% Text title : AtmArpaNastuti by Shrimad Appayya Dixita % File name : AtmArpaNastuti.itx % Category : shiva, appayya-dIkShita % Location : doc\_shiva % Author : Appayya Dikshita % Transliterated by : shaivam.org Corrected further % Proofread by : Rajani Arjun Shankar rajani\_arjun at yahoo.com % Source : ParAsharasamhita Hanumachcharitra Vol 2 pages 10-12 % Acknowledge-Permission: http://shaivam.org % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. AtmArpaNastutiH ..}## \itxtitle{.. AtmArpaNastutiH ..}##\endtitles ## श्रीमदप्पय्य दीक्षित विरचिता कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावं यस्मादित्थं विविधरचना सृष्टिरेषा बभूव । भक्तिग्राह्यस्त्वमिह तदपि त्वामहं भक्तिमात्रात् स्तोतुं वाञ्छाम्यतिमहदिदं साहसं मे सहस्व ॥ 1॥ क्षित्यादिनामवयववतां निश्चितं जन्म तावत् तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् । नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भावः तस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥ 2॥ इन्द्रं मित्रं वरुणमनिलं पुनरजं विष्णुमीशं ## वर् ## पद्मजं प्राहुस्ते ते परमशिव ते मायया मोहितास्त्वाम् । एतैः साकं सकलमपि यच्छक्तिलेशे समाप्तं ## वर् ## एतैस्सार्धं स त्वं देवः श्रुतिषु विदितः शम्भुरित्यादिदेवः ॥ 3॥ आनन्दाद्यः कमपि च घनीभावमास्थायरूपं ## वर् ## आनन्दाब्धेः शक्त्या सार्धं परममुमया शाश्वतं भोगमृच्छन् । भोगमिच्छन् अध्वातीते शुचिदिवसकृत्कोटिदीप्ते कपर्दिन् ## वर् ## दीपे आद्ये स्थाने विहरसि सदा सेव्यमानो गणेशैः ॥ 4॥ त्वं वेदान्तैः प्रथितमहिमा गीयसे विश्वनेतः ##वर् ## विविधमहिमा त्वं विप्राद्यैर्वरद निखिलैरिज्यसे कर्मभिः स्वैः । त्वं दृष्टानुश्रविकविषयानन्दमात्रावितृष्णइ\- रन्तर्ग्रन्थिप्रविलयकृते चिन्त्यसे योगिवृन्दैः ॥ 5॥ ध्यायन्तस्त्वां कतिचन भवं दुस्तरं निस्तरन्ति त्वत्पादाब्जं विधिवदितरे नित्यमाराधयन्तः । अन्ये वर्णाश्रमविधिरताः पालयन्तस्त्वदाज्ञां सर्वं हित्वा भवजलनिधौ देव मज्जामि ghore ॥ 6॥ ##variation ## भवजलनिधावेष उत्पद्यापि स्मरहर महत्युत्तमानां कुलेऽस्मिन् आस्वाद्य त्वन्महिमजलधेरप्यहं शीकराणून् । त्वत्पादार्चाविमुखहृदयश्चापलादिन्द्रियाणां व्यग्रस्तुच्छेष्वहह जननं व्यर्थयाम्येष पापः ॥ 7॥ अर्कद्रोणप्रभृतिकुसुमैरर्चनं ते विधेयं प्राप्यं तेन स्मरहर फलं मोक्षसाम्राज्यलक्ष्मीः । एतज्जानन्नपि शिव शिव व्यर्थयन्कालमात्मन् आत्मद्रोही करणविवशो भूयसाधः पतामि ॥ 8॥ किं वा कुर्वे विषमविषयस्वैरिणा वैरिणाहं बद्धः स्वामिन् वपुषि हृदयग्रन्थिना सार्धमस्मिन् । उक्ष्णा दर्पज्वरभरजुषा साकमेकत्र बद्धः श्राम्यन्वत्सः स्मरहर युगे धावता किं करोतु ॥ 9॥ नाहं रोद्धुं करणनिचयं दुर्नयं पारयामि स्मारं स्मारं जनिपथरुजं नाथ सीदामि भीत्या । किं वा कुर्वे किमुचितमिह क्वाद्य गच्छामि हन्त त्वत्पादाब्जप्रपतनमृते नैव पश्याम्युपायम् ॥ 10॥ उल्लङ्घ्याज्ञामुडुपतिकलाचूड ते विश्ववन्द्य त्यक्ताचारः पशुवदधुना मुक्तलज्जश्चरामि । एवं नानाविधभवततिप्राप्तदीर्घापराधः क्लेशाम्भोधिं कथमहमृते त्वत्प्रसदात्तरेयम् ॥ 11॥ क्षाम्यस्येव त्वमिह करुणासागरः कृत्स्नमागः संसारोत्थं गिरिश सभयप्रार्थनादैन्यमात्रात् । यद्यप्येवं प्रतिकलमहं व्यक्तमागःसहस्रं कुर्वन् मूर्खः कथमिव तथा निस्त्रपः प्रार्थयेयम् ॥ 12॥ सर्वं क्षेप्तुं प्रभवति जनः संसृतिप्राप्तमागः चेतः श्वासप्रशमसमये त्वत्पादाब्जे निधाय । तस्मिन्काले यदि मम मनो नाथ दोषत्रयार्तं प्रज्ञाहीनं पुरहर भवेत् तत्कथं मे घटेत ॥ 13॥ प्राणोत्क्रान्तिव्यतिकरदलत्सन्धिबन्धे शरीरे प्रेमावेशप्रसरदमिताक्रन्दिते बन्धुवर्गे । अन्तः प्रज्ञामपि शिव भजन्नन्तरायैरनन्तैः आविद्धोऽहं त्वयि कथमिमामर्पयिष्यामि बुद्धिम् ॥ 14॥ अद्यैव त्वत्पदनलिनयोरर्पयाम्यन्तरात्मन् आत्मानं मे सह परिकरैरद्रिकन्याधिनाथ । नाहं बोद्धुं शिव तव पदं न क्रिया योगचर्याः कर्तुं शक्नोम्यनितरगतिः केवलं त्वां प्रपद्ये ॥ 15॥ यः स्रष्टारं निखिलजगतां निर्ममे पूर्वमीशः तस्मै वेदानदित सकलान् यश्च साकं पुराणैः । तं त्वामाद्यं गुरुमहमसावात्मबुद्धिप्रकाशं संसारार्तः शरणमधुना पार्वतीशं प्रपद्ये ॥ 16॥ ब्रह्मादीन् यः स्मरहर पशून्मोहपाशेन बद्ध्वा सर्वानेकश्चिदचिदधिकः कारयित्वाऽऽत्मकृत्यम् । यश्चैतेषु स्वपदशरणान्विद्यया मोचयित्वा सान्द्रानन्दं गमयति परं धाम तं त्वां प्रपद्ये ॥ 17॥ भक्ताग्र्याणां कथमपि परैर्योऽचिकित्स्याममर्त्यैः संसाराख्यां शमयति रुजं स्वात्मबोधौषधेन । तं सर्वाधीश्वर भवमहादीर्घतीव्रामयेन क्लिष्टोऽहं त्वां वरद शरणं यामि संसारवैद्यम् ॥ 18॥ ध्यातो यत्नाद्विजितकरणैर्योगिभिर्यो विमुक्त्यै (विमृग्यः) तेभ्यः प्राणोत्क्रमणसमये संनिधायात्मनैव । तद्व्याचष्टे भवभयहरं तारकं ब्रह्म देवः तं सेवेऽहं गिरिश सततं ब्रह्मविद्यागुरुं त्वाम् ॥ 19॥ दासोऽस्मीति त्वयि शिव मया नित्यसिद्धं निवेद्यं जानास्येतत् त्वमपि यदहं निर्गतिः संभ्रमामि । नास्त्येवान्यन्मम किमपि ते नाथ विज्ञापनीयं कारुण्यान्मे शरणवरणं दीनवृत्तेर्गृहाण ॥ 20॥ ब्रह्मोपेन्द्रप्रभृतिभिरपि स्वेप्सितप्रार्थनाय स्वामिन्नग्रे चिरमवसरस्तोषयद्भिः प्रतीक्ष्यः । द्रागेव त्वां यदिह शरणं प्रार्थये कीटकल्पः तद्विश्वाधीश्वर तव कृपामेव विश्वस्य दीने ॥ 21॥ कर्मज्ञानप्रचयमखिलं दुष्करं नाथ पश्यन् पापासक्तं हृदयमपि चापारयन्सन्निरोद्धुम् । संसाराख्ये पुरहर महत्यन्धकूपे विषीदन् हस्तालम्बप्रपतनमिदं प्राप्य ते निर्भयोऽस्मि॥ 22॥ त्वामेवैकं हतजनिपथे पान्थमस्मिन्प्रपञ्चे मत्वा जन्मप्रचयजलधेः बिभ्यतः पारशून्यात् । यत्ते धन्याः सुरवर मुखं दक्षिणं संश्रयन्ति क्लिष्टं घोरे चिरमिह भवे तेन मां पाहि नित्यम् ॥ 23॥ एकोऽसि त्वं शिव जनिमतामीश्वरो बन्धमुक्त्योः क्लेशाङ्गारावलिषु लुठतः का गतिस्त्वां विना मे । तस्मादस्मिन्निह पशुपते घोरजन्मप्रवाहे खिन्नं दैन्याकरमतिभयं मां भजस्व प्रपन्नम् ॥ 24॥ यो देवानां प्रथममशुभद्रावको भक्तिभाजां पूर्वं विश्वाधिक शतधृतिं जायमानं महर्षिः । दृष्ट्यापश्यत्सकलजगतीसृष्टिसामर्थ्यदात्र्या स त्वं ग्रन्थिप्रविलयकृते विद्यया योजयास्मान् ॥ 25॥ यद्याकाशं शुभद मनुजाश्चर्मवद्वेष्टयेयुः दुःखस्यान्तं तदपि पुरुषस्त्वामविज्ञाय नैति । विज्ञानं च त्वयि शिव ऋते त्वत्प्रसादान्न लभ्यं तद्दुःखार्तः कमिह शरणं यामि देवं त्वदन्यम् ॥ 26॥ किं गूढार्थैरकृतकवचोगुम्फनैः किं पुराणैः तन्त्राद्यैर्वा पुरुषमतिभिर्दुर्निरूप्यैकमत्यैः । किं वा शास्त्रैरफलकलहोल्लासमात्रप्रधानैः विद्या विद्येश्वर कृतधियां केवलं त्वत्प्रसादात् ॥ 27॥ पापिष्टोऽहं विषयचपलः सन्ततद्रोहशाली ##वर् ## सन्ततं द्रोहशाली कार्पण्यैकस्थिरनिवसतिः पुण्यगन्धानभिज्ञः । यद्यप्येवं तदपि शरणं त्वत्पदाब्जं प्रपन्नं नैनं दीनं स्मरहर तवोपेक्षितुं नाथ युक्तम् ॥ 28॥ आलोच्यैवं यदि मयि भवान् नाथ दोषाननन्तान् अस्मत्पादाश्रयणपदवीं नार्हतीति क्षिपेन्माम् । अद्यैवेमं शरणविरहाद्विद्धि भीत्यैव नष्टं ग्रामो गृह्णात्यहिततनयं किं नु मात्रा निरस्तम् ॥ 29॥ क्षन्तव्यं वा निखिलमपि मे भूतभावि व्यलीकं दुर्व्यापारप्रवणमथवा शिक्षणीयं मनो मे । न त्वेवार्त्त्या निरतिशयया त्वत्पदाब्जं प्रपन्नं त्वद्विन्यस्ताखिलभरममुं युक्तमीश प्रहातुम् ॥ 30॥ सर्वज्ञस्त्वं निरवधिकृपासागरः पूर्णशक्तिः कस्मादेनं न गणयसि मामापदब्धौ निमग्नम् । एकं पापात्मकमपि रुजा सर्वतोऽत्यन्तदीनं जन्तुं यद्युद्धरसि शिव कस्तावतातिप्रसङ्गः ॥ 31॥ अत्यन्तार्तिव्यथितमगतिं देव मामुद्धरेति क्षुण्णो मार्गस्तव शिव पुरा केन वाऽनाथनाथ । कामालम्बे बत तदधिकां प्रार्थनारीतिमन्यां त्रायस्वैनं सपदि कृपया वस्तुतत्त्वं विचिन्त्य ॥ 32॥ एतावन्तं भ्रमणनिचयं प्रापितोऽयं वराकः श्रान्तः स्वामिन्नगतिरधुना मोचनीयस्त्वयाहम् । कृत्याकृत्यव्यपगतमतिर्दीनशाखामृगोऽयं संताड्यैनं दशनविवृतिं पश्यतस्ते फलं किम् ॥ 33॥ माता तातः सुत इति समाबध्य मां मोहपाशै\- रापात्यैवं भवजलनिधौ हा किमीश त्वयाऽऽप्तम् । एतावन्तं समयमियतीमार्तिमापादितेऽस्मिन् कल्याणी ते किमिति न कृपा कापि मे भाग्यरेखा ॥ 34॥ भुङ्क्षे गुप्तं बत सुखनिधिं तात साधारणं त्वं भिक्षावृत्तिं परमभिनयन्मायया मां विभज्य । मर्यादायाः सकलजगतां नायकः स्थापकस्त्वं युक्तं किं तद्वद विभजनं योजयस्वात्मना माम् ॥ 35॥ न त्वा जन्मप्रलयजलधेरुद्धरामीति चेद्धीः आस्तां तन्मे भवतु च जनिर्यत्र कुत्रापि जातौ । त्वद्भक्तानामनितरसुखैः पादधूलीकिशोरैः आरब्धं मे भवतु भगवन् भावि सर्वं शरीरम् ॥ 