% Text title : Trailokyamohana Shrirama kavacham % File name : trailokyamohanashrIrAmakavacham.itx % Category : raama, kavacha % Location : doc\_raama % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : The main text is similar to trailokyamohanavajrapanjararAmakavacham % Latest update : December 30, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Trailokyamohana Shrirama Kavacham ..}## \itxtitle{.. trailokyamohana shrIrAmakavachaM ..}##\endtitles ## विनियोगः \- OM अस्य त्रैलोक्यमोहनश्रीरामकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्दः । श्रीरामचन्द्रो देवता । अनन्तोऽग्न्यासनः । सेन्दुरितिबीजम् । OM श्रीराम एव परं ब्रह्म इति शक्तिः । OM मधुरप्रसन्नवदनायेति हृदयम् । OM क्लीं रामभद्रायेति कीलकम् । OM हूँ जानकीवल्लभायेत्यस्रम् । OM अमिततेजसे बलायेति कवचम् । OM श्रीं रां रामायेति परमो मन्त्रः । मम सकलविधिश्रीसीतारामपदारविन्दानुरागार्थे (जपे) पाठे विनियोगः ॥ ऋष्यादिन्यासः \- OM ब्रह्मा ऋषये नमः शिरसि । OM अनुष्टुप् छन्दसे नमो मुखे । OM श्रीरामचन्द्रो देवतायै नमो हृदये । OM अनन्तोऽग्न्यासनः सेन्दुरिति बीजाय नमो नाभ्याम् । OM मधुरप्रसन्नवदनायेति हृदयाय नम उदरे । OM क्लीं रामभद्रायेति कीलकाय नमः कट्याम् । OM हूँ जानकीवल्लभायेत्यस्राय नमो गुहये । OM अमिततेजसे बलायेति कवचाय नमो जङ्घयोः । OM श्रीं रां रामायेति परममन्त्राय नमः पुनः शिरसि । श्रीसीतारामपदारविन्दानुरागार्थे पाठे विनियोगाय (जपे) सर्वाङ्गे ॥ करन्यासः \- OM रां अङ्गुष्ठाभ्यां नमः । OM रां तर्जनीभ्यां नमः । OM मां मध्यामाम्यां नमः । OM यं यमनामिकाभ्यां नमः । OM नं कनिष्ठिकाभ्यां नमः । OM मः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः \- OM रां हृदयाय नमः । OM रां शिरसे स्वाहा । OM मां शिखायै वषट् । OM यं कवचाय हूं. OM नं नेत्राभ्यां वौषट् । OM मः अस्त्राय फट् । OM हीं क्लीं श्रीं रां क्षौं क्रौं एँ हुँ फट् स्वाहा इति दिग्बन्धनं कुर्यात् ॥ ध्यानम् \- वैदेही सहितं सुरदुमतले है मे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ पार्वत्युवाच । भगवन् सर्वदेवेश सर्व देवनमस्कृत । सर्वं मे कथितं देव राममन्त्रो विशेषतः ॥ 1॥ त्रैलोक्यमोहनं नाम कवचं पूर्वसूचितम् । कथयस्व महादेव यद्यहं तव वल्लभा ॥ 2॥ ईश्वर उवाच । श्रृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् । अत्यन्तं गोपनं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥ 3॥ OM प्रणवो मे शिरः पातु तारको ब्रह्मरूपकः । अनन्तोऽग्न्यासनः सेन्दुर्नासामेकाक्षरोऽवतु ॥ 1॥ OM रां रामाय नमः पातु भाड्वर्णो भुक्तिमुक्तिदः । भालं पायान्नेत्रयुग्मं रामो द्वयक्षरसंज्ञकः ॥ 2॥ OM क्लीं पायाच्छ्रोत्रयुग्मं ह्यकाक्षरविमोहनः । OM ह्रीं श्रीं क्लीं नमो रामाय मुखं मे परिरक्षतु ॥ 3॥ OM नमः श्री राघवेन्द्राय कण्ठं पातु मनुस्त्वयम् । OM क्लीं श्रीं रां रामाय नमः स्कन्धौ पातु खरान्तकः ॥ 4॥ OM नमो रां रामचन्द्राय मन्त्रः पातु भुजद्वयम् । OM श्रीमद्रामभद्राय करौ पातु मनुस्वराट् ॥ 5॥ OM श्रीरामचन्द्राय रक्षोघ्नाय नमो मन्त्रोऽयं द्वादशाक्षरः । हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥ 6॥ OM क्लीं रामभद्राय नमः पातु नाभिं दुष्टान्तकः प्रभुः । OM नमः श्रीरामचन्द्राय कटिमष्टाक्षरोऽवतु ॥ 7॥ सक्थिनी सततं पातु राक्षसेन्द्र विमर्द कः । OM ह्रीं रामचन्द्राय नमः पातु मे ऊरूयुग्मकम् ॥ 8॥ OM प्रणवो रामचन्द्राय नमो वस्वक्षरः स्वराट् । जानुनी मे सदा पातु रक्षःकुलविनाशकः ॥ 