% Text title : Shri Rama Vishvarupa Stava % File name : rAmavishvarUpastavaH.itx % Category : raama % Location : doc\_raama % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From stotrArNavaH, Padmapurana % Latest update : September 12, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rama Vishvarupa Stava ..}## \itxtitle{.. shrIrAmavishvarUpastavaH ..}##\endtitles ## सूत उवाच\-\- ततो बदरिकारण्यं पुण्यं प्राप्य सुधर्मधीः । व्यासं मुनिवरश्रेष्ठं नत्वा भीष्मोऽब्रवीद्वचः ॥ 1॥ श्रीभीष्मः \-\- मया मुनिवरश्रेष्ठ विश्रुता हि सहस्रशः । गणेशशक्तिसूर्येशचक्रिणां स्तुतयोऽमलाः ॥ 2॥ तेषु स्तोत्रेषु किं श्रेष्ठं ब्रूहि मे तन्मुनीश्वर । श्रीव्यासः \-\- त्वया निर्दिष्टदेवानां स्तोत्रेषु च परं वरम् ॥ 3॥ कोटिकोटिगुणाधिक्यं ब्रह्मणा कथितं पुरा । वैष्णवस्तोत्रवर्येषु सर्वेष्वपि नदीसुत ॥ 4॥ अनन्तपुण्यफलदा रामस्येयं महास्तुतिः । तामहं संप्रवक्ष्यामि शृणु भीष्म शुचिव्रत ॥ 5॥ सर्वपापप्रशमनीं मानसेप्सितदायिनीम् । निहत्य रावणं सङ्ख्ये त्रिलोकीजनदुर्जयम् ॥ 6॥ महामोहमिवोद्रिक्तं ब्रह्मदत्तमहावरम् । रामः परमधर्मात्मा मायामानुषविग्रहः ॥ 7॥ अयोध्यानगरीं प्राप्तो वृत्रहेवामरावतीम् । अथ तस्मिन् दिने पुण्ये शुभलग्ने शुभान्विते ॥ 8॥ राघवस्याभिषेकार्थं मङ्गलं चक्रिरे जनाः । वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ॥ 9॥ मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा । एते महर्षयस्तत्र जपहोमपुरस्सरम् ॥ 10॥ अभिषेकं शुभं चक्रुः श्रीरामं रघुसत्तमम् । नानारत्नमये दिव्ये हेमपीठे शुभान्विते ॥ 11॥ निवेश्य सीतया तस्मिन् जनार्दनमिव श्रिया । सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः ॥ 12॥ सर्वतीर्थोदकैः पुण्यैर्मङ्गलद्रव्यसंयुतैः । दूर्वाग्रतुलसीपत्रगन्धपुष्पसमन्वितैः ॥ 13॥ मन्त्रपूतजलैः शुभ्रैर्मुनयः संशितव्रताः । जपन्तो वैष्णवान् मन्त्रांश्चतुर्वेदमयान् शुभान् ॥ 14॥ अभिषेकं शुभं चक्रुः काकुत्स्थं जगतां पतिम् । तस्मिन् शुभतरे लग्ने देवदुन्दुभयो दिवि ॥ 15॥ निनेदुः पुष्पवर्षाणि ववृषुश्च समन्ततः । दिव्याम्बरैर्भूषणैश्च दिव्यगन्धानुलेपनैः ॥ 16॥ पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहम् । अलङ्कृतः स शुशुभे मुनिभिर्वेदपारगैः ॥ 17॥ छत्रं च चामरं दिव्यं धृतवाँल्लक्ष्मणस्तदा । पार्श्वे भरतशत्रुघ्नौ तालवृन्तौ विवेजतुः ॥ 18॥ दर्पणं प्रददौ श्रीमान् राक्षसेन्द्रो विभीषणः । दधार पूर्णकलशं सुग्रीवो वानरेश्वरः ॥ 