% Text title : Rishigautamaproktah Rudra Stava % File name : RRiShigautamaproktaHrudrastavaH.itx % Category : shiva, shivarahasya, stava % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 23| 22-63॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishigautamaproktah Rudra Stava ..}## \itxtitle{.. R^iShigautamaproktaH rudrastavaH ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) गौतमः यो वै रुद्रः स भगवान्ब्रह्मा साक्षान्महेश्वरः । सर्वतन्त्रस्वतन्त्रश्च तस्मै वै ते नमो नमः ॥ 22॥ यो वै रुद्रः स भगवान्विष्णुब्रह्मादिवन्दितः । यश्च ब्रह्मा महारुद्रस्तस्मै वै ते नमो नमः ॥ 23॥ यो वै रुद्रः स भगवान्पार्वतीरमणः प्रभुः । यश्च विष्णुर्विरूपाक्षस्तस्मै वै ते नमो नमः ॥ 24॥ यो वै रुद्रः स भगवान् या चोमा परमेश्वरी । उमाकान्तो निर्गुणोऽपि तस्मै वै ते नमो नमः ॥ 25॥ यो वै रुद्रः स भगवान् यश्च साक्षाद्विनायकः । यश्च नित्यो व्यापकश्च तस्मै वै ते नमो नमः ॥ 26॥ यो वै रुद्रः स भगवान् यश्च स्कन्दः सुरार्चितः । यश्च साक्षाज्जगत्कर्ता तस्मै वै ते नमो नमः ॥ 27॥ यो वै रुद्रः स भगवान् यश्चेन्द्रः स्वर्गपालकः । यश्च स्वर्गप्रदो नित्यं तस्मै वै ते नमो नमः ॥ 28॥ यो वै रुद्रः स भगवान् यश्चाग्निस्तेजसां निधिः । यश्च तेजोमयः साक्षत् तस्मै वै ते नमो नमः ॥ 29॥ यो वै रुद्रः स भगवान् यश्च सूर्यो मरीचिमान् । यश्च ग्रहगणाधीशस्तस्मै वै ते नमो नमः ॥ 30॥ यो वै रुद्रः स भगवान् यश्च चन्द्रस्तदात्मकः । चन्द्रकोटिसमप्रख्यस्तस्मै वै ते नमो नमः ॥ 31॥ यो वै रुद्रः स भगवान् भूर्भुवःस्वःप्रभुश्च यः । यश्च भूमेः समुद्धर्ता तस्मै वै ते नमो नमः ॥ 32॥ यो वै रुद्रः स भगवान् यस्तु नित्यो भुवः प्रभुः । भुवो यस्तु समुद्धर्ता तस्मै वै ते नमो नमः ॥ 33॥ यो वै रुद्रः स भगवान् नित्यो यश्च सुवः परः । यश्चैव स्वपतिः सत्यं तस्मै वै ते नमो नमः ॥ 34॥ यो वै रुद्रः स भगवान् नित्यो यश्च महः परः । महतोऽपि महान्यस्तु तस्मै वै ते नमो नमः ॥ 35॥ यो वै रुद्रः स भगवान् नित्यो यश्च तपः परः । तपोरूपोऽपि यो देवस्तस्मै वै ते नमो नमः ॥ 36॥ यो वै रुद्रः स भगवान् नित्यो यश्च जनः परः । यश्च नित्यं जगद्वयापी तस्मै वै ते नमो नमः ॥ 37॥ यो वै रुद्रः स भगवान् यश्च सत्यं सदात्मकम् । सत्यस्वरूपः सत्यं यस्तस्मै वै ते नमो नमः ॥ 38॥ यो वै रुद्रः स भगवान्यश्चापस्तन्मयः परः । यश्चापां जनको भर्गस्तस्मै वै ते नमो नमः ॥ 39॥ यो वै रुद्रः स भगवान् यश्च तेजः प्रकाशकम् । भासा यस्य विभात्यर्कस्तस्मै वै ते नमो नमः ॥ 40॥ यो वै रुद्रः स भगवान् यश्चवायुः सुशीतलः । यश्च वायोश्च जनकस्तस्मै वै ते नमो नमः ॥ 41॥ यो वै रुद्रः स भगवान् यश्वाकाशः सदात्मकः । यश्चाकाशादिजनकस्तस्मै वै ते नमो नमः ॥ 42॥ यो वै रुद्रः स भगवान् यश्च प्राणस्तदात्मकः । यस्य प्राणमयो नित्यस्तस्मै वै ते नमो नमः ॥ 43॥ यो वै रुद्रः स भगवान् यश्चकालः कलात्मकः । यश्चकालकलाधारस्तस्मै वै ते नमो नमः ॥ 44॥ यो वै रुद्रः स भगवान् यश्च साक्षाद्यमः स्वयम् । यमस्यापि नियन्ता यस्तस्मै वै ते नमो नमः ॥ 45॥ यो वै रुद्रः स भगवान् यश्च मृत्युर्विषाददः । यश्च मृत्युञ्जयः साक्षात्तस्मै वै ते नमो नमः ॥ 46॥ यो वै रुद्रः स भगवान् यश्चामृतमनामयम् । अमृतात्माऽमृतं यश्च तस्मै वै ते नमो नमः ॥ 47॥ यो वै रुद्रः स भगवान् यश्च भूतगणेश्वरः । प्रमथाधिपतिर्यश्च तस्मै वै ते नमो नमः ॥ 48॥ यो वै रुद्रः स भगवान् यश्च सर्वचिदात्मकम् । यः सर्वप्रभुरीशानस्तस्मै वै ते नमो नमः ॥ 49॥ यो वै रुद्रः स भगवान् यश्च सत्यं ऋतं परम् । यश्च सत्याभिधं ब्रह्म तस्मै वै ते नमो नमः ॥ 50॥ यो वै रुद्रः स भगवान् यः परं ब्रह्म निष्कलम् । यश्च नित्यं चिदाकारस्तस्मै वै ते नमो नमः ॥ 51॥ त्वमेव विश्वरूपोऽसि ब्रह्मैकस्त्वं महेश्वर । एकत्वादिपरार्धान्तस्त्वमेवासि सदाशिव ॥ 52॥ अधश्चोर्ध्वं च मध्यं च त्वमेवासि महेश्वर । शान्तिः पुष्टिश्च तुष्टिश्च त्वं हुतं चाहुतं शिव ॥ 53॥ त्वं हि विश्वमविश्वं च दत्तं चादत्तमेव च । त्वं कृतं चाकृतं शम्भो त्वं परं चापरं प्रभो ॥ 54॥ परापराणां परम पवित्रोऽसि महेश्वर । परात्परतरो यश्च तत्परात्परतोऽसि च ॥ 55॥ सर्वस्रष्टा च भगवान् त्वं हि सर्वस्य रक्षकः । त्वमेव भगवन् शम्भो सर्वसंहारकारकः ॥ 56॥ हन्तासि नरसिह्मस्य त्वमेवासि कृतागसः । हरेरपि नियन्ता त्वं तथैव ब्रह्मणोऽपि च ॥ 57॥ परं ब्रह्म त्वमेवासि निर्विकार निरञ्जन । निष्कलो निष्क्रियः शान्तस्त्वमेवासि शिव प्रभो ॥ 58॥ त्वत्त एव समुत्पन्ना विष्णुब्रह्मादयः सुराः । त्वयैव पालिता लोकास्त्वयैवैते विनाशिताः ॥ 59॥ त्वया व्याप्तमिदं सर्वं ब्रह्माण्डं स चराचरम् । त्वमेव व्यापकः शम्भो सर्वस्य जगतः प्रभुः ॥ 60॥ त्वमेव स्वर्गफलदस्त्वमेवास्यपवर्गदः । त्वमेव सर्वलोकानां पूज्यो मुक्यर्थिनां प्रभो ॥ 61॥ गतिस्त्वमेव लोकानामगतीनां गतिः परा । त्वदन्या न गतिः शम्भो सच्चिदानन्दविग्रह ॥ 62॥ वेदैरपि न ते रूपं ज्ञातमस्ति महेश्वर । किमन्यैर्मादृशैरीश प्रमाणविषय प्रभो ॥ 63॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तः रुद्रस्तवः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 23| 22\-63॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 23 . 22-63.. Notes: Tells Pārvatī ##pArvatI## about the Vṛddhācālakṣetra ##vR^iddhAchalakShetra## and the River MaṇiMuktā ##maNimuktA## that flows through it - having multitudes of Bilva Trees ##bilvavR^ikShAH## along its banks. He highlights the merits of bathing in that river and worshiping Him in that kṣetra ##kShetra## as Vṛddhācāleśvara##वृद्धाचलेश्वर##. Ṛṣi Gautama ##ऋषि gautama## eulogizes Rudra ##rudra## (at Vṛddhācāleśvaram ##vR^iddhAchaleshvaram##) as The One Present in and Source of all that exists. He is the One who is revered by all deities including Viṣṇu ##viShNu##, Brahmā ##brahmA##, Skanda ##skanda## et al. He is the One who manifests in The Sun and The Moon, in the Saptalokāḥ ##सप्तलोकाः## viz., Bhūḥ ##भूः##, Bhuvaḥ ##भुवः##, Suvaḥ ##सुवः##, Mahaḥ ##महः##, Janaḥ ##जनः##, Tapaḥ ##तपः## and Satyaṁ ##satyaM##. He is The One Existent in the Tattva-s including Vāyu ##वायु##, टेज ##तेज##, Ākāsha ##आकाश##; and The One who propels the Highest Principles of Satyaṁ ##satyaM## and Ṛtaṁ ##R^itaM##. In a similar composition - Devakṛtopaniṣatsāra Rudrastavaḥ ##देवकृतोपनिषत्सार रुद्रस्तवः## इन् ŚrīŚivaRahasyam ##श्रीशिवरहस्यम्## . Māheśvarākhyaḥ ##माहेश्वराख्यः## Prathamāṃśaḥ ##प्रथमांशः## . Adhyāyaḥ 54 ##अध्यायः 54##; डेव-s ##देवाः## eulogize The One Who Exists in All Worlds, Places, Things, Elements, Directions, Events, Beings, Times, as propounded in The Upaniṣat ##upaniShat## - the mystery that rests underneath the external system of things. The link to the same is also given below.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}