9॥ OM प्रणवो रामभद्राय नमोऽष्टाक्षरस्वयम् । पादयुग्मं सदा पातु वानरेन्द्रश्रियः प्रदः ॥ 10॥ OM नमो रामभद्राय सर्वाङ्ग पातु सर्वतः । OM ह्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥ 11॥ OM हीं जानकीवल्लभाय दक्षिणे पातु सर्वदा । OM क्लीं जानकीशाय नमो वारुण्यां मां सदावतु ॥ 12॥ OM श्रीं रघुनाथाय नमः कौबेर्या दिशि रक्षतु । OM ह्रीं जानकीवल्लभाय आग्नेयां मां सदावतु ॥ 13॥ OM ह्रीं क्लीं भरताग्रजाय पातु मां नैऋत्यां दिशि । OM श्रीं जानकीवल्लभाय वायव्यां मां सदावतु ॥ 14॥ OM श्रीं ह्रीं क्लीं दाशरथाय चेशान्यां रक्ष मां सदा । OM नमो भगवते रघुनन्दनाय रक्षोघ्नविषदाय मधुरप्रसन्नवदनाय अमिततेजसे बलाय रामाय विष्णवे नमः ॥ 15॥ प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः । राज्यस्थाने सदा पातु रघुवंशसमुद्भवः ॥ 16॥ OM नमो भगवते श्रीरामाय महापुरुषाय नमः । अष्टादशाक्षरो मन्त्रो मामेव सर्वदावतु ॥ 17॥ ध्यायेद्धृत्पुण्डरीकाक्षं परञ्ज्योतिः परात्परम् । राममेव परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ 18॥ इति ध्यात्वा जपेन्मन्त्रं भुक्तिमुक्तिप्रदायकम् । OM दाशरथाय विद्महे सीताप्रियाय धीमहि । तन्नो रामः प्रचोदयात् ॥ 19॥ इत्येवं रामगायत्री भक्तिवीर्यप्रवर्धिनी । गायत्री जपमात्रेण भुक्तिमुक्तिप्रदायनी ॥ 20॥ इति ते कथितं देवि ! सर्वमन्त्रौघविग्रहम् । त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ 21॥ प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् । सायम्मध्याह्नकालेऽपि जपात्सिद्धिमनूत्तमाम् ॥ 22॥ पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः । कीर्तिः श्रीः कान्तिमेधायुर्जपतो भवति ध्रुवम् ॥ 23॥ राममन्त्रमयं ब्रह्मकवचं मन्मुखोदितम् । गुरुमभ्यर्च्य विधिवत्कवचं यः पठेत्ततः ॥ 24॥ द्विः सकृद्वा जपेद्यस्तु सोपि पुण्यवतां वरः । देवमभ्यर्च्य विधिवत्पुरश्चर्या समारभेत् ॥ 25॥ अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् । ततस्तु सिद्धकवचं सर्वकार्याणि साधयेत् ॥ 26॥ मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः । गद्यपद्यमयी वाणीं तस्य वक्त्रात्प्रवर्तते ॥ 27॥ वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे । पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ॥ 28॥ अपि वर्षसहस्राणां पूजाफलमवाप्नुयात् । विलिख्य भूर्जपत्रे च स्वर्णस्थं धारयेद्यदि ॥ 29॥ कण्ठे वा दक्षिणे वाहौ स कुर्याद्दासवज्जगत् । त्रैलोक्यं क्षोभयेद्दवि त्रैलोक्यविजयी भवेत् ॥ 30॥ तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि यानि च । माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ 31॥ स्पर्धामुधूय भवने लक्ष्मी वाणी मुखे वसेत् । इदं कवचमज्ञात्वा यो जपेद्राममन्त्रकम् ॥ 32॥ शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः । स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ 33॥ सम्यग् ज्ञात्वा तु कवचं मन्त्रः स्याच्छीघ्रसिद्धिदः । एकावृत्त्या लभेल्लक्ष्मीं द्विरावृत्त्या जगद्वशी ॥ 34॥ त्रिरावृत्त्या पठेन्नित्यं सर्वार्थसिद्धिदं भवेत् । चतुर्वारं पठेन्नित्यं पुत्रपौत्रादिकं भवेत् ॥ 35॥ पञ्चवारं पठेन्नित्यं दिव्यकायो भवेन्नरः । षड्वारं तु पठेन्नित्यं सर्वसिद्धीश्वरो भवेत् ॥ 36॥ सप्तावृत्त्या सहोमेन वाचासिद्धिः प्रजायते । इति श्रीरुद्रयामलतन्त्रे ईश्वरपार्वतीसंवादे त्रैलोक्यमोहनं नाम श्रीरामकवचं सम्पूर्णम् ॥ ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}