श्रीरामाष्टोत्तरशतनामावली

श्रीरामाष्टोत्तरशतनामावली

ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता ॥ ॐ बीजम् । नमः शक्तिः । श्रीरामचन्द्रः कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥ षडङ्गन्यासः । ॐ नमो भगवते राजाधिराजाय परमात्मने हृदयाय नमः । ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय शिरसे स्वाहा । ॐ नमो भगवते जानकीवल्लभाय शिखायै वषट् । ॐ नमो भगवते रघुनन्दनायामिततेजसे कवचाय हुम् । ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय नेत्रत्रयाय वौषट् । ॐ नमो भगवते सत्प्रकाशाय रामाय अस्त्राय फट् । इति दिग्बन्धः ॥ अङ्गुलीन्यासः । ॐ नमो भगवते राजाधिराजाय परमात्मने अङ्गुष्ठाभ्यां नमः । ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय तर्जनीभ्यां नमः । ॐ नमो भगवते जानकीवल्लभाय मध्यमाभ्यां नमः । ॐ नमो भगवते रघुनन्दनायामिततेजसे अनामिकाभ्यां नमः । ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय कनिष्ठिकाभ्यां नमः । ॐ नमो भगवते सत्प्रकाशाय रामाय करतलकरपृष्ठाभ्यां नमः । ध्यानम् ॥ मन्दाराकृति पुण्यधाम विलसत् वक्षस्थलं कोमलम् शान्तं कान्तमहेन्द्रनील रुचिराभासं सहस्राननम् । वन्देहं रघुनन्दनं सुरपतिं कोदण्ड दीक्षागुरुं रामं सर्वजगत् सुसेवितपदं सीतामनोवल्लभम् ॥ ॐ सहस्रशीर्ष्णे नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रहस्ताय नमः । ॐ सहस्रचरणाय नमः । ॐ जीमूतवर्णाय नमः । ॐ विश्वतोमुखाय नमः । ॐ अच्युताय नमः । ॐ शेषशायिने नमः । ॐ हिरण्यगर्भाय नमः । ॐ पञ्चभूतात्मने नमः । १० ॐ मूलप्रकृतये नमः । ॐ देवानां हितकारिणे नमः । ॐ सर्वलोकेशाय नमः । ॐ सर्वदुःखनिषूदनाय नमः । ॐ शङ्खचक्रगदापद्मजटामुकुटधारिणे नमः । ॐ गर्भाय नमः । ॐ तत्त्वाय नमः । ॐ ज्योतिषां ज्योतिषे नमः । ॐ ॐ वासुदेवाय नमः । ॐ दशरथात्मजाय नमः । २० ॐ राजेन्द्राय नमः । ॐ सर्वसम्पत्प्रदाय नमः । ॐ कारुण्यरूपाय नमः । ॐ कैकेयीप्रियकारिणे नमः । ॐ दन्ताय नमः । ॐ शान्ताय नमः । ॐ विश्वामित्रप्रियाय नमः । ॐ यज्ञेशाय नमः । ॐ क्रतुपालकाय नमः । ॐ केशवाय नमः । ३० ॐ नाथाय नमः । ॐ शर्ङ्गिणे नमः । ॐ रामचन्द्राय नमः । ॐ नारायणाय नमः । ॐ रामचन्द्राय नमः । ॐ माधवाय नमः । ॐ गोविन्द्राय नमः । ॐ परमात्मने नमः । ॐ विष्णुरूपाय नमः । ॐ रघुनाथाय नमः । ४० ॐ अनाथनाथाय नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ सीतायाः पतये नमः । ॐ वामनाय नमः । ॐ राघवाय नमः । ॐ श्रीधराय नमः । ॐ जानकीवल्लभाय नमः । ॐ हृषीकेशाय नमः । ॐ कन्दर्पाय नमः । ५० ॐ पद्मनाभाय नमः । ॐ कौसल्याहर्षकारिणे नमः । ॐ राजीवनयनाय नमः । ॐ लक्ष्मणाग्रजाय नमः । ॐ काकुत्स्थाय नमः । ॐ दामोदराय नमः । ॐ विभीषणपरित्रात्रे नमः । ॐ सङ्कर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ शङ्करप्रियाय नमः । ६० ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ सदसद्भक्तिरूपाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ सप्ततालहराय नमः । ॐ खरदूषणसंहर्त्रे नमः । ॐ श्रीनृसिम्हाय नमः । ॐ अच्युताय नमः । ॐ सेतुबन्धकाय नमः । ७० ॐ जनार्दनाय नमः । ॐ हनुमदाश्रयाय नमः । ॐ उपेन्द्रचन्द्रवन्द्याय नमः । ॐ मारीचमथनाय नमः । ॐ बालिप्रहरणाय नमः । ॐ सुग्रीवराज्यदाय नमः । ॐ जामदग्न्यमहादर्पहराय नमः । ॐ हरये नमः । ॐ कृष्णाय नमः । ॐ भरताग्रजाय नमः । ८० ॐ पितृभक्ताय नमः । ॐ शत्रुघ्नपूर्वजाय नमः । ॐ अयोध्याधिपतये नमः । ॐ शत्रुघ्नसेविताय नमः । ॐ नित्याय नमः । ॐ सत्याय नमः । ॐ बुद्ध्यादिज्ञानरूपिणे नमः । ॐ अद्वैतब्रह्मरूपाय नमः । ॐ ज्ञानगम्याय नमः । ॐ पूर्णाय नमः । ९० ॐ रम्याय नमः । ॐ माधवाय नमः । ॐ चिदात्मने नमः । ॐ अयोध्येशाय नमः । ॐ श्रेष्ठाय नमः । ॐ चिन्मात्राय नमः । ॐ परात्मने नमः । ॐ अहल्योद्धारणाय नमः । ॐ चापभञ्जिने नमः । ॐ सीतारामाय नमः । १०० ॐ सेव्याय नमः । ॐ स्तुत्याय नमः । ॐ परमेष्ठिने नमः । ॐ बाणहस्ताय नमः । ॐ कोदण्डधारिणे नमः । ॐ कबन्धहन्त्रे नमः । ॐ वालिहन्त्रे नमः । ॐ दशग्रीवप्राणसंहारकारिणे नमः । १०८ ॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये यागकाण्डे पञ्चमसर्गान्तर्गता श्रीरामाष्टोत्तरशतनामस्तोत्रात् उद्धृता श्रीरामाष्टोत्तरशतनामावलिः समाप्ता ॥ Encoded and proofread by Antaratma antaratma at Safe-mail.net and by PSA Easwaran psaeaswaran at gmail
% Text title            : shriimadaanandaraamaayaNaantargata shrii raamaaSTottarashatanaamaavaliH
% File name             : raama108nAmAvaliAnanda.itx
% itxtitle              : rAmAShTottarashatanAmAvaliH 2 (AnandarAmAyaNAntargatA)
% engtitle              : rAmAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, raama, nAmAvalI, vAlmIki
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : nAmAvalI
% Author                : Valmiki
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net, PSA Easwaran psaeaswaran at gmail
% Proofread by          : Antaratma antaratma at Safe-mail.net, PSA Easwaran psaeaswaran at gmail
% Description-comments  : from Anandaramayana yAgakANDa panchama sargaH
% Indexextra            : (Scan)
% Latest update         : July 4, 2006, August 24, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org