त्वमेव ब्रूहिस्तोत्रम्

त्वमेव ब्रूहिस्तोत्रम्

श्री गणेशाय नमः । आसीद्धराधामललामरूपो नासीदहो कस्य गुरुर्गरीयान् । देशः स एवाद्य त्वदीयप्रेयान् हेयानधस्तिष्ठति सर्वदेशात् ॥ १॥ अभूदयोध्या भवदीयमेध्या पुरी पुरा देवपुरादपीह । म्लेच्छैरुपेतामवलोक्यते तां नो दूयते किं वद चारु चेतः ॥ २॥ पुरा सुराक्रान्तवसुन्धराया व्यथा त्वया किं न निराकृता सा । तत्ते बलं क्वास्ति खरः शरो वा गोघातिनो हन्त कथं न हन्सि ॥ ३॥ मन्ये महापापकलापकारी चेद्रावणो हन्त हतस्त्वयैव । किं तद्विधानद्य न पश्यसीह यद्वा त्वमस्माकमिवासि भीतः ॥ ४॥ सीतातिमीता दशकन्धरेण वीता त्वया शान्तिमितो न भेदः । नानाबला हाद्य खला हरन्ति नायांसि कारुण्यमितोऽस्ति खेदः ॥ ५॥ नोचेद् दयाघन दयामधुना करोषि सन् दीनबन्धुरपि निष्ठुरतां तनोऽसि । कस्यान्तिकं व्रजतु भारतमेतदद्य लोकाभिराम घनश्याम त्वमेव ब्रूहि ॥ ६॥ ॥ श्रीराजमणिशर्मकृतं त्वमेवब्रूहिस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : tvameva brUhi stotram
% File name             : tvamevabruhi.itx
% itxtitle              : tvameva brUhistotram
% engtitle              : tvameva brUhi stotram
% Category              : raama, stotra
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : stotra
% Author                : rAjamaNisharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : WebD
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org