36॥ कीटा नागास्तरव इति वा किं न सन्ति स्थलेषु त्वत्पादाम्भोरुहपरिमलोद्वाहिमन्दानिलेषु । तेष्वेकं वा सृज पुनरिमं नाथ दीनार्त्तिहारिन् आतोषान्मां मृड भवमहाङ्गारनद्यां लुठन्तम् ॥ 37॥ काले कण्ठस्फुरदसुकलालेशसत्तावलोक\- व्याग्रोदग्रव्यसनिसकलस्निग्घरुद्धोपकण्ठे । अन्तस्तोदैरवधिरहितामार्तिमापद्यमानो\- .अप्यङिघ्रद्वन्द्वे तव निविशतामन्तरात्मन् ममात्मा ॥ 38॥ अन्तर्बाष्पाकुलितनयनानन्तरङ्गानपश्यन् अग्रे घोषं रुदितबहुलं कातराणामश्रुण्वन् । अत्युत्क्रान्तिश्रममगणयन् अन्तकाले कपर्दिन् अङ्घ्रिद्वन्द्वे तव निविशतामन्तरात्मन् ममात्मा ॥ 39॥ चारुस्मेराननसरसिजं चन्द्ररेखावतंसं फुल्लन्मल्लीकुसुमकलिकादामसौभाग्यचोरम् । अन्तःपश्याम्यचलसुतया रत्नपीठे निषण्णं लोकातीतं सततशिवदं रूपमप्राकृतं ते ॥ 40॥ स्वप्ने वापि स्वरसविकसद्दिव्यपङ्केरुहाभं पश्येयं किं तव पशुपते पादयुग्मं कदाचित् । क्वाहं पापः क्व तव चरणालोकभाग्यं तथापि प्रत्याशां मे घटयति पुनर्विश्रुता तेऽनुकम्पा ॥ 41॥ भिक्षावृत्तिं चर पितृवने भूतसङ्घैर्भ्रमेदं विज्ञातं ते चरितमखिलं विप्रलिप्सोः कपालिन् । आवैकुण्ठद्रुहिणमखिलप्राणिनामीश्वरस्त्वं नाथ स्वप्नेऽप्यहमिह न ते पादपद्मं त्यजामि ॥ 42॥ आलेपनं भसितमावसथः श्मशानं अस्थीनि ते सततमाभरणानि सन्तु । निह्नोतुमीश सकलश्रुतिपारसिद्धं ऐश्वर्यमम्बुजभवोऽपि च न क्षमस्ते ॥ 43॥ विविधमपि गुणौघं वेदयन्त्यर्थवादाः परिमितविभवानां पामराणां सुराणाम् । तनुहिमकरमौले तावता त्वत्परत्वे कति कति जगदीशाः कल्पिता नो भवेयुः ॥ 44॥ विहर पितृवने वा विश्वपारे पुरे वा रजतगिरितटे वा रत्नसानुस्थले वा । दिश भवदुपकण्ठं देहि मे भृत्यभावं परमशिव तव श्रीपादुकावाहकानाम् ॥ 45॥ बलमबलममीषां बल्बजानां विचिन्त्यं कथमपि शिव कालक्षेपमात्रप्रधानैः । निखिलमपि रहस्यं नाथ निष्कृष्य साक्षात् सरसिजभवमुख्यैः साधितं नः प्रमाणम् ॥ 46॥ न किंचिन्मेनेऽतः समभिलषणीयं त्रिभुवने सुखं वा दुःखं वा मम भवतु यद्भावि भगवन् । समुन्मीलत्पाथोरुहकुहरसौभाग्यमुषिते पदद्वन्द्वे चेतः परिचयमुपेयान्मम सदा ॥ 47॥ उदरभरणमात्रं साध्यमुद्दिश्य नीचे\- ष्वसकृदुपनिबद्धामाहितोच्छिष्टभावाम् । अहमिह नुतिभङ्गीमर्पयित्वोपहारं तव चरणसरोजे तात जातोऽपराधी ॥ 48॥ सर्वं सदाशिव सहस्व ममापराधं मग्नं समुद्धर महत्यमुमापदब्धौ । सर्वात्मना तव पदाम्बुजमेव दीनः स्वामिन्ननन्यशरणः शरणं प्रपद्ये ॥ 49॥ आत्मार्पणस्तुतिरियं भगवन्निबद्धा यद्यप्यनन्यमनसा न मया तथापि । वाचापि केवलमयं शरणं वृणीते दीनो वराक इति रक्ष कृपानिधे माम् ॥ 50॥ इति श्रीमदप्पय्यदीक्षितेन्द्राणां कृतिष्वन्यतमा आत्मार्पणस्तुतिः सम्पूर्णा । ## Proofread by Rajani Arjun Shankar rajani\_{}arjun at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}