% Text title : Rishidadhichiproktam Shiva Kavacham % File name : RRiShidadhIchiproktaMshivakavacham.itx % Category : shiva, shivarahasya, kavacha % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 137-163॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishidadhichiproktam Shiva Kavacham ..}## \itxtitle{.. ऋषिदधीचिप्रोक्तं शिवकवचम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) दधीचिरुवाच कवचं देवदेवस्य वक्ष्येशृणु नराधिप । येनाऽऽवृतो महादुःखैर्मुक्तो मुक्ति च विन्दति ॥ 137॥ \- \- ध्येयः श्रीमन्महादेवः साम्बः संसारमोचकः । पवित्रहृदयैः शुद्धैर्भस्मरुद्राक्षभूषणैः ॥ 138॥ श्रीविश्वेश्वर मुमासहायमनघं विश्वात्मकं चिद्घनम् । सत्यं ज्ञानमनन्तमक्षरमजं निर्लिप्तमेकं प्रभुम् ॥ 139॥ ओङ्कारात्मकमक्षरं परतरं ब्रह्मादिभिर्भावितम् । सानन्दं हृदि भावयेद्भवभयध्वान्तान्तमानन्ददम् ॥ 140॥ एवं ध्यात्वा महादेवं सच्चिदानन्दलक्षणम् । कवचेनावृतो भूत्वा मृत्युपाशैर्विमुच्यते ॥ 141॥ \- \- यद्ब्रह्मरन्ध्रं मम संविदाभं तद्ब्रह्मरन्ध्रं भगवानुमेशः । पायात्स संस्थानमनन्तलक्षणं निवार्य सर्वाघकुलं निरन्तरम् ॥ 142॥ तत्पार्श्वर्घाग्निगमान्त चारी रुद्रः शिखायां तु शिवावतंसः । शिरः शिखां पातु ममेन्दुचूडः भालं ममाव्याज्ज्वलनोरुभालः ॥ 143॥ वामं कपोलं मम पातु शम्भुः कपोलमीशोऽवतु दक्षिणं मे । पायाद्गिरीशो मम वामनेत्रं त्रिलोचनो दक्षिणमक्षि पायात् ॥ 144॥ भ्रूयुग्ममव्याद्वृषभध्वजो मे भ्रूमध्यमव्यान्मखनाशदक्षः । नासापुटं पातु ममान्तकान्तको नासान्तरं पातु पिनाकपाणिः ॥ 145॥ मुखं ममाव्यात्स च पञ्चवक्त्रः पायान्ममौष्ठौ गजकृत्तिवासाः । दन्तान्ममाव्यात्प्रभुरिन्द्र दन्तो जिह्वां ममाव्यान्निगमान्तजिह्वः ॥ 146॥ श्रीनीलकण्ठोऽवतु कण्ठदेशं पायान्महेशोऽवतु कण्ठपार्श्वम् । स्कन्धौ ममाव्यान्मदनान्तकारी वक्षः स्थलं पातु ममाम्बिकेशः ॥ 147॥ विश्वम्भरोऽव्यादुदरं ममेदं सर्वेश्वरो रक्षतु रोमकूपान् । आन्त्राणि पायादुरुशक्तिरव्या\- दस्थीनि विश्वस्थितिनाशहेतुः ॥ 148॥ त्रिय(त्र्य)म्बको दक्षिणबाहुमव्या\- द्वामं ममाव्याद्भुजगावनद्धः । प्रकोष्ठमव्याद्गिरिराजचापो हस्तौ ममाव्याद्वरशूलहस्तः ॥ 149॥ विशाखनाथोऽवतु हस्तशाखा\- न्नखान्ममाव्यान्नरसिह्म हारी । पृष्ठं ममाव्यात्रिपुरारि रव्या\- त्कटिद्वयं मे गिरिजासहायः ॥ 150॥ कट्यन्तरालं मम पातु शम्भु\- रूरुद्वयं मे मृगशाबपाणिः । जानुद्वयं पातु जनार्दनेशो गुल्फद्वयं पातु विराट्स्वरूपः ॥ 151॥ पादौ ममाव्यादमरैकवन्द्यः पायाद्धरः पादतलद्वयं मे । पादाङ्गुलीः पातु समस्तरूपो सर्वां तनुं पातु महेश्वरो मे ॥ 152॥ प्राच्यां सदा रक्षतु नीतुरुद्रो कर्पूर गौरोऽवतु दक्षिणस्याम् । पातु प्रतीच्यां भगनेत्रहारी पायादुदीच्यां जगदेकनाथः ॥ 153॥ ममोर्ध्वमव्यादुडुराजकान्ति\- रधो ममाव्यादुरगेन्द्र भूषः । दिगन्तरालेषु समस्तनाथः पायाद्वृषीधीश्वरकेतुलक्ष्यः ॥ 154॥ नदीषु मां रक्षतु विश्वनाथः कूपेषु मां रक्षतु विश्वमूर्तिः । पायात्समुद्रेषु जलाधिराजः सरित्समुद्रादिविधानदक्षः ॥ 155॥ वापीषु पायादतिबाह्यवर्ती दवानलात्पातु दरीशहारः । गर्तेषु पायात्सुरगर्वहारी वृक्षेषु पायाद्वृषभध्वजोमाम् ॥ 156॥ पायाद्गजेभ्यो गजदर्पहारी पायादहिभ्योऽपि हि वीरभद्रः । पायात्समेभ्यो विषसर्पहारी पायात्त्रिमूर्तिविषवृश्चिकेभ्यः ॥ 157॥ भूताधिपः पातु विरोधिभीतेः रक्षः पिशाचिदिभयात्कपाली । मृत्युञ्जयो रक्षतु मृत्युभीतेः कालाग्निरुद्रोऽवतु कालभीतेः ॥ 158॥ पापारिरव्याद्बहुपातकेभ्यः पायाद्ग्रहेभ्यः कमलासनार्च्यः । श्री विष्णुनेत्रार्चित पादपद्मः पातु प्रभातेष्वखिलेषु शम्भुः ॥ 159॥ मध्यन्दिनेष्वेव मृडोऽनिशं मां सायाह्नकालेऽप्यमराधिनाथः । महेश्वरो रक्षतु मध्यरात्रे पायादुषस्यान्धकनाशहेतुः ॥ 160॥ सर्षेषुकालेष्वपि पातु शम्भु\- रुमाङ्गसंश्लिष्टमनोक्षदेहः । मार्गे मृगव्याधवपुर्धरोऽव्याद् युद्धेषु पायादसुरौघदारी ॥ 161॥ सर्वत्र सर्वार्तिहरो हरोव्या\- त्सर्वेप्सितार्थप्रदरूपधरी(धारी) | रक्षाविहिनस्थलमस्ति यन्मे तत्रावतु श्रीवरवीरभद्रः ॥ 162॥ \- \- कृत्वैवं कवचं पूर्वं स्तोत्रमेतत्पठेन्नरः । स्तोत्रं चैतन्महेशेन तस्मा आख्यातमादरात् ॥ 163॥ ॥ इति शिवरहस्यान्तर्गते ऋषिदधीचिप्रोक्तं शिवकवचं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 137\-163॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् . 137-163.. Notes: Ṛṣi Dadhīci ##R^iShi dadhIchi## conveys the ŚivaKavacam ##shivakavacham## (to the King) and mentions about the related ŚivaStotram ##shivastotram##. The latter can be accessed from one of the links given below.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}