% Text title : Ishvarena Devanamshodhanam % File name : IshvareNadevAnAMshodhanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 52 - देवानांशोधनम् । 1-35॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ishvarena Devanamshodhanam ..}## \itxtitle{.. IshvareNa devAnAM shodhanam ..}##\endtitles ## सोऽहं नित्योऽप्यनित्यश्चब्रह्माब्रह्माहमेवहि । प्राञ्चोऽहञ्चैव पश्चाञ्चदक्षिणोदीचए वहि ॥ 1॥ अधश्चोर्ध्वमहं लोका दिशश्च विदिशोऽप्यहम् । पुमान्नपुंसकश्चाहं स्त्रीचाहंसर्वदेवताः ॥ 2॥ नैव स्त्री नपुमाञ्चाहं नैय चाहं सनातनः । अशरीरश्शरीरेषु ह्यशीर्णश्शीर्यकेष्वहम् ॥ 3॥ ज्योतिषामहमेवास्मिचात्मज्योतिस्सदाव्ययः । अनलानिलसूर्येन्दुभूतानामन्तरास्म्यहम् ॥ 4॥ मां नजानन्ति भूतानि भूतादिश्चाहमेव हि । छन्दसामहमेवादिर्गार्हपत्योऽहमेवहि ॥ 5॥ दक्षिणाग्न्याहवनीयस्सत्योऽहं गौरहं सुराः । गौर्यहञ्च वरिष्ठोऽहं कनिष्ठोऽहंसनातनः ॥ 6॥ ऋग्यजुस्सामाधर्वाणि मद्गिरो हि सुरेश्वराः । अक्षरोऽहं क्षरोऽहञ्चगुह्योऽहं पुष्करं तथा ॥ 7॥ अणोरणीयोऽस्मि सुरा महतोऽहं महांस्तथा । विश्वतश्चक्षुरेवाहं विश्वतोबाहुरीश्वरः ॥ 8॥ विश्वमौलिविश्वपादस्सहस्राक्षसहस्रपात् । दशाङ्गुलमिदं सर्वमत्यतिष्ठामि भो सुराः ॥ 9॥ अमृतस्याहमीशानस्सर्वेषु पुरुषोऽन्तरः । व्यपोह्यशीर्षकपालं सर्वेषां संस्थितोऽस्म्यहम् ॥ 10॥ ऐषोऽन्तराहं पुरुषो हिरण्यश्मश्रुरेवहि । मनसोऽहं जवीयांश्च मयावास्यमिदं जगत् ॥ 11॥ मय्येव लीयते चान्ते मत्तोऽन्यन्नास्ति किञ्चन । अप्राणोऽस्म्यमनाशुभ्रो निर्गताक्षोऽहमेवहि ॥ 12॥ न प्रज्ञोऽहं न चाप्रज्ञो नोभयप्रज्ञ एव हि । अहं भूतेषु सुप्तेषु जागर्मि सततं सुराः ॥ 13॥ अहमव्यक्त एवेशोव्यक्तोभूतहृदिस्थितः । स्थाणुर्निर्गुण एवास्मिकार्यकारणवर्जितः ॥ 14॥ क्षराक्षरादिरहितः परमात्माहमेव हि । अहं च न दिवा रात्रिर्न सन्नासत्सदाशिवः ॥ 15॥ आकाशकोशस्संवेष्टुं सुकरो यदि जायते । तदा मान्त्वनविज्ञायदुःखस्यान्तोभविष्यति ॥ 16॥ वेदैस्सर्वैश्च वेद्योऽहं वेदान्तेष्वहसास्थितः । स्वे महिम्न्यहमेवैको ह्यहमौपनिषत्परः ॥ 17॥ वेदादिस्स्वर एवाहं प्रणवोऽहं सनातनः । प्रणवादित्रिमात्रोऽहं सर्वमन्त्रात्मकस्त्वहम् ॥ 18॥ पञ्चाक्षरमयश्चाहं पञ्चपातकवर्जितः । नासङ्गो नैव मे सङ्गोऽप्यहं भुवनमेवहि ॥ 19॥ विश्वातीतो विश्वधामा विश्वाधिक उमापतिः । भवन्तः पशवस्सर्वे भवताम्पतिरस्म्यहम् ॥ 20॥ मत्प्रसादाद्भवन्तोहि मुक्तये यतताधुना । मज्ज्ञानं वेदवाक्योत्थमन्यच्छिल्पंसुरोत्तमाः ॥ 21॥ ब्रह्मैवाहं संसरामि विद्ययाविद्यया सुराः । निर्मुक्तो मोचयाम्येव सर्वं सासुरमानुषम् ॥ 22॥ श्रवणायापि लभ्योऽहं कर्मभिर्नसुरासुराः । शृण्वन्तोऽपि यतिश्रेष्ठानमांविन्दन्तिकेचन ॥ 23॥ अतोन्यदार्तंविबुधास्सर्वञ्जगदिदन्ध्रुवम् । कथम्भवन्तोमन्यन्तेतह्ब्रुवन्तुममाग्रतः ॥ 24॥ विभूतिर्मम या प्रोक्ताश्रद्धया वेद नान्यथा । नाविश्वस्तचेतसेदेयञ्ज्ञानंवेदान्तवाक्यजम् ॥ 25॥ दत्वा नरकमाप्नोति सहपूर्वपितामहेः । सर्वोपनिषदां सारं मयैतत्समुदाहृतम् ॥ 26॥ भवद्भ्यस्सम्यगधुना हृदयग्रन्थिभेदनम् । नाशिष्यायाप्यभक्ताय नापुत्रायेदमेवहि ॥ 27॥ दद्यादेतच्छाम्भवेभ्यो यतिभ्यस्सुरसत्तमाः । देयमेतत्सुरश्रेष्ठास्तस्यमुक्तिरयत्नतः ॥ 28॥ मत्प्रसादेन सर्वेषां मुक्तयस्स्युः करे स्थिताः । शिरोव्रतं यैश्चरितं देयं तेषामिदं सुराः ॥ 29॥ शिरोव्रतमिदं देवाः पुरा चीर्णम्मयैवहि । अग्निरित्यादिभिर्भस्मगृहीत्वाङ्गानिसंस्पृशेत् ॥ 30॥ व्रतमेतदिदं देवाः पशुपाशविमोक्षदम् । श्रद्धया तपसा देवा मम लिङ्गार्चनेनहि ॥ 31॥ भस्मत्रिपुण्ड्रकण्ठैश्च पापाद्भिन्नोभवेन्नरः । पञ्चाक्षरावर्तनैश्च पञ्चपापप्रणाशनम् ॥ 32॥ रुद्राद्धयायजपश्चैव बिल्वमूले विशेषतः । मम क्षेत्रेषु नियतं वासाच्च सुरसत्तमाः ॥ 33॥ अविमुक्तनिवासाच्च तत्रैवान्ते तनुक्षयात् । उमासहायमन्मूर्तिध्यानेनैवसुरास्तथा ॥ 34॥ एतदेव परं ज्ञानं लभ्यते मत्प्रसादतः । नान्यथा लभ्यते ज्ञानं कर्मोपासनतस्सुराः ॥ 35॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरेण देवानांशोधनम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 52 \- देवानां शोधनम् । 1\-35॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 52 - देवानां shodhanam . 1-35.. Notes: Śiva ##shiva ## schools the Deva-s ##devAH## about His Presence in all that is manifest and non-manifest; including so in the Deva-s ##devAH## who execute their respective functions due to being empowered by Him. He speaks to them about the merits of worshipping Him and performing Śivaliṇga Pūjā ##shivali~Nga pUjA##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}