ईशानस्तवः

ईशानस्तवः

श्रीगणेशाय नमः ॥ यः षड्वक्त्रगजाननाद्भुतसुताविष्कारणव्यञ्जिताचिन्त्योत्पादनवैभवां गिरिसुतां मायां निजाङ्गे दधत् । सेव्यां संसृतिहानये त्रिपथगां विद्यां च मूर्ध्ना वहन् स्वं ब्रह्मस्वमभिव्यनक्ति भजतः पायात् स गङ्गाधरः ॥ १॥ यस्यालोच्य कपर्ददुर्गविलुठत्गङ्गाम्बुशौक्ल्याच्छता- माधुर्याणि पाराजयोदितशुचा क्षीणः कलामात्रताम् । बिभ्रत् पित्सति नूनमुत्कटजटाजूटोच्चकूटाच्छशी लालाटक्षिशिखासु सोऽस्तु भजतां भव्याय गङ्गाधरः ॥ २॥ यल्लालाटकृपीटयोनिसततासङ्गाद्विलीनः शशी गङ्गारूपमुपेत्य तत्प्रशमनाशक्तः कृशाङ्गः शुचा । उद्बध्नाति तनुं त्रपापरवशो मन्ये जटादामभिः पायात् स्तव्यविभाव्यनव्यचरितो भक्तान् स गङ्गाधरः ॥ ३॥ अङ्कारूढधराधराधिपसुतासौन्दर्यसन्तर्जिता गङ्गा यस्य कपर्ददुर्गमदने लीना विलीना ह्रिया । चिन्तापाण्डुतनुः स्खलन्त्यविरतं पार्वत्यसूयास्मितै- रन्तर्धिं बहु मन्यतेऽस्तु भजतां भूत्यै स गङ्गाधरः ॥ ४॥ मुग्धां स्निग्ध इव प्रतार्य गिरिजामर्धाङ्गदानच्छलान्- नित्योद्दद्बहुलभ्रमां त्रिपथगामात्मोत्तमाङ्गे वहन् । स्ताने यो विषमेक्षणस्वपदवीमारोप्यते कोविदैः प्रच्छन्नप्रणयक्रमोऽस्तु भजतां प्रीत्यै स गङ्गाधरः ॥ ५॥ संवासज्जसुरासुरर्पिपरिषद्व्याकीर्णपुष्पाञ्जलि- प्रश्च्योतन्मकरन्दबिन्दुसततासारः पतन्मस्तके । यस्याविश्रमसम्भृतस्त्रिपथगा नाम्ना जनैः ख्याप्यते स त्रैलोक्यनिषेविताङ्घ्रियुगलः पुष्णातु गङ्गाधरः ॥ ६॥ यस्मिन्नुद्धतताण्डवैकरसतासाटोपनाव्यक्रमे विस्रस्तासु जटासु भासुरतनुर्धाराशतैः पातुका । गङ्गाजङ्गमवारिपर्वतधियं चित्ते विधत्ते सता- मेवं चित्रविभूतिरस्तु भजतां भव्याय गङ्गाधरः ॥ ७॥ यो गङ्गापयसि प्रभो तव महानत्यादरः कल्पते सम्मूर्च्छद्विषयापनाय विधते क्रुद्ध्यस्यसत्योक्तये । ईशानस्तव सागरान्तगमने वाप्यः पुराण्योऽक्षमाः सङ्क्षिप्येत्वममिष्टुतः ससितगुः प्रीतोऽस्तु गङ्गाधरः ॥ ८॥ इतीशनस्तवः सम्पूर्णः ॥ गङ्गाधराष्टकम् Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : IshAnastavaH
% File name             : IshAnastavaH.itx
% itxtitle              : IshAnastavaH athavA gangAdharAShTakam
% engtitle              : IshAnastavaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Indexextra            : (Scan)
% Latest update         : February 20, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org