% Text title : Yamaproktam Ayumurtiranuvarnanam % File name : AyumUrtiranuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 8 | 40-55 ॥ % Latest update : February 1, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamaproktam Ayumurtiranuvarnanam ..}## \itxtitle{.. yamaproktaM AyumUrtiranuvarNanam ..}##\endtitles ## आयुर्मूर्तिरियं भाति चन्द्रवद्भानुवच्छुभा । इयं पावकवद्भाति सा विभाति तथैव सा ॥ 38॥ तारावद्भाति सा कापि भाति विद्युल्लतेव सा । गाढान्धकारवद्भाति सापि सा सापि सापि सा ॥ 39॥ उल्कावद्भाति सा कापि कापि सा कापि कापि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 40॥ परमानन्दसम्पूर्णा सापि सा सापि सापि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 41॥ सुस्मेरवना सापि सा सापि सापि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 42॥ शिवगानरता कापि साऽपि सा कापि सापि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 43॥ आनन्दाश्रुसमाकीर्णा सापि सा कापि साऽपि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 44॥ रुद्रवीणां गृहीत्वा सा कापि गानं करोति सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 45॥ सा नृत्यति विलासेन सापि सा साऽपि सापि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 45॥ ध्यानं करोति सा कापि मन्दस्मेरमनोहरा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 46॥ शिवनामानि जपती कापि सा सापि सापि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 47॥ विलोक्य दर्पणं भाले त्रिपुण्ड्ररचनादरा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 48॥ रुद्राक्षमालिकाकाया कापि सा सापि सापि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 50॥ शिवलिङ्गार्चनरता बिल्वपल्लवकोटिभिः । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 51॥ कापि सा पिबति प्रीत्या महेश्वरकथां शुभाम् । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 52॥ शिववार्तारसरसं दृष्ट्वा हृष्टापि कापि सा । सापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 53॥ दृष्ट्वा पूजितलिङ्गानि स्पृष्ट्वा स्पृष्ट्वा मुहुर्मुहुः । कापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 54॥ सा हर्षवर्षधाराभिः आप्लुता शङ्करस्मृतेः । कापि सा सापि सा सापि सापि सा सापि सापि सा ॥ 55॥ ॥ इति शिवरहस्यान्तर्गते यमप्रोक्तं आयुमूर्तिरनुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 8 \- आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् । 40\-55॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 8 - आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् । 40-55॥ Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}