% Text title : Rishikashyapaproktam Bhasmadharanamahimavarnanam % File name : RRiShikashyapaproktaMbhasmadhAraNamahimAvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 9 | 2-37॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishikashyapaproktam Bhasmadharanamahimavarnanam ..}## \itxtitle{.. ऋषिकश्यपप्रोक्तं भस्मधारणमहिमावर्णनम् ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) काश्यपः (उवाच) | भस्माभ्यक्ततनुर्नित्यं पूजयेदिन्दुशेखरम् । भस्मधारणहीनानां प्रसादो नैव शाम्भवः ॥ 2॥ भवेज्जन्मशतेष्वेव द्विजस्यापि विशेषतः । भस्मधारणहीनानां ज्ञानं नैवोपजायते ॥ 3॥ ज्ञानाङ्गत्वदिदं भस्म सृष्टमीशेन मुक्तिदम् । भस्मभस्मेति यो ब्रूयात्स तु पापैः प्रमुच्यते ॥ 4॥ भस्मना पादपर्यन्तं यः स्नाति नियतं सदा । स तु सन्तरते घोरं संसारं दुःखदं नरः ॥ 5॥ द्विजो वणिग्गृहस्थो वा यतिर्वापि वनाश्रमी । त्रिकालं भस्मनिरतो देवदेवप्रसादभाक् ॥ 6॥ भस्मस्नान विहीनात्मा कृत्वा कर्माण्यपि द्विजः । नैव तत्फलमाप्नोति कुर्वन्यत्किञ्चिदप्यसौ ॥ 7॥ प्रत्यवैति द्विजो वापि भवत्येव न संशयः । भस्मप्रभावो वेदान्तैः सर्वदा प्रतिपाद्यते ॥ 8॥ अथर्वशिरसि स्वैरं भस्म प्रोक्तं हि पावनम् । शिरोद्गतमिदं भस्मस्नानमापादमस्तकम् ॥ 9॥ अग्निरित्यादिभिर्मन्त्रैः स्नात्वा पापैः प्रमुच्यते । यो वा कोवाऽन्त्यजो वापि नित्यं भस्मतनुर्भवेत् ॥ 10॥ स महेशप्रसादस्य पात्रं भवति निश्चितम् । द्विजो वाप्युत्तमाचारो भस्मस्नानविवर्जितः ॥ 11॥ यो भस्मधारिणं दृष्ट्वा नाभिनन्दति दुर्मतिः । तस्योत्पत्तौ च साङ्कर्यमनुमेयं विपश्चिता ॥ 12॥ यतिर्वेदान्तनिष्ठोऽपि नैव तद्ज्ञानमाप्नुयात् । पठन् वा पाठयन्वापि नैव तद्ज्ञानमाप्नुयात् ॥ 13॥ जीवात्मैक्यं परं ज्ञानं भस्मस्नानेन जायते । भस्माभ्यक्ततनुर्नित्यं त्रिपुण्ड्रपरिचिह्नितः ॥ 14॥ स तपस्वी स दानार्हः सर्वकर्मार्हको भवेत् । त्रिणेत्रदयया पात्रं पवित्रो भवति ध्रुवम् ॥ 15॥ मित्रभूतः सुराणां च भवत्येव न संशयः । भस्मधारणहीनो यः शिवलिङ्गं समर्चयेत् ॥ 16॥ न तस्य पूजां गृह्णाति महादेवः पराङ्मुखः । भविष्यति न सन्देहः प्रत्युत प्रत्यवैति च ॥ 17॥ सर्वदा सर्वकालेषु भस्मधृक्पावनः शुचिः । यः स्नाति स्नानदशकैर्विद्या बुद्ध्यापि मानवः ॥ 18॥ भस्मस्नानादिनिर्मुक्त सोऽशुचिः सर्वकर्मणि । पवित्रं परमेतद्वै भस्मैव श्रुतिचोदितम् ॥ 19॥ श्रौतानलोद्भवं भस्म महापापनिवर्तकम् । मुक्तिदं ज्ञानदं पुंसामग्निरित्यादिमन्त्रितम् ॥ 