% Text title : Rishikashyapaproktam Rudrakshamahimavarnanam % File name : RRiShikashyapaproktaMrudrAkShamahimAvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 11 | वावृत्तश्लोकाः ॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishikashyapaproktam Rudrakshamahimavarnanam ..}## \itxtitle{.. ऋषिकश्यपप्रोक्तं रुद्राक्षमहिमावर्णनम् ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) काश्यप उवाच । रुद्राक्षधारणं पुण्यं शिवप्रीतिकरं सदा । प्रसादजनकं साक्षात् शम्भोर्नित्यं पिनाकिनः ॥ 1॥ रुद्रनेत्रसमुद्भूता रुद्राक्षतरवोऽभवन् । बिन्दवस्त्रैपुरे युद्धे मीलिताक्षेण शम्भुना ॥ 2॥ पतिता भूतले वत्स ते भूमौ तरवोऽभवन् । द्वात्रिंशदक्षजातीयाः सकण्टाः सुषिरावृताः ॥ 3॥ रत्नैः स्वर्णैश्च धार्यास्ते राजतेनाथवा सदा । सूत्रेण क्षौमजेनापि सर्वैर्धाया यथारुचि ॥ 11॥ अशुचिर्वा शुचिर्वापि सर्वावस्थां गतोऽपि वा । रुद्राक्षमालाभरणः पवित्रो नात्र संशयः ॥ 12॥ त्रिणेत्रप्रियपात्रं स इति शास्त्रविदां मतम् । एकाननः शिवः साक्षात्तं धृत्वा शिवसाद्भवेत् ॥ 13॥ द्विमुखं पार्वती शुम्भुस्तं धृत्वा पापमोचितः । त्रिमुखं वह्निरूपात्मा तं धृत्वाऽभक्ष्य पापभुक् (तं त्रिमुखं धृत्वा अभक्ष्यभुक् पापभुक् च पूयते) ॥ 14॥ चतुर्वक्त्रस्स्वयं ब्रह्मा तं धृत्वा ब्रह्मलोकगः । पञ्चवक्त्रः स्वयं शम्भुस्तं धृत्वा पञ्चपातकैः ॥ 15॥ विमुच्यते क्षणेनैव साक्षात् त्र्यक्षप्रसादभाक् । षड्वक्त्रं स्कन्ददैवत्यं धृत्वा स्कन्दसलोकगः ॥ 16॥ सप्ताननं स्वयं देवी तं धृत्वा वह्निलोकगः । अष्टाननं तु रुद्राक्षमष्टमूर्तेः प्रियं सदा ॥ 17॥ तद्धारणादष्टवसुलोकेऽसौ मोदते चिरम् । नवाननं स्वयं भीमो भीमपापैः प्रमुच्यते ॥ 18॥ दशास्यं च सदा धृत्वा न यामीं याति यातनाम् । एकादशाननं रौद्रं तल्लोके निवसेच्च धृक् ॥ 19॥ द्वादशास्यं सोमधाम प्रदोषाघविनाशनम् । त्रयोदशास्यं पापघ्नं धृत्वा विष्णुपदप्रदम् ॥ 20॥ चतुर्दशास्यं रुद्राक्षं शिवज्ञानप्रदं शुभम् । एवं चतुर्दशमुखं रुद्राक्षं धारयेत्क्रमात् ॥ 21॥ सर्वपापैर्विनिर्मुक्तः पश्चान्मुक्तो भविष्यति । द्विजो वा श्वपचो वापि यो रुद्राक्षाणि धारयेत् ॥ 22॥ स तरस्वी स मूर्धन्यो वदान्यो मुक्त एव हि । सदा शिवप्रसादस्य पात्रं नात्र विचारणा ॥ 23॥ मुखं मुखेन संयोज्य धार्या रुद्राक्षमालिका । नो चेत्स्वतपसो हानिर्भविष्यति शिवाज्ञया ॥ 24॥ द्वात्रिंशत्कण्ठस्थाने तु षट् षट् कर्णयुगे तथा । बाह्वोः षोडश धार्याणि मणिबन्धे तु द्वादश ॥ 25॥ वक्षस्यष्टाधिकशतं भ्रुवोश्चैकं शिखास्वपि । द्विचत्वारिंशतिर्मूर्ध्नि सङ्ग्रहोऽयं प्रकीर्तितः ॥ 26॥ सहस्रं बिभृयान्नित्यं माला वा यावती भवेत् । कञ्चुकं वा यथा जोषं मकुटं मूर्ध्नि धारयेत् ॥ 27॥ सहस्रमधमं प्रोक्तमिन्द्रलोकप्रदायकम् । दशसाहस्रधृङ्मर्त्यः सोमलोकमवाप्नुयात् ॥ 28॥ अयुतं सूर्यलोकस्य लक्षं तु ब्रह्मलोकगः । कोटिं बिभर्ति यो दक्षः स च विष्णुमयो भवेत् ॥ 29॥ अनन्ताक्षधरो यस्तु शिव एव भविष्यति । रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ॥ 30॥ रुद्राक्षधारणे लज्जा येषामस्ति स्वभावतः । ते सर्वे दुर्भगा ज्ञेया अब्रह्मण्याः सदैव हि ॥ 31॥ रुद्राक्षेति वदन्मर्त्यो दशगोदानजं फलम् । प्राप्नोति शिवसारूप्यं तेन देहेन मुच्यते ॥ 32॥ मृण्मयेनापि रुद्राक्षं कृत्वा यत्नेन धारयेत् । रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः ॥ 33॥ तेषामेवात्मविज्ञाने ये वै रुद्राक्षधारिणः । भिक्षवोऽपि च रुद्राक्षान् धृत्वा मुक्ता भवन्ति हि ॥ 34॥ रुद्राक्षमालाभरणः शिवलिङ्गं प्रपूजयेत् । तत्कृतामेव तां पूजां गृह्णाति परमेश्वरः ॥ 35॥ अरुद्राक्षकृतां पूजां न गृह्णाति महेश्वरः । यो भस्मधारी नियतं स रुद्राक्षधरो भवेत् ॥ 36॥ यो रुद्राक्षोसहरोसीतभसितमहापुण्ड्रेमस्तोरुबाहु सम्पूज्य प्रमथाधिनाथमजरं(रः) भक्तोऽथ मुक्तिं लभेत् । भूयाच्छङ्करकिङ्करोऽपि सुमहारुद्राक्षभस्माङ्गको मारारातिपदाम्बुजार्चनरतः किं किं न विन्देत्स हि ॥ 39॥ यो रूद्राक्षोरुवाक्षाः सितभसितलसद्भालबाह्वक्षिमूलो लीलाशीलाहि कालज्वलदनलकुलव्यालमालात्तशूलम् । ध्यायन्बुद्ध्याऽनिशं ध्यायति गतिदहृदा धन्यमान्योरुमन्युं लोकाध्यक्षानुशिक्षाक्षपितकलुषधीर्मुक्तये शाम्भवो यः ॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं रुद्राक्षमहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 11 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 11 . वावृत्तश्लोकाः .. Notes: Ṛṣi Kaśyapa ##R^iShi kashyapa## speaks to Garuḍa ##garuDa## about RudrākṣaMahimā ##rudrAkShamahimA##, and especially mentions about attributes of Rudrākṣa ##rudrAkSha## bearing various numbers of faces.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}