% Text title : Akhyashashtih % File name : AkhyAShaShTiH.itx % Category : shiva, shrIdhara-venkaTesha, ShaShTi % Location : doc\_shiva % Author : Sri Sridhara Venkatesa % Proofread by : Aruna Narayanan % Description-comments : श्रीधरस्तुतिमणिमाला द्वितीयो भागः स्तुतिमणिमाला % Latest update : November 20, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Akhyashashtih ..}## \itxtitle{.. AkhyAShaShTiH ..}##\endtitles ## शिवं परमकल्याणं अव्याजकरुणानिधिम् । तदाख्यां सौख्यजननीं वन्दे वक्त्रार्तिहारिणीम् ॥ 1॥ शिवाख्ये नो जाने शिवमितरदेवानपि जन\- न्यये क्वामी क्वासावहमहह दिष्ट्या तु भवतीम् । समीक्षे मत्सर्वश्रममुषमिहामूकसुलभां स्वलब्धृस्वाधीनाखिलभुवनसाम्राज्यविभवाम् ॥ 2॥ स्वकीयैः स्रोतोभिर्जगदखिलमाक्रामति कलौ निमग्नास्ते वर्णाश्रमनियमधर्माः स्फुटमिदम् । प्रलीना ध्यानादिर्भजनसृतिरेका पुनरये परित्रातुं विश्वं पुरभिदभिधे त्वं विजयसे ॥ 3॥ शिवाख्ये वाच्योऽर्थस्तव हि पुरभिद्वाऽस्तु मुरभित् स लोकानामीष्टां\-अवतु च सुखेन श्रितजनम् । अलं नाहं तस्यानुसृतिषु स मा भूदपि च मे श्रितोऽहं त्वां यत्त्वद्भवति मम कल्याणि तदलम् ॥ 4॥ स्वयम्भूदैत्यारित्रिपुरमथनानीरितकृतः त्रिलोकीसाम्राज्यं तदपि नयनादेशवशगम् । विधातुं त्वद्भाजस्त्वमलमलघुस्ते हि महिमा महेशाख्ये वाचामतिसरणिमाचामतितराम् ॥ 5॥ कराळाद्यत् क्ष्वेळाज्जगदवितवानिन्दुमकुटः कृतान्ताद्दुर्दान्ताद्यदपि मुनिचूडामणिसुतम् । अनल्पैः किं जल्पैः तदिदमिदमवनीयस्य रसना\- कृतत्वत्सेवायाश्चरितमभिधे मन्मथरिपोः ॥ 6॥ शतं सन्त्वाम्नायाश्शतमपि पुराणागमगणाः विहाय त्वामेते वितरितुमलं किं शिवधियम् । अशेषग्लानिं या हरति भवती तु श्रममृते शिवाख्ये मातस्तामितरनिरपेक्षा वितरति ॥ 7॥ त्रिनेत्रस्य ग्लानिस्त्रिपुरदनुजादीन् मुररिपोः दशग्रीवप्रष्ठानपि दलयितुं हन्त कियती । नियन्त्री या तेषां निखिलजगतोऽप्याशु दळय\- स्यविद्यां निर्यत्नं निटिलनयनाख्ये जननि ताम् ॥ 8॥ भवत्याः पन्थानश्शतमखमुखश्रीभिरभितः सुधासारैस्सिक्ताः कुसुमसमवायैश्च निचिताः । क्रियन्ते निर्याहि स्मरभिदभिधे दीयत इतः करालम्बो जाग्रद्विनयभरया मुक्तिरमया ॥ 9॥ शिवाख्ये जिह्वायां वहति भवतीं यस्तमखिलं शरद्राकाचन्द्रद्युतिमसितकण्ठं त्रिनयनम् । विधून्मीलन्मौळिं विरचयसि केयं व्यसनिता विहन्तुं ते जीवेष्वहह शिवभावासुलभताम् ॥ 10॥ समाचक्षाणस्य स्मरभिदभिधे देवि भवतीं अहो यस्यां यस्यां हरिति नयनान्तोऽवतरति । हरास्तस्यां तस्यामळिकनयनाश्चन्द्रमकुटाः शरज्योत्स्नागौरास्सह गिरिजयोद्यन्ति शतशः ॥ 11॥ शिवः कामं क्रोधाकुलमतिरजैषीत् त्वदनुगैः जितः कामः क्रोधोऽप्यथ मुनिकुमारं यमभयात् । शिवोऽरक्षीदेकं सयतनमिमे तद्भयहृतो\- .अखिलस्येक्षामात्राज्जितमिह शिवाख्ये त्वदनुगैः ॥ 2॥ चरन्तीं त्वच्छायां शशिवदुपवाराशि वसती\- त्यदोमुख्यासूक्तिष्वपि रसनया सङ्कलयतः । परागं ब्रह्माद्याः पदकलितमञ्चन्ति शिरसा शिवाख्ये त्वन्निष्ठैर्जितमिति किमम्बाद्भुतमिदम् ॥ 13॥ भवत्यां स्पृष्टायां बत पुरहराख्ये रसनया कराळेन ग्रीवा भवति गरळेनास्य कलिता । हुताशेनाश्लिष्टो भवति च करोऽङ्गानि भुजगैः भवन्ति क्रान्तानि श्रितकुशलदा त्वं तु विदिता ॥ 14॥ दशायामन्त्यायां दळितबलदीनेन्द्रियततौ महेशाख्ये जिह्वां श्रवणमपि वा संश्रितवती । भवत्येकैवास्य प्रतिभवति भद्राय महते तदा केनान्येनोन्मिषतु कणिका वाप्युपकृतेः ॥ 15॥ मनागप्यस्पृष्टा गहनदहनेनेह विषया\- भिधानेनानेन क्षितिधरसुतानेतुरभिधे । रमन्ते कामं ते कतिचिदधिकल्लोलितसुधा\- झरायां धारायां शिशिरशिशिरायां सुकृतिनः ॥ 16॥ वधूटीपुत्रादीन् वसुविसरमानम्रनृपति\- च्छटाचूडारत्नच्छविकवचिताशां श्रियमपि । जहत्येके धन्या जगति मदनद्रोग्धुरभिधे विहारे सोत्कण्ठा विहतिरहिते त्वल्लहरिषु ॥ 17॥ अजस्रं तन्वानाः श्वसितुमपि मामक्षममिमं कदा वा क्रामन्तु प्रतिहतकराळोपहतयः । पुरारातेराख्ये पुरभिदनुभूत्यूर्मिळसुख\- प्रतीपेभध्वंसप्रबलहरयस्त्वल्लहरयः ॥ 18॥ शिवाख्ये त्वत्स्रोतस्ततिषु विहृतिं बाधिषत मा ममाशक्त्यालस्यारतिगदनिहत्त्याद्यभिभवाः । प्रकामं बाधन्तामितरमखिलं तेऽभित इमे प्रणामास्ते सन्तु प्रविरचय मत्काङ्क्षितमिदम् ॥ 19॥ किमन्यन्मन्यन्ते जगति न तृणायापि कतिचित् पदं मातश्शातक्रतवमपि वैरिञ्चमपि वा । प्रधावन्ति त्यक्त्वा दहनमिव तत् प्रत्युत मनो\- भवारातेराख्ये त्वदमृतरसास्वादरसिकाः ॥ 20॥ दिवं क्षोणीं क्षोणीं दिवमपि निरिन्द्रं जगदिदं तथाऽन्येन्द्रं वीतद्रुहिणमपि वान्यद्रुहिणकम् । प्रगल्भन्ते कर्तुं प्रसवविशिखद्रोग्धुरभिधे प्रपन्नास्त्वां शान्त्याऽपि तु सहजयोदासत इमे ॥ 21॥ घनाः केऽपीशाख्ये त्वदमृतरसासारविसरैः जगत्कल्युद्दामज्वलदनलशान्त्या शिशिरताम् । नयन्तस्तन्वन्तस्समुचितफलस्याप्युपचितिं क्षमाभूषा भान्ति क्षपितहरिदुद्वेलतिमिराः ॥ 22॥ शिवाख्ये त्वद्वर्णद्वितयपरमाद्वैतरसिकाः प्रियप्राप्तौ शर्माप्रियसमुपलम्भे शुचमपि । भयं वा कस्माच्चित् भयजनकतां कस्य च तथा न विन्दन्ते ब्रह्माद्यसुलभपरानन्दभरिताः ॥ 