20॥ भस्मधृत्वैव सन्ध्यायामधिकारी न संशयः । अधृत्वा यदि तद्भस्म सन्ध्यां कुर्याद् द्विजाधमः ॥ 21॥ भस्मधृत्वा पुनः सन्ध्यामाचरेत्सन्ध्ययोर्द्वयोः । श्राद्धं यज्ञस्तथा होमो विवाहोपनयादिकम् ॥ 22॥ देवताभ्यर्चनं नित्यं काम्यं स्वध्यायतर्पणम् । सर्वं भस्मधृगेवाशु सर्वेषां फलमश्नुते ॥ 23॥ स तपस्वी सदा पात्रं सर्वान्त्सन्तारयेन्नरान् । भस्मधारणमन्त्रेण दुःखं तरति मानवः ॥ 24॥ अशुचिर्भिन्नमर्यादो भस्मधृक्पावनो भवेत् । अभक्ष्यभक्षणं कृत्वा गत्वाऽगम्यामपि द्विजः ॥ 25॥ भस्मनः स्नानमात्रेण सर्वपापैः प्रमुच्यते । वराहं मूषकं बालमुन्मत्तं श्वानरासभम् ॥ 26॥ स्पृष्ट्वा दृष्ट्वा द्विजो नित्यं भस्मस्नानं समाचरेत् । उदङ्कीं सूतिकां दृष्ट्वा यस्तपस्यति भस्मना ॥ 27॥ भस्मस्नानेन पापानां राशिर्वैभस्मसाद्भवेत् । भस्मधृक्सर्वदा पूज्यो यथा(यतः) शिवमयो हि सः ॥ 28॥ सन्ध्ययोरथ मध्याह्ने निशीये भस्मधृग्भवेत् । साचारोऽपि दुराचारो भस्मधृक्पावनो भवेत् ॥ 29॥ भस्मत्रिपुण्ड्रसहितो नित्यमर्चति शङ्करम् । तेन दत्तं जलं पत्रं साक्षाद्गृह्णाति शङ्करः ॥ 30॥ हव्यं गृह्णन्ति च सुराः कव्यं पितृगणाः स्मृताः । भस्मधारणमात्रेण शम्भुस्तस्मै प्रसीदति ॥ 31॥ प्रसादः (प्रसन्नः) शङ्करो यस्मिन्मुक्तिस्तस्य करे स्थिता । दानं यद्दीयते दात्रा यो गृह्णात्यपि वै द्विजः ॥ 32॥ भस्मधारणमात्रेण उभयोर्वर्धते फलम् । प्रातः स त्यज्यते विप्रो भस्मनाऽऽपादमस्तकम् ॥ 33॥ त्रिपुण्ड्रधृक्समस्तैश्च चरितैर्निशि पातकैः । त्रियायुषं त्रिपुण्ड्राङ्कः रात्रिपापं व्यपोहति ॥ 34॥ मध्याह्नेऽपि तथा प्रातः पातकैः प्रविमुच्यते । सायङ्काले भस्मधारी अपराह्णादघात्सदा ॥ 35॥ मुक्तो भवति गौरीशप्रियकृत्स भविष्यति ॥ 36॥ भस्माभ्यक्ततनुर्भवेदथ महारुद्राक्षमालाधरो रुद्राध्यायजपादरः शिवमहापञ्चाक्षरे सादरः । श्रीमत् त्र्यम्बकपादपङ्कजवरे ध्यायन्विमुक्तो भवे\- त्पापौघाद्भवसागराद्धर महादेवाश्रयाद्भावतः ॥ 37॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं भस्मधारणमहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 9 | 2\-37॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 9 . 2-37.. Notes: Ṛṣi Kaśyapa ##R^iShi kashyapa## speaks to Garuḍa ##garuDa## about BhasmadhāraṇaMahimā ##bhasmadhAraNamahimA##, especially in context of worship of Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}