% Text title : Sitaramavimshati or Namah Shatakam % File name : sItArAmaviMshatinamaHshatakam.itx % Category : raama, rAmAnanda, viMshati, sItA, devii % Location : doc\_raama % Author : Haryanandacharya % Proofread by : Parashara Ranganathan % Latest update : January 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sitaramavimshati or Namah Shatakam ..}## \itxtitle{.. सीतारामविंशति अथवा नमःशतकम् ..}##\endtitles ## सीतां श्रियः श्रियं रामं ब्रह्म नत्त्वा गुरुं तथा । श्रीसीतारामयोः कुर्वे विंशतिं सुखदायिनीम् ॥ वेदैर्वेद्यौ च वन्द्यौ च सीतारामौ परेश्वरौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 1॥ दिव्यवैभवसम्पन्नौ सीतारामौ परात्परौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 2॥ क्लेशहीनो जगद्धेतू सीतारामौ कलेश्वरौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 3॥ दिव्यदेहावदोषौ च सीतारामौ गुणाम्बुधी । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 4॥ अगतीनां गती रम्यौ सीतारामौ महेश्वरौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 5॥ सुबन्धू बन्धुहीनानां सीतारामौ दयोदधी । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 6॥ सर्वाधारौ निराधारौ सीतारामौ महाबलौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 7॥ सकृत्पादप्रपत्यैव सीतारामावभीतिदौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 8॥ अशरण्यशरण्यौ च सीतारामौ कृपार्णवौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 9॥ योगिनां च महाध्येयौ सीतारामौ सुमुक्तिदौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 10॥ विभूत्योश्च द्वयोरीशौ सीतारामौ महौजसौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 11॥ विभूतिद्वयधर्त्तारौ सीतारामौ हि स्वांशतः । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 12॥ कृतज्ञौ चाकृतघ्नौ हि सीतारामौ विवेकिनौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 13॥ आप्तकामौ परात्मानौ सीतारामौ सुशक्तिदौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 14॥ श्रीसम्प्रदायमूलौ च सीतारामौ जगद्गुरू । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 15॥ श्रितानां दुःखहर्त्तारौ सीतारामौ सुखप्रदौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 16॥ श्रिताघं नैव वीक्षेते सीतारामौ सुवत्सलौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 17॥ परस्परमभिन्नौ च सीतारामौ रसात्मकौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 18॥ सच्चिदानन्दरूपौ च सीतारामौ सुसुन्दरौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 19॥ सर्वदौ सकलाराध्यौ सीतारामौ च सर्वगौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ 20॥ श्रीश्रियानन्दशिष्येण हर्यानन्देन निर्मिता । पाठात् कल्याणकृद् भूयाच्छ्रीसीतारामविंशतिः ॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणि निर्मिता श्रीसीतारामविंशति (नमःशतकम्) सम्पूर्णम् । (स्वशताब्दी में जगद्गुरु श्रीहर्यानन्दाचार्य द्वारा पठित stotraprabandha) ## Proofread by Parashara Ranganathan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}