% Text title : Shri Saketanivasacharyavirachitam Viraktavaishnavavivechanam % File name : viraktavaiShNavavivechanamsAketanivAsAchArya.itx % Category : raama, rAmAnanda % Location : doc\_raama % Author : sAketanivAsAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Viraktavaishnavavivechanam ..}## \itxtitle{.. viraktavaiShNavavivechanam ..}##\endtitles ## (श्रीटीलाचार्य) अङ्गददास उवाच \- वैष्णवानां विरक्तानां सम्प्रदायस्य का भिदाः । रीतिं च भव्यनीतिं च प्रब्रूहि योगिपुङ्गवः ॥ श्री साकेतनिवासाचार्य उवाच \- रामानन्दश्च निम्बार्को विष्णुस्वामी च मध्वकः । चत्वारः सम्प्रदायास्तु निर्णीता धर्मशास्त्रतः ॥ 1॥ विष्णोश्च विष्णुभक्तानां सेवां कुर्वन्ति वैष्णवाः । स्वाध्यायं निरतं चैव विशेषः गुरुपूजनम् ॥ 2॥ प्रचारकाश्च धर्मस्य सत्साहित्यस्य सर्जकाः । भवन्ति वैष्णवाः सर्वे विद्वद्भिर्निश्चिता मताः ॥ 3॥ त्यजन्ति गृहसम्बन्धं दानं तपश्च नैव च । कुर्वन्ति सर्वदाभ्यासं धर्मशास्त्रप्रमाणतः ॥ 4॥ भृत्यकार्यं न कुर्वन्ति कुर्वन्ति देवपूजनम् । बाणी\-विनायकानां च कार्यं कुर्वन्ति सर्वथा ॥ 5॥ विरक्तानां च साधूनां रामानन्दानुयायिनाम् । गृहस्थत्वं निषिद्धं हि धर्मज्ञैः साधुभिर्जनैः ॥ 6॥ विरक्तस्य च गार्हस्थ्ये धर्मकृत्याग्रहिष्कृतिः । आरूढपतितस्यात्र प्रायश्चित्तं न तस्य हि ॥ 7॥ विरक्तगृहितां प्राप्तो भ्रष्टो धर्माधिकारतः । मठ\-मन्दिरसम्पत्तौ चाधिकारो न तस्य हि ॥ 8॥ स्वामित्वे चाधिकारो न मठस्य मन्दिरस्य च । अस्माकं सम्प्रदायस्य चासौ प्रथा हि विद्यते ॥ 9॥ स्वाधिकारान् जनः सर्वानारूढपतितस्त्यजेत् । स्थापनीयो हि तत्स्थाने विरक्तश्चापरो बुधैः ॥ 10॥ विवाहो नैव कर्तव्यो विरक्तैः साधुभिः खलु । सम्प्रदायस्य नीतिर्हि कथिता मुनिपुङ्गवैः ॥ 11॥ सम्प्रदायस्य रूढिश्च रामानन्दस्य निश्चिता । भाषितं शास्त्रकारेण योगाद्रूढिर्बलीयसी ॥ 12॥ सपत्नीको भवेन्नैव दुर्व्यसनी भवेन्न च । न भवेल्ललनासङ्गी स्वाध्यायं च त्यजेन्न हि ॥ 13॥ देवालये विरक्तानां स्त्रीनिवासो विवर्जितः । नो चेद् घृताग्नि संयोगात् प्रदाहोऽपि भवेत् ध्रुवः ॥ 14॥ प्राणिसङ्घे दयां कुर्याद् धेनुषु च विशेषतः । तेषां संरक्षणं कार्यं जलभोजनदानतः ॥ 15॥ सदाचारी च विद्वाश्च शिष्यः कार्यो हि साधुभिः । उद्धारः सम्प्रदायस्य सतां सेवा यतो भवेत् ॥ 16॥ विज्ञः सर्वत्र पूज्यस्तु कथितो नीति वेदिभिः । यथा चन्द्रस्तमो हन्ति तथा शिष्यो विचक्षणः ॥ 17॥ सम्प्रदायहिते मग्ना ये तु शिष्या भवन्ति हि । ते शिष्याः कथिताः श्रेष्ठाः सम्प्रदायस्य देशिकैः ॥ 18॥ धूम्रपानं न कुर्याच्च तद्धि बुद्धिविनाशकम् । न द्यूताचरणं कुर्यात् कथितं साधुबुद्धिभिः ॥ 19॥ सत्साहित्यप्रचारी च शिष्यस्तु बुद्धिमाञ्च्छ्रुतः । सम्प्रदायस्य तस्मात्तु शिष्यो भवति रक्षकः ॥ 20॥ ये शिष्या गुरुवर्याणां सुकीर्तिं वर्धयन्ति हि । पूजनीयश्च ते नित्यं वन्द्याश्च भुवनत्रये ॥ 21॥ जपस्तु राममन्त्रस्य रामनाम्नश्च कीर्त्तनम् । शिखया चोपवीतेन मालोर्ध्वपुण्ड्रधारणम् ॥ 22॥ प्रतिदिनं च कर्तव्यमाचार्यग्रन्थचिन्तनम् । सायं प्रातर्विधेया च श्रीसीतारामसंस्तुतिः ॥ 23॥ चतुर्थ आश्रमो ज्ञेयः श्रीयुतं स्वेतचन्दनम् । शुक्लकाषायवस्त्रे च विरक्तानामिति श्रुताः ॥ 24॥ कौपीनं मुञ्जसंयुक्तमथवा तूलजं तथा । वैष्णवस्तु सदा धार्यं हीदं चाप्तसमीरितम् ॥ 25॥ अस्माकं सम्प्रदायस्य इतिहासस्य सर्जिका । भविष्यति अवश्यं वै टीलाद्वारपरम्परा ॥ 26॥ इति श्रीसाकेतनिवासाचार्यविरचितं विरक्तवैष्णवविवेचनं समाप्तम् । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}