19॥ जाम्बवांश्च महातेजाः पुष्पमालां मनोरमाम् । वालिपुत्रस्तु ताम्बूलं सकर्पूरं ददौ प्रियात् ॥ 20॥ हनुमान् दीपिकां दिव्यां सुषेणस्तु ध्वजं शुभम् । परिवार्य महात्मानं मन्त्रिणःसमुपासिरे ॥ 21॥ धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमः स्मृतः ॥ 22॥ राजानश्च नरव्याघ्रा नानाजनपदेश्वराः । पौराश्च नैगमा वृद्धा राजानः पर्युपासते ॥ 23॥ ऋक्षैश्च वानरेन्द्रैश्च मन्त्रिभिः पृथिवीश्वरैः । राक्षसैर्द्विजमुख्यैश्च किङ्करैश्च समन्वितः ॥ 24॥ परव्योम्नि यथा नित्यैर्दैवतैः कमलापतिः । तथा नृपवरः श्रीमान् साकेते शुशुभे सदा ॥ 25॥ इन्दीवरदलश्यामं पद्मपत्रनिभेक्षणम् । आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम् ॥ 26॥ कम्बुग्रीवं महोरस्कं विचित्राभरणैर्युतम् । देव्या सह समासीनमभिषिक्तं रघूत्तमम् ॥ 27॥ विमानस्थाः सुरगणा हर्षनिर्भरमानसाः । तुष्टुवुर्जयशब्दैश्च गन्धर्वाप्सरसां गणाः ॥ 28॥ अभिषिक्तस्तदा रामो वसिष्ठाद्यैः समन्त्रिभिः । शुशुभे सीतया देव्या नारायण इव श्रिया ॥ 29॥ अत्यमर्त्यतया रूपमुपमातीतमुज्ज्वलम् । दृष्ट्वा तुष्टाव हृष्टात्मा शङ्करो द्रष्टुमागतः ॥ 30॥ कृताञ्जलिपुटो भूत्वा सानन्दो गद्गदाकुलः । हर्षयन् सकलान् देवान् मुनीनपि च मानवान् ॥ 31॥ रुद्रः \-\- नमो मूलप्रकृतये नित्याय परमात्मने । सच्चिदानन्दरूपाय विश्वरूपाय वेधसे ॥ 32॥ नमो निरन्तरानन्दमूलकन्दाय विष्णवे । जगत्त्रयकृतानन्दमूर्तये दिव्यमूर्तये ॥ 33॥ नमो ब्रह्मेशपूज्याय सर्वदेवमयाय च । नमो विष्णुस्वरूपाय सर्वरूपाय ते नरः ॥ 34॥ उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने । नमोऽस्तु निर्गतोपाधिस्वरूपाय मुदात्मने ॥ 35॥ अनया दिव्यया देव्या सीतयोपाधिधारिणे । नमः पुम्प्रकृतिभ्यां च युवाभ्यां जगतां कृते ॥ 36॥ जगन्मातापितृभ्यां च सीतायै राघवाय च । नमः प्रपञ्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे ॥ 37॥ नमो ध्येयस्वरूपिण्यै योगिध्येयात्मधारिणे । परिणामापरीणामनित्याभ्यां च नमो नमः ॥ 38॥ कूटस्थबीजरूपाभ्यां जानक्यै राघवाय च । सीता लक्ष्मीर्भवान् विष्णुः सीता गौरी भवान् शिवः ॥ 39॥ सीता स्वयं हि सावित्री स्वयं ब्रह्मा चतुर्मुखः । सीता शची भवानिन्द्रः सीता भैमी नलो भवान् ॥ 40॥ सीता संहारिणी देवी यमरूपधरो भवान् । सीता तु मानसी देवी निरृतिस्त्वं रघूत्तम ॥ 41॥ सीता तु भार्गवी देवी वरुणो यादसां पतिः । सीता सदागतिर्देवी जगत्प्राणधरो भवान् ॥ 42॥ सीता तु सर्वसम्पत्तिः कुबेरस्त्वं जगत्पते । सीता च देवी रुद्राणी भवान् रुद्रो महाबलः ॥ 43॥ सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यदः । सीता संज्ञा भवान् सूर्यः सीता रात्रिर्भवान् दिनम् ॥ 44॥ सीता देवी महाकाली महाकालो भवान् खलु । स्त्रीलिङ्गं त्रिषु लोकेषु यत्तत्सर्वं हि जानकी ॥ 4॥ पुन्नामलाञ्छितं वस्तु यत्तत्सर्वं भवान् प्रभो । सर्वत्र सर्वदेहेषु सीता षट्चक्रधारिणी ॥ 46॥ तथा त्वमपि च क्षान्तस्त्रीजातिर्विश्वभासिनी । तस्माद्विश्वमिदं प्रोक्तं युवाभ्यां परिचिह्नितम् ॥ 47॥ चिह्नितं शिवशक्तिभ्यां शरीरं नान्तरा प्रभो । आवां राम जगत्पूज्यौ मम पूज्यौ युवां सदा ॥ 48॥ त्वन्नामजापिनी गौरी त्वन्मन्त्रजपवानहम् । मुमुक्षोर्मणिकण्ठ्यन्धु रन्ध्रोदकनिवासिनः (? ) ॥ 49॥ अहं दिशामि ते मन्त्रं तारकब्रह्मवाचकम् । श्रीरामरामरामेतीत्येतत्तारकमुच्यते ॥ 50॥ अतस्त्वं जानकीनाथ परं ब्रह्मासि निश्चितम् । त्वन्मायामोहिताः सर्वे न त्वां जानन्ति तत्त्वतः ॥ 51॥ इत्युक्तः शम्भुना रामः प्रसादप्रवणोऽभवत् । विश्वरूपधरः श्रीमानद्भुताकारदर्शनः ॥ 52॥ तं तथारूपमालोक्य नरवानरदेवताः । न द्रष्टुमपि शक्तास्ते तैजसं महदद्भुतम् ॥ 53॥ भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः । भीता विज्ञाय रामोऽपि नरवानरदेवताः । मायामानुषतां प्राप्य सर्वानेवाब्रवीद्वचः ॥ 54॥ श्रीरामचन्द्रः \-\- शृणुध्वं देवता यो मां प्रत्यहं संस्तविष्यति । स्तवेन शम्भुनोक्तेन वेदतुल्येन मानवः ॥ 55॥ विमुक्तः सर्वपापेभ्यो मत्सारूप्यं समश्नुते । रणे जयमवाप्नोति न क्कचित् परिभूयते ॥ 56॥ भूतवेतालकृत्यादिग्रहैश्वापि न बाध्यते । अपुत्रो लभते पुत्रं पतिं विन्दति कन्यका ॥ 57॥ दरिद्रः श्रियमाप्नोति स प्रभूतामनश्वराम् । सर्वलोकप्रियो विद्वान् सर्वभूपालपूजितः ॥ 58॥ आत्मनोऽपि प्रियः स्त्रीणां जायते नात्र संशयः । निर्विघ्नः सर्वकार्येषु सर्वारम्भो भवेन्नरः ॥ 55॥ यं यं कामयते मर्त्यः सुर्दुर्लभमनोरथम् । षण्मासात्तं तमाप्नोति स्तवस्यास्य प्रकीर्तनात् ॥ 60॥ सर्ववेदेषु यत्पुण्यं सर्वतीर्थवरेषु च । सर्वयज्ञेषु दानेषु तत्सर्वं लभते फलम् ॥ 61॥ श्रीव्यासः\- इत्युक्त्वा रामचन्द्रोऽपि प्रपूज्य च महेश्वरम् । ब्रह्मादित्रिदशैः सर्वैर्विससर्ज समन्वितम् ॥ 62॥ अर्चिता मानिताः सर्वानरवानर देवताः । विसृष्टा रामचन्द्रेण प्रीत्या परमया युताः ॥ 63॥ इत्थं विसृष्टाः खलु ते च सर्वे स्वं स्वं पदं जग्मुरतीव तुष्टाः । हृष्टाः पठन्तः स्तवमीश्वरोक्तं रामं स्मरन्तो नरविश्वरूपम् ॥ 64॥ इति श्रीपाद्मपुराणे श्रीरामविश्वरूपसन्दर्शनस्तवः सम्पूर्णः । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}