% Text title : Shri Trailokyamohana Vajrapanjara Rama Kavacham % File name : trailokyamohanavajrapanjararAmakavacham.itx % Category : raama, kavacha, panjara % Location : doc\_raama % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From stotrArNavaH 04-13, brahmANDapurANa % Latest update : September 12, 2020, June 10, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Trailokyamohana Vajrapanjara Rama Kavacham ..}## \itxtitle{.. श्रीत्रैलोक्यमोहनवज्रपञ्जररामकवचम् ..}##\endtitles ## अस्य श्रीत्रैलोक्यमोहनवज्रपञ्जरकवचस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता, रां बीजं, रीं शक्तिः, रूं कीलकम् । मम समस्तप्रारब्धपरिहारद्वारा श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । रामित्यादि षडङ्गन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् । नीलाम्भोधरकान्तिकान्तमानिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं मकुटाङ्गदादिविलसद्रत्नोज्ज्वलाङ्गं भजे ॥ 1॥ लमित्यादि पञ्चपूजा । OM श्रीपार्वत्युवाच\- भगवन् सर्वदेश सर्वदेवनमस्कृत । सर्वं मे कथितं देव राममन्त्रं विशेषतः ॥ 2॥ त्रैलेक्यमोहनं नाम कवचं पूर्वसूचितम् । कथयस्व महाभाग यद्यहं तव वल्लभा ॥ 3॥ श्री ईश्वर उवाच\- शृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् । अत्यन्तगोपितं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥ 4॥ कवचस्य ऋषिर्ब्रह्मा गायत्री छन्द ईरितम् । देवता रामचन्द्रोऽस्य विनियोगोऽष्टसिद्धिषु ॥ 5॥ ओम् । प्रणवो मे शिरः पातु तारकब्रह्मरूपधृत् । अनन्तोऽग्रिसहस्रेन्दुः नासां पातु रघोः पतिः ॥ 6॥ रां रामाय नमस्तुभ्यं षड्वर्णो भुक्तिमुक्तिदः । फालं पायान्नेत्रयुग्मं रामो द्व्यक्षरसंज्ञकः ॥ 7॥ रां रामचन्द्राय नमो भ्रूद्वयं पातु मेऽन्वहम् । रां रामभद्राय नमश्चुबुकं पातु मे सदा ॥ 8॥ क्लीं मे पायाच्छ्रोत्रयुग्मं कर्णौ मे विश्वमोहनः । क्लीं रामाय नमश्चेति मुखं मे परिरक्षतु ॥ 9॥ तारं रामचतुर्थं तु क्रोधास्रवह्निकल्पितम् (?) | अष्टर्णोऽयं परो मन्त्रो जिह्वां मे पातु सर्वदा ॥ 10॥ गुणं बीजं तथा मायां हृद्रामाय ततश्चर । शिरो मां राममन्त्रोऽयं गण्डयुग्मं सदावतु ॥ 11॥ OM हृद्भगवते रामचन्द्रभद्रौ च ज्ञेयता । अर्कानुद्विविधौ मन्त्रौ रक्षतां मम कन्धरम् ॥ 12॥ रां रामचन्द्राय स्वाहा षड्वर्णोऽव्याद्भुजद्वयम् । श्रीरामाय नमश्चासौ कक्षौ पातु खरान्तकः ॥ 13॥ ? ? नृसिंहो लक्ष्मीपाशाङ्कुशस्ततः । वर्मास्त्राणि वधू युक्तो रव्यर्णोऽव्यादुरःस्थलम् ॥ 14॥ श्रीरामचन्द्राय ततो रक्षोघ्नाय नमस्त्वयम् । हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥ 15॥ रामाज्ञेतु वराहास्त्रं वह्निजायायुतं मनुः । वीरस्वरूपरामाभ्यां सप्तार्णा पातु पार्श्वकौ (? ) ॥ 16॥ OM श्रीं ह्रीं क्लीं ततो रामं च रामाय नमस्त्वयम् । दशाक्षराज्ञो मन्त्रो मे पुरतः पृष्ठतोऽवतु ॥ 17॥ श्रीपूर्वं जय मध्यस्थं तद्विधा राम राम च । नमः पञ्चदशर्णोऽयं सदा पातु ममोदरम् ॥ 18॥ हुं जानकीवल्लभाय स्वाहाद्यावतु मध्यमम् । श्रीरामचन्द्राय स्वाहा नाभिमष्टाक्षरोऽवतु ॥ 19॥ क्लीं रामचन्द्राय ततः सीतायाः पतये नमः । मन्वस्यः सक्थिनी पातु राक्षसेन्द्रविमर्दनः ॥ 20॥ OM रामभद्राय नमो गुह्यं मे पातु राघवः । श्रीरामभद्राय नमो मम पातूरुयुग्मकम् ॥ 21॥ प्रणवो रामचन्द्राय स्वापात्यष्टाक्षरोऽवतु । पादयुग्मं सदा पातु वानरेन्द्राश्रयः प्रभुः ॥ 22॥ रामभद्र महेष्वास रघुवीर नृपोत्तम । दशास्यान्तक मां रक्ष देहि नः परमे(मां) श्रियम् ॥ 23॥ द्वात्रिंशदक्षरो यस्स्यात् सर्वाङ्गं पातु मे सदा । श्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥ 24॥ हुँ जानकीवल्लभाय स्वाहा याम्यां च सर्वदा । क्लीं जानकीवल्लभाय प्रतीच्यां सर्वदावतु ॥ 25॥ श्रीरघुनन्दनाय नमः कौबेर्यां दिशि रक्षतु । श्रीं सीतायै ततः स्वाहा रां रामाय नमस्त्वयम् ॥ 26॥ सीतारामाख्यमन्त्रे(न्त्रोऽयं) विदिक्षूर्ध्वमधश्च माम् । नमो भगवते ब्रूयाच्चचतुर्थ्यां रघुनन्दनः ॥ 27॥ रक्षो घोरदि ? ? मधुरादि समीरयेत् । प्रसन्नवदनायेति पश्चादमितितेजसे ॥ 28॥ बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् । प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः ॥ 29॥ सर्वस्थानेषु कालेषु पातु मां रघुनन्दनः । वदेद्दाशरथायेति विद्महेति पदं ततः ॥ 30॥ सीतापदं समुद्रत्या(समुच्चार्य)वल्लभायपदं ततः । धीमहीत्यथ तं नोऽथ रामश्चापि प्रचोदयात् ॥ 31॥ एषा स्याद्रामगायत्री सर्वावस्थासु पातु माम् । इति ते कथितं देवि सर्वमन्त्रौघविग्रहम् ॥ 32॥ त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् । प्रातः काले पठेद्यस्तु कवचं मुक्तिसाधकम् ॥ 33॥ कीर्तिश्रीकान्तिमेधायुर्भूतिश्च भवति ध्रुवम् । राममन्त्रमथ ब्रह्मकवचं मनुचोदितम् ॥ 34॥ गुह्यमभ्यर्च्य विधिवत् पुनश्चर्यां समाचरेत् । अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् ॥ 35॥ ततः सुसिद्धं कवचं सर्वकार्याणि साधयेत् । मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥ 36॥ लाज आज्यं च । गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रवर्तते । वक्त्रे तस्य वसेद्वाणी कलाश्च निश्चला गृहे ॥ 37॥ पुष्पाञ्जल्यष्टकं दत्त्वा मलेनैव परे सकृत् । अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ 38॥ विलिख्य भूर्जपत्रे तु स्वर्णस्थं धारयेद्यदि । कर्णे च दक्षिणे बाहौ स कुर्या वतं(दवितं)जगत् ॥ 39॥ त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् । तद्गात्रं प्राप्य शास्त्राणि ब्रह्मास्त्रादीनि यानि च ॥ 40॥ माल्यानि कुसुमानीव सुखदानि भवन्ति हि । सार्धमु ....... हवने लक्ष्मीवाणीमुखे वसेत् ॥ 41॥ य इदं कवचं ज्ञात्वा यो जपेद्राममन्त्रकम् । शतलक्षमवाप्नोति सोऽचिरान्मृत्यु(न्मुक्ति)माप्नुयात् ॥ 42॥ त्रैलोक्यमोहनं जप्त्वा न मन्त्रासिद्धिसाधकः । स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् । तस्मात् सर्वप्रयत्नेन कवचं धारयेद्बुधः ॥ 43॥ इति ब्रह्माण्डपुराणे पार्वतीश्वरसंवादे त्रैलोक्यमोहनवज्रपञ्जररामकवच नाम दिव्यमन्त्रकवचं सम्पूर्णम् ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}