% Text title : Ishvaraproktam Shivarchanopadesham % File name : IshvaraproktaMshivArchanopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 23| वावृत्तशोल्काः॥ % Latest update : June 21, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ishvaraproktam Shivarchanopadesham ..}## \itxtitle{.. IshvaraproktaM shivArchanopadesham ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) नित्यमव्यभिचारेण पूजयध्वं ततः शिवम् । पूजितः श्रीमहादेवो मोक्षं दास्यत्यसंशयम् ॥ 494॥ श्रीरुद्राय निवेद्यान्नं भोक्तव्यं प्रत्यहं द्विजाः । रुद्राभिषिक्तमेवाम्भः पीतव्यं प्रत्यहं द्विजैः ॥ 495॥ श्रीरुद्राघ्रातमाघ्रेयं पत्रपुष्पादिकं द्विजैः । परिधेयं नवं वस्त्रं श्रीरुद्राय समर्पितम् ॥ 496॥ सर्वदा शिवनामैव जपनीयं द्विजैर्द्विजाः । सर्वदा शिवपूजैव कर्तव्या मुक्तिकाङ्क्षिभिः ॥ 497॥ शिवपूजैव सर्वेषां मुक्तिदा मङ्गलावहा । शिवार्चनं विहायान्यन्नास्ति मोक्षस्य साधनम् ॥ 498॥ शिवार्चनविहीनानामपि मुक्तिर्भवेद्यदि । तदा विन्ध्योऽपि जलधिं तरेदेव न संशयः ॥ 499॥ शिवार्चनं विना मोक्षो न भविष्यति सर्वथा । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ 500॥ शिवस्यैव प्रसादेन मुक्ताः पूर्वं मुनीश्वराः । स शिवस्य प्रसादात्तु न शिवाराधनं विना ॥ 501॥ शिवाराधनहीनानां शिवो नैव प्रसीदति । शिवप्रसादविरहे मोक्षोऽपि न भविष्यति ॥ 502॥ येनैवाव्यभिचारेण कृतं शङ्करपूजनम् । तेनैव शाङ्करः प्राप्यः प्रसादो मुक्तिदायकः ॥ 503॥ अत्यन्तदुर्लभा मुक्तिः सा तु शङ्करपूजया । अत्यन्तसुलभा जाता शङ्करैकरतात्मनाम् ॥ 504॥ शङ्करैकरता धन्याः शङ्करैकार्चनप्रियाः । अतस्तैः प्राप्यते मोक्षो दुर्लभोऽप्यतिलीलया ॥ 505॥ यथा गृहपतिः स्वीयं गृहं गृहपतिर्यथा । शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ 506॥ स्वाधीनमन्नं क्षुधितो यथा भुङ्क्ते मुदा तथा । शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ 507॥ युवा यथा स्वकां कान्तां प्राप्नोति मुदितस्तथा । शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ 508॥ मुक्तिदः शिव एवातः स शिवः शैववत्सलः । शैवेभ्य एव सन्तुष्टो मुक्तिमिष्टां प्रयच्छति ॥ 521॥ कल्पान्ते मुच्यते मर्त्यो ब्रह्महापि मुनीश्वराः । अशैवस्त्वशिवाचारः कल्पान्तेऽपि न मुच्यते ॥ 522॥ अतो यत्नेन सतत यूयं मुक्त्यर्थिनो द्विजाः । पूजयध्वं महादेवं सर्वदेवशिखामणिम् ॥ 523॥ अतो भजध्वमनिशं भगवन्तमुमापतिम् । यूयं विना विलम्बेन पशुपाशविमोचकम् ॥ 531॥ भगवान् श्रीमहारुद्रादपरो नास्ति सर्वथा । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ 532॥ यो वै रुद्रः स भगवानित्यथर्वशिरः स्वयम् । भगवान् रुद्र एवेति वदत्येव मुहुर्मुहुः ॥ 