नमः ॥ ८४॥ दुर्गाभ्रात्रे च दुर्गाय दुर्गहैमाद्रिरूपिणे । दुर्गागङ्गासुमालाय दुर्गाढाय नमो नमः ॥ ८५॥ दूरीकृताघसङ्घाय दृढव्रताभयाय च । देहमानसपोषाय दृशानाय नमो नमः ॥ ८६॥ देवादिमृग्यपादाय देवदेवार्चिताय च । देवकुल्याप्रभावाय देवेशाय नमो नमः ॥ ८७॥ दैवाय दैत्यदाराय दोलारोपितमूर्तये । दोलोत्सवसुगीताय दोषहाय नमो नमः ॥ ८८॥ दौर्बल्यक्लान्त्यपोहाय दौर्ग्यविद्रावणाय च । द्युसरिद्भावभावाय द्युतिधाराय ते नमः ॥ ८९॥ द्युतिमण्डलवृत्ताय द्योतितान्तर्गुहाय च । द्रुतसिद्धिप्रदात्रे च द्रुतबाणाय ते नमः ॥ ९०॥ द्वन्द्वातीताय द्वन्द्वाय द्वन्द्वदुःखनिवारिणे । द्विकरेहपरार्थाय द्वैताद्वैताय ते नमः ॥ ९१॥ धरणीधरधीराय धराधिपनुताय च । धरणीतनयापाय धर्मात्मने नमो नमः ॥ ९२॥ धन्याय धर्मपालाय धाराधरस्वराय च । धाराधराभगात्राय धात्रे तुभ्यं नमो नमः ॥ ९३॥ धिष्ण्यहृत्स्थलदैवाय धीमन्दिरनिवासिने । धीताय धीतिगीताय धीरोदात्ताय ते नमः ॥ ९४॥ धुनिनाथनिवासाय धूननात्मजसेविने । धूपदीपादिसेव्याय धुरीणाय नमो नमः ॥ ९५॥ धृतकोदण्डचापाय धृतिकाराय धृत्वने । धृतहस्तसुनीथाय धृतात्मने नमो नमः ॥ ९६॥ धेयनामसुपेयाय धैर्यधैवत्यधाय च । धोरणीनामगेयाय धौतात्मने नमो नमः ॥ ९७॥ ध्येयाय ध्यानगम्याय ध्यानस्थान्तर्विलासिने । ध्यायमानाय रामाय ध्यातोंकाराय ते नमः ॥ ९८॥ ध्रुवसिद्धिप्रदात्रे च ध्रुवाक्षरान्तरात्मने । ध्वनितोंकारनादाय ध्वनिरूपाय ते नमः ॥ ९९॥ नतजीवनजीवाय नतमानससान्त्विने । नमस्कृताय नम्याय नन्दनीयाय ते नमः ॥ १००॥ नतपोषणतोषाय नवनव्यसुगीतये । नतराजाभिनूताय नरोत्तमाय ते नमः ॥ १०१॥ नरवेषधरापाय नवमन्मथरूपिणे । नलिनाक्षविशालाय नरानन्दाय ते नमः ॥ १०२॥ नादसुस्वरपूज्याय नादानन्दलयात्मने । नादोपासनतुष्टाय नादरूपाय ते नमः ॥ १०३॥ नारदानन्दगेयाय नागराजसुशायिने । नारदागीतलोलाय नारायणाय ते नमः ॥ १०४॥ निगमागमसाराय निश्चलानन्दचेतसे । निजदाससुरक्षाय निरामयाय ते नमः ॥ १०५॥ नित्यनूतनरूपाय नित्योत्सवसवाय च । नित्यत्ववरदात्रे च नित्यानन्दाय ते नमः ॥ १०६॥ निद्रालस्यातिदूराय निगमागमचारिणे । निर्वाणफलदात्रे च निरञ्जनाय ते नमः ॥ १०७॥ नीलनिर्मलरूपाय नीरजाह्लादकारिणे । नीरदश्यामशोभाय नीरजाक्षाय ते नमः ॥ १०८॥ नुतिश्रेष्ठसुगीताय नूपुरानादगामिने । नूतनक्षीरभक्षाय नूनंगोप्त्रे नमो नमः ॥ १०९॥ नृत्यवाद्यसुगीताय नृसिंहावतराय च । नृपोत्तमाय नेत्रे च नेत्रानन्दाय ते नमः ॥ ११०॥ नेत्रोत्सवसुरूपाय नैत्यसङ्गीतसिद्धये । नैगमागमसत्त्वाय नैःश्रेयसाय ते नमः ॥ १११॥ नैत्यनैर्मल्यरूपाय नैष्ठ्यनैष्कर्म्यसिद्धये । नैकाय एकवाचाय नैकात्मने नमो नमः ॥ ११२॥ नोदिताख्यातधर्माय नोधाभक्तिप्रगीतये । नौकातारकनाम्ने च न्यायरूपाय ते नमः ॥ ११३॥ पट्टाभिरामचन्द्राय पङ्कजाक्षीरताय च । पवमानसुताप्ताय परिपूर्णाय ते नमः ॥ ११४॥ परब्रह्मस्वरूपाय परमानन्दधीधये । पञ्चापगेशगीताय परेशाय नमो नमः ॥ ११५॥ पापाभावाय भावाय पापभावप्रणाशिने । पापसन्धावगङ्गाय पावनाय नमो नमः ॥ ११६॥ पामरौघविदूराय पाशबन्धविदारिणे । पामरासुरभीमाय पार्थिवीपतये नमः ॥ ११७॥ पितृवाक्परिपालाय पीताम्बराब्जमालिने । पीठहृत्सन्निवासाय पीयूषनिधये नमः ॥ ११८॥ पुण्यतीर्थसुनाम्ने च पुनर्जन्मनिवारिणे । पुराणाय सुपुण्याय पुष्पार्चिताय ते नमः ॥ ११९॥ पूर्णावतारपूज्याय पूर्णेन्दुमुखभातये । पूर्णत्वदाय पूर्णाय पुर्णानन्दाय ते नमः ॥ १२०॥ पृथुकीर्तिविराजाय पृथुकीर्तिप्रदायिने । पृषोदरात्मजाप्ताय पृथिवीपतये नमः ॥ १२१॥ पेलवाद्भुतपादाय पेयपेयूषवाणये । पेशलारम्यभाषाय पोतनाय नमो नमः ॥ १२२॥ पोतनोत्तमगेयाय पौरस्यध्यातमूर्तये । पौरस्यधृतपादाय पौलस्त्यहारिणे नमः ॥ १२३॥ प्रकृतिव्यक्तरूपाय प्रकृत्यव्यक्तशक्तये । प्रपन्नैकशरण्याय प्रपञ्चपालिने नमः ॥ १२४॥ प्रणतात्मप्रबोधाय प्रकृष्टाद्भुतकीर्तये । प्रक्षीणनतपापाय प्रशान्ताय नमो नमः ॥ १२५॥ प्राकृताप्राकृताभाय प्रांशुलक्षणबाहवे । प्राचीनकाव्यनाथाय प्राज्ञाय ते नमो नमः ॥ १२६॥ प्राञ्जलिप्राणदात्रे च प्राणिसद्गतिदायिने । प्राक्सन्ध्याचारुगीताय प्राणात्मने नमो नमः ॥ १२७॥ प्राप्तकामाय कामाय प्रार्थितार्थप्रदायिने । प्रार्थनावरदैवाय प्रार्थनीयाय ते नमः ॥ १२८॥ प्रियाभिरामरामाय प्रीतसद्भक्तिगीतये । प्रेष्ठाय प्रेक्षणीयाय प्रौढत्वसिद्धये नमः ॥ १२९॥ फणिनाथसुशय्याय फालनेत्रस्तुताय च । फुल्लारविन्दनेत्राय फुल्लाननाय ते नमः ॥ १३०॥ बदरीकाश्रमस्थाय नरनारायणाय च । बदरीधामदैवाय बदरीपाय ते नमः ॥ १३१॥ बलरामावताराय बलरामानुजाय च । बलारोग्यप्रदात्रे च बलिष्ठाय नमो नमः ॥ १३२॥ बालार्कसत्सुतेजाय बालार्काभसुवासिने । बाललीलाभिनन्दाय बालरामाय ते नमः ॥ १३३॥ बाणत्राणसुशौर्याय बाष्पकण्ठाभिगीतये । बाहुद्विरदतुल्याय बाधान्तकाय ते नमः ॥ १३४॥ बिल्वादिपत्रपूज्याय बिलहृत्स्थलवासिने । बिम्बोष्ठस्मितवक्त्राय बिठवेष्टाय ते नमः ॥ १३५॥ बीजप्रणवनाम्ने च बीजाक्षरनिवासिने । बीजोंकारस्थनादाय बीजरूपाय ते नमः ॥ १३६॥ बुद्ध्यतीताय बुद्धाय बुधवृन्दावनाय च । बुद्धावतारलीलाय बुधानाय नमो नमः ॥ १३७॥ बृहन्नाथाय नाथाय बैजिकोंकाररूपिणे । बोधसद्गुरुरूपाय ब्रह्मतेजाय ते नमः ॥ १३८॥ ब्रह्मत्वतत्त्वरूपाय ब्रह्मानन्दप्रकाशिने । ब्रह्मैकतथ्यबोधाय ब्रह्मबीजाय ते नमः ॥ १३९॥ भक्ताधीनाय भद्राय भक्तिस्तुतिप्रियाय च । भक्ताभीष्टप्रदात्रे च भक्ताधीताय ते नमः ॥ १४०॥ भगभव्यप्रभावाय भवरोगनिवारिणे । भगिनीरतनाम्ने च भयापहाय ते नमः ॥ १४१॥ भवशोकविरामाय भवभव्यप्रदायिने । भवतारकसन्नाम्ने च भवापहाय ते नमः ॥ १४२॥ भवचापविदाराय भवसन्नुतकीर्तये । भवमानसभावाय भवप्रियाय ते नमः ॥ १४३॥ भावस्थध्यातदैवाय भावाकूतस्तुताय च । भावस्थिराय भावाय भामण्डलाय ते नमः ॥ १४४॥ भावनावाय भावाय भावशुद्धिप्रियाय च । भावाभावाय भावाय भावभावाय ते नमः ॥ १४५॥ भिषज्यनादसाराय भीतिच्छिदे परौजसे । भीष्मश्लोकितसन्नाम्ने भीमार्चिताय ते नमः ॥ १४६॥ भुवनाधारमूलाय भुवनत्रयपालिने । भुक्तिमुक्तिप्रदात्रे च भुवनेशाय ते नमः ॥ १४७॥ भूपालार्चितभूपाय भूमिजानन्दवर्धिने । भूजाह्लादनशौर्याय भूरिधाम्ने नमो नमः ॥ १४८॥ भृगुसूनुधनुर्जेत्रे भृगुनन्दनरूपिणे । भृत्यवात्सल्यभाषाय भृत्यसंरक्षिणे नमः ॥ १४९॥ भेषजामोदसन्नाम्ने भैरवीरागरागिणे । भैषज्यरागधाम्ने च भैषजाय नमो नमः ॥ १५०॥ भोगराजविराजाय भोगतृष्णापहाय च । भोगिभोजिसुवाहाय भोगीन्द्रशायिने नमः ॥ १५१॥ भौपालसार्वभौमाय भौलीरागस्तुताय च । भ्रमिमानससान्त्वाय भ्रूमध्यस्थाय ते नमः ॥ १५२॥ मङ्गलानन्दरूपाय मङ्गलानन्ददायिने । मङ्गलानन्दनाम्ने च मङ्गलाय नमो नमः ॥ १५३॥ मानिताङ्कितगुण्याय मामनोरमणाय च । मानिषादाय मान्याय मामनोनिधये नमः ॥ १५४॥ मित्रपुत्रसुमित्राय मित्रवंशप्रभातये । मित्रोदयप्रगीताय मित्ररत्नाय ते नमः ॥ १५५॥ मिष्टवाक्स्तुतगीताय मिष्टसङ्गीततोषिणे । मिष्टसुस्वरभाषाय मिष्टनाम्ने नमो नमः ॥ १५६॥ मिथ्यापारैकसत्याय मीरपारप्रकीर्तये । मुक्तिकारकनाम्ने च मुक्तिधाम्ने नमो नमः ॥ १५७॥ मुक्तसद्गुरुगीताय मुमुक्षुश्रायकीर्तये । मुनिभावितपादाय मुनिवन्द्याय ते नमः ॥ १५८॥ मूकवाक्प्रददैवाय मूकवाक्संस्तुताय च । मूलाधारोत्थनादाय मूलस्थानाय ते नमः ॥ १५९॥ मृगणात्मप्रबोधाय मृगतृष्णापहाय च । मृत्युलोकभयाहन्त्रे मृतण्डभाससे नमः ॥ १६०॥ मृदुसत्त्वसुभाषाय मृदुमानसवासिने । मृदुसङ्गीततोषाय मृदुस्वराय ते नमः ॥ १६१॥ मृदुसुस्वरगीताय मृदङ्गलयमोदिने । मृदुपल्लवपादाय मृद्वङ्काय नमो नमः ॥ १६२॥ मेघस्वनगभीराय मेधाशक्तिविलासिने । मेघश्यामाभवीराय मेरुधीराय ते नमः ॥ १६३॥ मैथिलीप्राणनाथाय मैत्रावरुणगीतये । मैत्रीमयाय मैत्राय मैथिलीशाय ते नमः ॥ १६४॥ मोहनाङ्काय मोक्त्रे च मोहकाराय मोहिने । मोहनारामरामाय मोहापोहाय ते नमः ॥ १६५॥ मौनध्येयाय गेयाय मौनिराजस्तुताय च । मौनमानसवासाय मौनार्चिताय ते नमः ॥ १६६॥ यदुश्रेष्ठावताराय यादवाय यशस्विने । यतिश्रेष्ठसुगीताय याधवाय नमो नमः ॥ १६७॥ यतमानससंस्थाय यतिसज्जनसेविने । यान्तभान्तनिशान्ताय यागसंरक्षिणे नमः ॥ १६८॥ युक्तमानसपूज्याय युक्तपूजाभिनन्दिने । युक्तभूजाभिरामाय युक्ताय ते नमो नमः ॥ १६९॥ येष्ठगङ्गासुमूलाय योगक्षेमावहाय च । योगीन्द्रहृन्निवासाय योगारामाय ते नमः ॥ १७०॥ योगिश्रेष्ठाय योग्याय योगसङ्गीतसिद्धये । यौक्तिकस्तुतिगीताय यौवनाय नमो नमः ॥ १७१॥ रघुवंशललामाय रम्यश्रीवासचेतसे । रमणीयाननाभाय रघुरामाय ते नमः ॥ १७२॥ रागरागविवर्जाय रागरागसुरूपिणे । रागविद्यासुपूज्याय रागमूलाय ते नमः ॥ १७३॥ रागतालगतिस्थाय रागस्वरयुताय च । रागसङ्गीतलोलाय रामचन्द्राय ते नमः ॥ १७४॥ राजराजसुनेत्राय राजाधिराजभानिधे । राजराजसुपूज्याय राजश्रेष्ठाय ते नमः ॥ १७५॥ रिपुसूदनशौर्याय रीतिगङ्गासुगीतये । रुद्रप्रियाय रुद्राय रूपहर्षाय ते नमः ॥ १७६॥ रूपवद्भार्यरामाय रेणुकासुतरूपिणे । रैवताजप्तनाम्ने च रोगापहाय ते नमः ॥ १७७॥ रोचमानाय रोचाय रोमाञ्चनकराय च । रोहिणीसुतरूपाय रोदोधिपतये नमः ॥ १७८॥ रौद्रादिशत्रुदाराय रौद्रसंहतशत्रवे । रौक्मपत्नीकरामाय रौक्मगुण्याय ते नमः ॥ १७९॥ लक्ष्मीरमणपुण्याय लक्षणाङ्कितरूपिणे । लक्ष्मणानुजसेव्याय लक्षण्याय नमो नमः ॥ १८०॥ लक्ष्याय लगनीयाय लङ्केशसंहराय च । ललितामोदगुण्याय लघुगीताय ते नमः ॥ १८१॥ लालसापूर्णरामाय लावण्यराममूर्तये । लालितानन्दरामाय लास्यगीताय ते नमः ॥ १८२॥ लिपिरूपविलासाय लिङ्गरूपिप्रियाय च । लिप्तानुरागसाराय लिप्यर्चिताय ते नमः ॥ १८३॥ लीनमानसलीनाय लीनसुस्वरगीतये । लीलाचतुररामाय लीलावतारिणे नमः ॥ १८४॥ लुप्तलोभादिदोषाय लुब्धार्थपरदायिने । लुलितान्तःप्रशान्ताय लुब्धार्थाय नमो नमः ॥ १८५॥ लूनभक्ताघसङ्घाय लूनपुष्पार्चिताय च । लूषश्लोकाक्षराभाय लूषार्कमालिने नमः ॥ १८६॥ लेखितश्लोकधाराय लेखनीयाय लेखिने । लेखनाय च लेख्याय लेखसंस्थाय ते नमः ॥ १८७॥ लोकावनाय लोक्याय लोकत्राणावतारिणे । लोलुपापरिपूर्णाय लोकनाथाय ते नमः ॥ १८८॥ लौक्यातीतप्रभावाय लौकिकालौकिकात्मने । लौकिकार्तिनिवाराय लोकंपृणाय ते नमः ॥ १८९॥ वंशीसङ्गीतलोलाय वंशीधरावतारिणे । वंशप्रकाशदीपाय वंशोद्धाराय ते नमः ॥ १९०॥ वनवासातितोषाय वन्दारुगणवन्दिने । वन्द्रगेयाय वन्द्याय वनजाक्षाय ते नमः ॥ १९१॥ वटपत्रसुशय्याय वराहावतराय च । वरदाय वरिष्ठाय वरानन्दाय ते नमः ॥ १९२॥ वाक्पत्रामोदशय्याय वाचामगोचराय च । वाक्सम्पत्तिविधात्रे च वागम्बराय ते नमः ॥ १९३॥ वासवाद्यभिपूज्याय वामनावतराय च । वासनापरिधावाय वासुदेवाय ते नमः ॥ १९४॥ वायुभोजिसुशय्याय वायुपुत्रनुताय च । वातरायणवीराय वातालयाय ते नमः ॥ १९५॥ विराजराजपूज्याय विजितात्मकृपालवे । विभीषणशरण्याय विश्रामाय नमो नमः ॥ १९६॥ विनतासुतवाहाय विश्वरूपाय विष्णवे । विषयासक्तिदूराय विश्वनाथाय ते नमः ॥ १९७॥ वीतरागविरोधाय विमलाय विभाय च । वीतरागैकरागाय वीतशोकाय ते नमः ॥ १९८॥ वेदवेदान्तसाराय वेदवेद्याय वेधसे । वेङ्कटाद्रिनिवासाय वेङ्कटेशाय ते नमः ॥ १९९॥ वैदेहीभाग्यभोग्याय वैभोगरङ्गशायिने । वैराग्यत्यागरूपाय वैकुण्ठपतये नमः ॥ २००॥ व्यक्ताव्यक्तसुरूपाय व्याध्याध्यार्त्यपहारिणे । व्याप्तसर्वस्वरूपाय व्यासस्तुताय ते नमः ॥ २०१॥ शङ्करालीनसन्नाम्ने शङ्खचक्रादिधारिणे । शस्ततारकनाम्ने च शरदाभाय ते नमः ॥ २०२॥ शरजाननशोभाय शरनैपुण्यकीर्तये । शरणागतरक्षाय शरण्याय नमो नमः ॥ २०३॥ शापमोचनपादाय शान्तसौख्यावहाय च । शाम्भवीरतसन्नाम्ने शान्तिभूषाय ते नमः ॥ २०४॥ शिवारामसुनाम्ने च शिवप्रियशिवाय च । शिवरामाभिरामाय शिवंकराय ते नमः ॥ २०५॥ शीकागङ्गाभिषिक्ताय शीकरस्पर्शशान्त्विने । शीकारदृष्टिदीक्षाय शीलवृत्ताय ते नमः ॥ २०६॥ शुभाकराय शुभ्राय शुभाङ्कितसुरूपिणे । शुक्तिबीजस्मिताभाय शुचिव्रताय ते नमः ॥ २०७॥ शून्यापहाय शूराय श‍ृङ्गारशेखराय च । श‍ृङ्गारगुणधाम्ने च श‍ृङ्गारहरये नमः ॥ २०८॥ शेषतुल्यसुपाणाय शेषश्वासार्चिताय च । शेषतल्पसुशय्याय शेषाचलाय ते नमः ॥ २०९॥ शैलोत्तुङ्गसुपुण्याय शैलसारसुधर्मिणे । शैलोत्सङ्गगभीराय शैथिल्यहाय ते नमः ॥ २१०॥ शोकतौषारसूर्याय श्लोकितस्वसुकीर्तये । शोकोद्भूतसुकाव्याय श्लोकप्रियाय ते नमः ॥ २११॥ शौभाय शौर्यगुण्याय श्याममेघस्वनाय च । श्यामसुन्दरगात्राय श्यामाभाय नमो नमः ॥ २१२॥ श्रद्धालुसिद्धिदात्रे च श्रान्तसंवाहनाय च । श्रावितस्वचरित्राय श्रितावनाय ते नमः ॥ २१३॥ श्रीहयग्रीवरूपाय श्रीमानसविलासिने । श्रीरङ्गपुरिवासाय श्रीलक्ष्मीपतये नमः ॥ २१४॥ श्रीरम्यचित्तरम्याय श्रीशसानन्दवाग्मिने । श्रीमण्यङ्कितवक्षाय श्रीनिवासाय ते नमः ॥ २१५॥ श्रुतितालस्वरूपाय श्रुतिसङ्कुलवासिने । श्रुतिशुद्धसुगीताय श्रुत्याधाराय ते नमः ॥ २१६॥ श्रेष्ठाय श्रेष्ठनाम्ने च श्रेष्ठसङ्गीतकीर्तये । श्रेष्ठचारित्रपुण्याय श्रेष्ठोत्कृष्टाय ते नमः ॥ २१७॥ श्रैष्ठ्यदैवत्यपूर्णाय श्रोत्राभिरामकण्ठिने । श्रोत्रपेयूषभाषाय श्रीरामाय नमो नमः ॥ २१८॥ षट्चक्रशक्तिमूलाय षट्शत्रुसूदनाय च । षड्जाधारश्रुतिस्थाय श्रीरामाय नमो नमः ॥ २१९॥ षाडवौडवरागाय षोडशोपचराय च । षोडशार्चितदैवाय श्रीरामाय नमो नमः ॥ २२०॥ सकलागमसाराय सकलार्थप्रदायिने । सकलाधारमूलाय सकलार्थाय ते नमः ॥ २२१॥ सकलावनदैवाय सनकादिनुताय च । सकलार्तिनिवाराय सकलाप्ताय ते नमः ॥ २२२॥ सत्कारुण्याय सद्भाय सद्गङ्गाजनकाय च । सद्भक्तार्णवसोमाय सनातनाय ते नमः ॥ २२३॥ सदागतिजदासाय सदानन्दस्वरूपिणे । सदात्मानन्दभासाय सदारामाय ते नमः ॥ २२४॥ सप्तस्वरसुभूषाय सप्तस्वरसमष्टये । सप्तस्वरसुभाषाय सप्तस्वरधये नमः ॥ २२५॥ सङ्गीतस्वरनन्दाय सङ्गीतप्राप्तिदायिने । सङ्गीतस्वरमिष्टाय सङ्गीताय नमो नमः ॥ २२६॥ सत्यसन्धाय सत्याय सत्यप्रकाशभासिने । सत्यवाक्सत्यरूपाय सत्यकामाय ते नमः ॥ २२७॥ सत्त्वाय सत्त्वरूपाय सत्त्वतत्त्वप्रकाशिने । सत्त्वारिदैत्यदाराय सत्त्वातीताय ते नमः ॥ २२८॥ सर्वस्मै सर्वसाराय सर्वमन्त्रस्वरूपिणे । सर्वाभीष्टप्रदात्रे च सर्वोन्नताय ते नमः ॥ २२९॥ सहस्रातीतनाम्ने च सहस्रश्लोककीर्तये । सहस्रियकृतिस्थाय सहस्राकृतये नमः ॥ २३०॥ साधुमानसगेहाय साकेतपुरिवासिने । सारसाक्षमुखाभाय सारसाराय ते नमः ॥ २३१॥ साधुरूपवनस्थाय सालसम्पाटनाय च । साधुसज्जनजीवाय सानन्दाय नमो नमः ॥ २३२॥ सामादिनिगमार्थाय सामगानप्रियाय च । सामानसार्णवाब्जाय सारामाय नमो नमः ॥ २३३॥ सिद्धप्रियाय सिद्धाय सिद्धिसद्भुक्तिदायिने । सिद्धसद्गुरुगेयाय सिद्धारामाय ते नमः ॥ २३४॥ सीताहृत्सारसार्काय सीतामनोहराय च । सीतासाध्वीसुदाराय सीतारामाय ते नमः ॥ २३५॥ सुमनोजनमित्राय सुधासारसुभाषिणे । सुस्वराजितकंदाय सुरारामाय ते नमः ॥ २३६॥ सूर्यवंशाद्रिदीपाय सूर्यचन्द्रप्रभाससे । सूत्रधाराय सूराय सूरिनाम्ने नमो नमः ॥ २३७॥ सृष्टिस्थित्यन्तकाराय सेवितस्तुतिमालिने । सेविकानन्ददात्रे च सेवारामाय ते नमः ॥ २३८॥ सोत्कण्ठेष्टवराधात्रे सोत्कृष्टशक्तिदायिने । सोहँल्लयात्मलीनाय सोहंभावाय ते नमः ॥ २३९॥ सौमित्रिसुप्रियाप्ताय सौदामनीयभाससे । सौमङ्गलप्रदात्रे च सौम्याय ते नमो नमः ॥ २४०॥ स्नातगङ्गासुखादात्रे स्थावरास्थावरात्मने । स्वीकृतानन्यभक्ताय स्वरानन्दाय ते नमः ॥ २४१॥ स्वरान्तस्थस्वराभाय स्वरमाधुर्यसेविने । स्वराकाशप्रदीपाय स्वरारामाय ते नमः ॥ २४२॥ स्फुरत्सहस्रनाम्ने च स्वप्रकाशजिताग्नये । स्वतन्त्राय स्वमन्त्राय स्वात्मारामाय ते नमः ॥ २४३॥ हरिरामावताराय हरिनारायणाय च । हरिगोविन्दकृष्णाय हरये ब्रह्मणे नमः ॥ २४४॥ हंसाय हंसगुह्याय हर्षोत्कर्षप्रभाविने । हंसानन्दप्रकाशाय हंसारामाय ते नमः ॥ २४५॥ हिमालयप्रशान्ताय हिमगङ्गाप्रभूतये । हिमालयगभीराय हिमालयाय ते नमः ॥ २४६॥ हृज्जगङ्गाभिषिक्ताय हृद्गभीरार्चिताय च । हृल्लसत्सत्सुदीपाय हृत्सेविताय ते नमः ॥ २४७॥ हृद्गुहासन्निवासाय हृद्गुहादीपनाय च । हृदन्तरङ्गदैवाय हृदारामाय ते नमः ॥ २४८॥ हृदयालयपूज्याय हृदयालयवासिने । हृदयालयदीपाय हृदालयाय ते नमः ॥ २४९॥ हृत्स्थसद्गुरुरूपाय हृत्सारसार्चिताय च । हृत्पुष्पामोदवासाय हृद्गताय नमो नमः ॥ २५०॥ पुष्पावलिसुरागाय पुष्पामोदस्तुताय च । पुष्पार्चितपदाब्जाय सीतारामाय मङ्गलम् ॥ २५१॥ मङ्गलम् अवनीजायै मङ्गलं राममूर्तये । मात्रे सुमङ्गलं पित्रे सीतारामाय मङ्गलम् ॥ २५२॥ मङ्गलं रामभद्राय मङ्गलश्लोककीर्तये । मङ्गलश्रीनिवासाय सीतारामाय मङ्गलम् ॥ २५३॥ मङ्गलं भूमिजापाय मङ्गलं भूसुपालिने । मङ्गलं दिव्यगङ्गाय विष्णवे शुभमङ्गलम् ॥ २५४॥ सीतारामात्मलीनाय पुष्पावलिप्रमोदिने । त्यागब्रह्मगुरुस्वामिपादपुष्पाय मङ्गलम् ॥ २५५॥ श्रीरामनामसत्कीर्तिरक्षरावलिसंस्तुतिः । नामपुष्पार्चनप्राप्तिर्भगभव्यसुमङ्गलम् ॥ २५६॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृता श्रीरामसहस्रनामाक्षरपुष्पावलिः गुरौ समर्पिता । ॐ शुभमस्तु । Source: Shri Tyagarama Pushpavali 2005 Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : rAmasahasranAmAkSharapuShpAvaliH
% File name             : rAmasahasranAmAkSharapuShpAvaliH.itx
% itxtitle              : rAmasahasranAmAkSharapuShpAvaliH (puShpA shrIvatsena virachitA)
% engtitle              : rAmasahasranAmAkSharapuShpAvaliH
% Category              : raama, puShpAshrIvatsan
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : SriTyagaramaPushpavali 2005
% Indexextra            : (Tamil-English Translation, Collection
% Acknowledge-Permission: Copyright Pushpa Srivatsan
% Latest update         : November 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP