% Text title : Rishikashyapaproktam Bhasmamahatmyam % File name : RRiShikashyapaproktaMbhasmamAhAtmyam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 11 | वावृत्तश्लोकाः ॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishikashyapaproktam Bhasmamahatmyam ..}## \itxtitle{.. ऋषिकश्यपप्रोक्तं भस्ममाहात्म्यम् ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) काश्यप उवाच । भस्मनः पञ्चनामानि श्रुतिगीतानि वै द्विज । विभूतिर्भसितं भस्म क्षारं रक्षेति च क्रमात् ॥ 1॥ भासकज्ञानदानेन भस्मैतत्कीर्तितं सदा । ऐश्वर्यदानात्सा भूतिर्भसितं पापनाशनात् ॥ 2॥ क्षारं रक्षा च वै पापक्षरणाद्रक्षणात्तथा । जाबालैर्नितरामुक्तं भस्म पापभयापहम् ॥ 3॥ भस्म मुक्तिप्रदत्वाच्च प्रसादकरणं महत् । यो भस्मरहितो विप्रः स एव श्वपचोऽन्त्यजः ॥ 4॥ स नित्यसूतकी भूयाद्भस्मधारणवर्जितः । तेनाधीतं तथैवैष्टं जप्तं सर्वं च निष्फलम् ॥ 5॥ आमनन्ति सदा भस्म श्वेताश्वतर शाखिनः । आमनन्ति सदा भस्म अथर्वशिरसि स्थिताः ॥ 6॥ आमनन्ति सदा भस्म बृहज्जाबालशाखिनः । श्रुतयो भस्ममाहात्म्यं वदन्ति बहुधा द्विज ॥ 7॥ मुनयो ब्रह्मविष्ण्वाद्या भस्ममाहात्म्यवेदिनः । देवैः सदैव सुधृतं भस्मेदं पावनं परम् ॥ 8॥ ब्रह्मणा विष्णुनेन्द्रेण धृतं रुद्रैः सदैव हि । देवस्त्रीभिर्धृतं भस्म सर्वदा तत् त्रिपुण्ड्रवत् ॥ 9॥ देव्या च गणपेनैव स्कन्देन च धृतं परं । स्त्रीभिर्धार्यमिदं भस्म मङ्गलं तद्भ्रुवोऽन्तरा ॥ 10॥ सभर्तृकाभिः सततं शिवाराधनसाधनम् । ज्ञानाङ्गत्वेन कथितं सर्वदा पावनं परम् ॥ 11॥ शिवप्रसादजनकं भस्मधारणमुत्तमम् । शिवप्रसादजनकं त्रिपुण्ड्रपरिधारणम् ॥ 15॥ शिरोललाटवक्षस्सुदोर्द्वये यस्त्रिपुण्ड्रधृक् । स एव प्रियकृच्छ्रेष्ठो महेशस्य गणेश्वरः ॥ 16॥ भस्मना पूतभालो यः स तपस्वी स तु द्विजः । स एव प्रेमसदनं मदनान्तकरस्य च ॥ 18॥ भस्मधृक् पूयते पापैर्महद्भिरपि कृत्स्नशः । भस्मभालं त्रिपुण्ड्राङ्कं दृष्ट्वा भीतो यमः सदा ॥ 19॥ नृगणाश्च पिशाचाश्च ग्रहाश्चैव विनायकाः । तं नरं नोपसर्पन्ति सर्वदा भस्मधारिणम् ॥ 20॥ भस्मधारणमात्रेण सदा शाम्यन्ति वे ग्रहाः । पञ्चाक्षरेण यो भस्म अभिमन्त्र्यैव धारयेत् ॥ 21॥ आर्द्रैः शुष्कैस्तथा पापैर्मुच्यते नात्र संशयः । भस्मैव परमं तूर्यं पावनं ज्ञानभासकम् ॥ 22॥ यो विनिन्दति भस्मेदं स निन्द्यां योनिमाप्नुयात् । भस्मयुक्तं त्रिपुण्ड्राङ्कं भोजयित्वा तु शाम्भवम् ॥ 23॥ स भोजयति गौरीशं तेन तुष्टो महेश्वरः । पवित्राणां पवित्रं हि भस्मैव द्विजपुङ्गव ॥ 24॥ न भस्मात् (भस्मनः) पावनतरं त्रिषु लोकेषु विद्यते । न भूत्या(यै) प्रमदेतैव इति श्रुत्यनुशासनम् ॥ 25॥ भस्मना पूजयेल्लिङ्ग्ङ्गं त्र्यम्बकेण स मुच्यते । सर्वेभ्योह्यपि पापेभ्यः स मुक्तो मोचयन्पुरा ॥ 26॥ स जीवन् शिवतामेति साक्षाद्रुद्रसमो भवेत् । नित्याशुचिरयं देहो भस्मना शुचि(शैच)भाक् भवेत् ॥ 27॥ भस्मैतच्च विहायैवमन्यपुण्ड्रधरो यदि । मुक्तिं विन्देत चेत्तस्मात्सागरः सम्प्लविष्यति ॥ 28॥ विषपानेन नित्यत्वं यदि विन्देत मानवः । भस्मस्नानवीहीनोयः स भवेन्मायया वृतः ॥ 29॥ यो भस्मस्नानयुक्तो भवति सुरनरो स द्विजो वाऽधमो वा । नैवान्यद्भगवत्प्रमोदजनकं ज्ञानं महत्प्राप्नुयात् ॥ 30॥ यो भस्माभ्यक्तदेहो भवति जनिजरानाशपापाद्विहीनः पापै(हित्वा)स्तापजदुःखभागनिकरं ज्ञानं महद्विन्दति ॥ 31॥ भुक्त्वा सौख्यमतीव शङ्करगणश्रेष्ठः सुरम्याकृतिः । भूयादेव महाप्रभावसहितो vipra.atha मुक्तो भवेत् ॥ 32॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं भस्ममाहात्म्यं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 11 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 11 . वावृत्तश्लोकाः .. Notes: Ṛṣi Kaśyapa ##R^iShi kashyapa## delivers Upadeśa ##upadesha## (to Garuḍa ##garuDa##) about BhasmaMāhātmyam ##bhasmamAhAtmyam##. He initiates by speaking about the Five Names of Bhasma i.e. BhasmaPañcanāmāni ##भस्मपञ्चनामानि## viz., Vibhūti ##विभूति##, Bhasita ##भसित##, Bhasma ##भस्म##, Kṣāra ##क्षार##, Rakṣā ##रक्षा##, and explains the meaning of each name.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}