23॥ जनो धत्ते यो मां जगति रसनायां श्रवसि वा दिगीशा धाता वा दिशमपि तदीयां परुषया । दृशा जातु द्रष्टुं किमलमिति कामध्रुगभिधे त्वदीयप्रस्थानध्वनिभरमिषाद् गर्जसि मुहुः ॥ 24॥ निबन्धारस्तेऽमी मम नियतमात्मीयरसना\- भुवीति त्वं त्रासादिव कुसुमचापध्रुगभिधे । तृणं मेरुं मेरुं तृणमिति विलासव्यवहृती\- रपि द्रागेतेषामयि सफलयन्ती विहरसे ॥ 25॥ परित्यज्याशेषं जननि भवतीमेव भजतां त्वमेवेशानाख्ये यदभिलषितं दैवतवरम् । दृशं तत्तन्मूर्त्या श्रुतिमपि तदुक्त्या सफलतां नयन्ती धत्से नन्ववधिविधुरां निर्वृतिधुराम् ॥ 26॥ श्रुता ये स्वर्धेनुत्रिदशतरुमुख्यास्त्वदनुगा\- नुगानां भ्रूवल्लीवलनवशगास्ते जगति तान् । तवौदार्ये मातर्धरणिधरजानेतुरभिधे कथङ्कारं तुल्यान् कथयतु सलज्जो यदि जनः ॥ 27॥ विधातुं सन्त्रातुं विलयमपि नेतुं जगदलं\- भवन्तोऽपीशाख्ये प्रशमसमुपेतास्त्वदनुगाः । उपेक्ष्या लोकस्यावमतसकलास्सन्ति जगति त्वयैवैके तुष्टास्तव खलु त एते रसविदः ॥ 28॥ शिवाख्ये त्वद्वर्णद्वितयमयि धत्ते श्रितवतां मुखे धर्मब्रह्मप्रमितिकरसर्वाक्षरगणम् । पदे धत्ते वेधःप्रभृतिविभवान्नात्र तु रतिः विनैषां त्वद्वर्णद्वितयमिह कोऽयं मधुरिमा ॥ 29॥ महेशाख्ये जिह्वाञ्चलकलनमात्रात्तनुभृतां समस्ताघच्छेत्रीं सकलसुखदात्रीं च भवतीम् । अवष्टभ्यैवाहुर्भगवति महाकारुणिकतां शिवस्य त्वां हित्वा कथय कतमो निर्वहतु ताम् ॥ 30॥ शिवाख्ये स्वाख्यासु त्रिपुरमथनः कैटभरिपुः तदीयान्या मूर्ती रघुपतिरपि त्वां समदधुः । अमीष्वाद्यस्यैव प्रभवति भवत्या व्यवहृतिः तदीयस्तादृक्षस्सुकृतपरिपाको विजयते ॥ 31॥ अशेषब्रह्माण्डाविरतचरिताशेषदुरिता\- न्यलं ते सन्तृप्तिं न हि घटयितुं तां घटयितुम् । मदीयैरेनोभिर्मदनमथनाख्ये बत यते ममागस्सोढव्यं तदिदमयि तुभ्यं नम इदम् ॥ 32॥ अये जिह्वापीठे जननि समवस्थाप्य भवतीं ममाघौघं तुभ्यं मयि समुपहर्तुं व्यवसिते । तव स्मृत्यैवासौ बत कबळितः किन्नु करवै क्षमस्वेमं मन्तुं भगवति पुरां भेत्तुरभिधे ॥ 33॥ निवेशो जिह्वायां निरवधिकपुण्योच्चयजुषां निसर्गप्राप्तस्ते निटिलनयनाख्ये भवतु तत् । निवेशं जिह्वायां मम यदि न धत्से जननि ते नितान्तं पापिष्ठोऽवित इति न सिद्ध्येन्ननु यशः ॥ 34॥ शिवाख्ये मातस्त्वं ननु शशिवदित्यादिफणिति\- च्छलादप्याविश्य श्रमभरमकस्मात्तनुभृताम् । हरस्येवं कर्तुं हरिरथ हरो वा स किमलं तदीयं माहात्म्यान्तरमपलपामस्तु न वयम् ॥ 35॥ पितृभ्यां त्यक्तोऽसावहमतिदुरात्मेति गिरिजा\- गिरीशाभ्यां त्यक्तो ननु जननि लोकेन च तथा । ममास्त्यन्या काचिज्जगति न गतिर्यामि शरणं शिवाख्ये त्वामेकामयि जहिहि वा मां बिभृहि वा ॥ 36॥ परित्याज्यं सर्वेऽप्यभिदधति पापिष्ठमयि ते शिवाख्ये सङ्ग्राह्यस्स जयति तवैतत् समुचितम् । प्रपन्ना त्वं किन्नोदयिनि गरले चामृतरसे पयोधेस्तत्राद्यग्रहणरसिकं तं प्रभुमणिम् ॥ 37॥ ममाजस्रं दोषान् समुपघटयन्तोऽन्तररयो जयन्तीशः पश्यन् हृदि वसति मद्दौस्थ्यमखिलम् । अथैवं सत्यागोऽखिलमपलपन्त्यम्ब बिभृषे कथं मामीशाख्ये कथय तव कः स्तौतु विभवम् ॥ 38॥ स्फुटायां द्वारीशेतरमितरया साधु नयते यथा प्राप्य स्थानं सुहृदिह मनोजध्रुगभिधे । स्वकर्मादावीशेतरमिममखेदं शिवपदं तथा कल्याणि त्वं ननु कलयसि त्वत्कलनया ॥ 39॥ स्वकर्मादावीशं जनमपि भवत्येव बिभृते विना त्वां तस्यापि स्वविरचितसाद्गुण्यविरहात् । बुभूषोस्सर्वस्य त्वमसि तदुपास्या किमपरं त्वयाऽऽस्ते लब्धात्मा भगवति शिवाख्ये स च शिवः ॥ 40॥ न कर्माध्वन्योऽहं भगवति न वा भक्तिपथिको\- .अस्म्युपादेयः कोऽपि स्फुरति गुणलेशोऽपि न मयि । असङ्ख्याता दोषाः किमत इह दौरात्म्यमितरत् तदम्ब त्वत्तोऽन्या न जगति शिवाख्ये मम गतिः ॥ 41॥ सुतस्याख्यां नारायणगिरमुपादत्त यदजा\- मिळस्तं तद्भीतास्तपनसुतदूताः प्रविजहुः । त्वमीशाख्ये भीतिं नयसि विमतांस्ते मुदमथा\- नुगान्कारुण्यार्द्रास्त्वहह निखिले ते त्वदनुगाः ॥ 42॥ सुरभिशरभिदाख्ये सुन्दरे त्वज्झरेऽस्मिन् निरुपहति विहर्तुं नित्यमुद्ग्रीविताशम् । अपनयसि किमेवं हन्त मामन्तरायैः मनसि न कुरु मातर्मामकान् देवि मन्तून् ॥ 43॥ किमकुरुत मुदे मे कर्म वर्णाश्रमार्हं किमभजत मदङ्घ्री किं व्यधादेष को वा । इति निजसमितौ मामीक्षमाणे गिरीशे मदनुग इति मातर्गर्ज धीरं शिवाख्ये ॥ 44॥ जगति वशिगिरा त्वद्व्यत्ययेनोल्लसन्त्या जननि परिगृहीतांस्त्वं स्वकर्मादिनिष्ठान् । न किमवसि शिवाख्ये हा तयाऽनादृतं मां अवितुमिह विळम्बः कस्त्वदेकावलम्बम् ॥ 45॥ अम्ब त्वदीयमहिमाम्बुधिशीकराणु\- वेदी सुधीस्त्वयि निरन्तरवृत्त्यलाभे । ईशाभिधे भुवि समेतु न किं पिपासोः अभ्यर्णगेऽम्भसि निरुद्धगतेरवस्थाम् ॥ 46॥ इतो रोगाः कामादय इत इतः स्त्रीसुतमुखाः कृतान्तास्सर्वत्रेत्ययमनवधिः क्लेशजलधिः । तमेतं चाह्नाय त्वदनुगदयोल्लासघटभूः निपीयेशाख्ये मामभिरमयतु त्वत्परिसरे ॥ 47॥ अम्ब प्रसीद कुरु मामनघं बलात्त्वं अङ्के च ते कुरु निषण्णममुं शिवाख्ये । जम्बालसक्तममलं कुरुते न माता किं बालकं न कुरुतेऽङ्कजुषञ्च हृष्टा ॥ 48॥ आविर्भवस्ययि नृणां त्वमयत्नतोऽग्रे ग्लानिं धुनोषि घटयस्यपि मङ्गलानि । ईशाभिधे तव यशो न किमुज्जिहीतां ईर्ष्याकुलत्वममरा न किमश्नुवीरन् ॥ 49॥ मदनहन्त्रभिधे तव निर्झराः मधुसुधालहरीरतिशेरते । कृतधियो विहरन्ति च तेष्वमी\- ष्वरसिकोऽत्र हतोऽस्म्यहमेककः ॥ 50॥ शिवाख्ये मा भैषीः पदममरनेतुर्ननु भवेत् अमुष्मै दातव्यं सरसिजभुवो वा पदमिति । समीहे नाहं तत् किमपि सहसाऽभ्येहि रसनां ममेमां मा हासीस्समभिलषितं मे पुनरिदम् ॥ 51॥ प्रदाय त्रैलोक्यश्रियमथ विमुक्तिश्रियमपि त्वमन्तर्लज्जार्ता भवसि किममुष्मै कृतमिति । व्यथैषा दिष्ट्या त्वद्रसिकतिलकैस्ते परिहृता विना त्वामीशाख्ये न किमपि यदेषां रतिपदम् ॥ 52॥ जन्मास्य वार्यमिति ते जननि प्रसादो जायेत चेन्मयि तदस्तु शिवाभिधे नः । त्वन्निष्ठताभरनिरन्तरतातिरम्यं यज्जन्म तन्मम न जीर्यतु ते नमोऽस्तु ॥ 53॥ विश्वाधिनेतुरखिलार्थविदः स्मरारेः अज्ञाततां मदघराशिममुं नयन्ती । मां त्रायसे मदनहन्त्रभिधेऽम्ब कस्ते चातुर्यसाहसभरौ चतुरोऽभिधातुम् ॥ 54॥ प्रसीद गिरिशाभिधे प्रदिश मन्मतावम्बया सह स्फुरणमूर्जितं सततमिन्दुमौळेर्विभोः । तथाऽनिशमिहासिकां तव मदीयजिह्वाञ्चले ददस्व मम काङ्क्षितं द्वयमिदं त्वदेकास्पदम् ॥ 55॥ न संस्फुरतु काङ्क्षतः स्फुरणमीश्वराख्ये कथं हृदि त्वदनुगस्य तद्भृकुटिकिङ्करश्शङ्करः । चरन्तु विषया हरस्फुरणरोधिनो हृद्यमी कथं कथय गर्जनैर्जननि तर्जयन्त्यां त्वयि ॥ 56॥ ममायमवबुद्ध्यतां मधुरिमाणमूर्जस्वलं कदापि विजहातु मां न रसनैतदीयेति मे । दयस्व गिरिशाभिधे ननु ददीत सा मेऽथवा तदेतदभिकाङ्क्षितं त्वदनुगेषु जात्वानतिः ॥ 57॥ मनागपि मनः स्पृशेन्मम यदेदमर्थान्तरं तदा द्रुतमपैष्यहो त्वमपहाय जिह्वां मम । तथाम्ब गिरिशाभिधे तव न विप्रलम्भः क्षमो भणेत् क इह किं प्रसूर्भवति विप्रलब्ध्री यदि ॥ 58॥ यदा त्वमपयासि मां जननि वञ्चयित्वा स्वयं तदा नियतमाहरोपहरमुख्यसञ्जल्पनैः । यथा कलितवञ्चनः पुरहराभिधे त्वामहं नयानि रसनां तथाऽञ्चतु विधेः प्रसादो मयि ॥ 59॥ शरणितवन्तः खलु ये शशिकन्दळशेखराभिधे भवतीम् । तच्चरणाम्बुजविहरणसंस्मरणं सुरघटाकिरीटतटे ॥ 60॥ शरणं जगतो ह्येते शरणितवन्तश्शिवाभिधेये त्वाम् । अभिलषितं यदमीषामसुलभमिति तन्न किं वियन्नळिनम् ॥ 61॥ महेशे तत्सङ्गिष्वपि कृतिषु पाषाणहृदये वराके मय्यस्मिन् प्रविदधति सन्तः प्रणयिताम् । कथङ्कारं मातर्दळय तदिहेमां मम हृदो दृषत्तामत्राम्ब स्मरभिदभिधे त्वं खलु गतिः ॥ 62॥ इति श्रीश्रीधरवेङ्कटशार्यविरचिता आख्याषष्टिः समाप्ता । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}