% Text title : Onkareshvara Mahatmyam % File name : OMkAreshvaramahAtmyam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 7| 2-21|| % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Onkareshvara Mahatmyam ..}## \itxtitle{.. OMkAreshvaramahAtmyam ..}##\endtitles ## pArvatI \- mahAdevamahAnandakaruNAmR^itasAgara | shrutamuttamamAkhyAnaM mahAkAlagaNasya cha || 2|| kiM vAnyat prItijanakaM kShetramasti maheshvara | kShetrANAM tvaM patiH shambho vishiShTaM vaktumarhasi || 3|| IshvaraH \- kShetramastyekamutkR^iShTamutphullakamalAnane | o~NkAraM nAma vimalaM kalikalmaShanAshanam || 4|| tatra shaivavarA nityaM nivasanti sahasrashaH | te sarve mama li~NgArchAM kurvantyeva pratikShaNam || 5|| bhAsitAbhAsitairnityaM shAntA dAntA jitendriyAH | rudrAkShavarabhUShADhyA bhAlAkShAnyastamAnasAH || 6|| tatrAsti saritAM shreShThA li~Ngasa~Ngatara~NgitA | narmadA sharmadA nityaM snAnAtpAnAvagAhanAt || 7|| pApaughasa~Nghabha~NgADhyA vAtapotasushItalA | tatrAsti kuNDamutkR^iShTamo~NkArAkhyaM shuchismite || 8|| tatkuNDadarshanAdeva malloke nivasechchiram | tatkuNDodakapAnena hR^idi li~NgaM prajAyate || 9|| bhAvAH pibanti tatkuNDajalaM shItaM vimuktaye | tR^iptiM prayAnti pitaraH tatkuNDajalatarpitAH || 10|| sadA tatkuNDarakShArthaM gaNAH saMsthApitA mayA | kuNDadhAraprabhR^itayaH shUlamudgarapANayaH || 11|| gajendracharmavasanA mR^igendrasamavikramAH | harIndrAnapi te hanyurgirIndrasamavigrahAha || 12|| dhanuHsharakarAH sarve jaTAshobhitamastakAH | agnirityAdibhirmantrairbhasmoddhUlitavigrahA || 13|| sa~NgrAmamukharAH sarve gaNA meduravigrahAH | kadAchidananuj~nApta tAn gaNAn madadarpitaH || 14|| apsarobhiH parivR^ito marutAM patiruddhataH | AruhyAbhramunAthaM taM krIDituM narmadAjale || 15|| samAjagAma tvaritaH shachyA sAkaM shive tadA | tadA taM gaNapAH kruddhAH sarve te hyatimanyavaH || 16|| sagajaM pAtayannabdhau shachyA sAkaM sureshvaram | surAMstadA savaruNAn bibhiduH pavanAnalAn || 17|| nistriMshavaradhArAbhiH sutIkShNAgraiH shilImukhaiH | mudgarairbibhidushchAnye savAhAyudhabhUShaNAn || 18|| vivAhanAMstadA devAn sravadraktAn skhalatpadAn | kAndishIkAn muktakeshAn kShaNAchchakrurgaNeshvarAH || 19|| apsarAstA vikannarAH rudantyo muktamUrdhajAH | hAhA bateti krandantyaH sravadraktArdravAsasaH || 20|| tathA devagaNAH sarve shakrAdyA bhayakampitAH | o~NkAraM tatra talli~NgaM sharaNaM jagmurIshvaram || 21|| || iti shivarahasyAntargate shivapArvatIsaMvAde o~NkAreshvaramahAtmyam || \- || shrIshivarahasyam | bhargAkhyaH pa~nchamAMshaH | adhyAyaH 7| 2\-21|| ## - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 7. 2-21.. Notes: Shiva describes to Parvati, the glory of Omkareshwara Jyotirlinga situated at the banks of River Narmada. The shloka numbers are same as in the referenced text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}