533॥ तस्मात्स एव भगवानिति `वै' कारतो द्विजाः । निर्णयोऽपि कृतस्तेन दुष्टसंशयहारकः ॥ 534॥ नमस्ते अस्तु भगवन्नित्येषापि श्रुतिः श्रुता । नित्योऽयं भगवच्छब्दः शङ्करस्यैव वाचकः ॥ 535॥ अत एव महारुद्रान्नापरो भगवांस्तुतः । पूजयध्वं महारुद्रं भगवन्तमुमापतिम् ॥ 536॥ नित्यं श्रीरुद्रमाराध्य रुद्राध्यायेन योऽर्चयेत् । स निर्मुक्तो महापापैः शिवसायुज्यतामियात् ॥ 537॥ सर्वाङ्गोद्धूलनं कृत्वा कृत्वा रुद्राक्षधारणम् । यः श्रीरुद्रं जपेन्नित्यं स रुद्रो भवति ध्रुवम् ॥ 538॥ रुद्रावर्तनशीलानां श्रीरुद्राविष्टचेतसाम् । नित्य बिभेति कालोऽपि सत्यमेवोच्यते मया ॥ 539॥ रुद्राध्यायजपे योग्यो भस्मरुद्राक्षभूषणः । तज्जपे नेतरो योग्यो यागे पुल्कसवद्ध्रुवम् ॥ 543॥ रुद्राध्यायजपे योग्योः शैव एव न चापरः । शैव एव यतो योग्यः शैवमन्त्रानुवर्तने ॥ 544॥ शिवमन्त्रपरिक्रान्तो रुद्राध्यायोऽत एव सः । जपनीयोऽतियत्नेन शैवैरेव शिवार्चकैः ॥ 546॥ शिवैकशरणो यस्तु मनोवाक्कायकर्मभिः । स शैव इति विज्ञेयो वेदविद्भिर्मुनीश्वराः ॥ 550॥ भवन्तोऽपि महादेवं मनोवाक्कायकर्मभिः । अनन्यमनसो नित्यं पूजयध्वं (न्तु) प्रयत्नतः ॥ 551॥ भस्मनोद्धूलनं कृत्वा सभ्यगापादमस्तकम् । रुद्राध्यायेन गौरीशं तोषयन्तु प्रयत्नतः ॥ 552॥ ततो बिल्वदलैरीशमर्चयध्वं मुनीश्वराः । बिल्वार्चनाद्रुद्रजपात्तोषयध्वं महेश्वरम् ॥ 553॥ क्रियते येन सततं केवलं भस्मधारणम् । येनेशः पूज्यते बिल्वैः स याति शिवसन्निधिम् ॥ 554॥ यो भस्मोद्धूलितवपुर्यो रुद्राक्षविभूषितः । स एव योग्यो विप्रेन्द्राः श्रीमहादेवपूजने ॥ 555॥ त्यक्त्वा श्रुतिस्मृतं शुद्धं केवलं भस्मधारणम् । कुर्वन्वैदिककर्माणि यात्येव नरकं ध्रुवम् ॥ 556॥ इदं तु वैदिकं कर्म श्रीमहादेवपूजनम् । रुद्राक्षधारणं नित्यं केवलं भस्मधारणम् ॥ 557॥ शिवार्चनं च विप्रेन्द्रा वैदिकं मोक्षसाधनम् । महादेवार्चनं कार्यं न विना भस्मधारणम् ॥ 558॥ शैववर्ममुपाश्रित्य रुद्राध्यायपरो द्विजाः । रुद्रलोकमवाप्यान्ते श्रीरुद्रमधिगच्छति ॥ 559॥ अविच्छिन्नाम्बुधारावद्रुद्रमावर्तयेद्द्विजाः । शिवलिङ्गं योऽभिषिञ्चेत्स निष्पापो भविष्यति ॥ 560॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 23| वावृत्तश्लोकाः॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 23 . वावृत्तश्लोकाः.. Notes: Īśvara ##Ishvara## delivers a detailed Upadeśa ##upadesha## about the merits worship of Rudra-Śiva ##rudra-shiva##. The Rudrastavaḥ ##रुद्रस्तवः## ``Yo वै Rudraḥ ##यो वै रुद्रः##,'' can be referred to from two of the links given below.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}