% Text title : Rishikashyapaproktam Shambhavalakshanam % File name : RRiShikashyapaproktaMshAmbhavalakShaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 16 | 10-50,53॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishikashyapaproktam Shambhavalakshanam ..}## \itxtitle{.. ऋषिकश्यपप्रोक्तं शाम्भवलक्षणम् ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) काश्यप उवाच । ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । नैवेद्यं ये शिवे दद्युर्भुञ्ज्युर्वा शङ्करार्पितम् ॥ 10॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । ये धारयन्ति चिह्नानि देवदेवस्य शूलिनः ॥ 11॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । ये धारयन्ति रुद्राक्षान्त्सदा वै शाङ्करोत्तमाः ॥ 12॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । ये रुद्राध्यायजप्येन जपन्ति शिवतुष्टये ॥ 13॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । ये रुद्रैः स्वात्मकैर्नित्यमभिषेक्ष्यन्ति शङ्करम् ॥ 14॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । ये पञ्चाक्षरासक्ता तेन ये पूजयन्ति ते ॥ 15॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । ये वै बिल्वार्चनप्रीता ये वै बिल्वार्चनप्रियाः ॥ 16॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । बिल्वपत्रार्चका ये वै त्रिकालं लिङ्गमस्तके ॥ 17॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । ये लिङ्गार्चनव्यग्रा अग्रा उग्रार्चने रताः ॥ 18॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । ये पञ्चगव्यैर्नियतास्त्रिकालमभिषेचकाः ॥ 19॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । फलजालरसैः शम्भोरभिषेककराः सदा ॥ 20॥ ते शाम्भवाः सदा ज्ञेयाः शिवस्यैव प्रसादिनः । पाटीरागरुकस्तूरीचन्द्रचन्दनलेपकाः ॥ 21॥ शम्भोर्लिङ्गे सदा तुङ्गे ह्यसङ्गाः सङ्गतत्पराः । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 22॥ बिल्वपत्राम्बुजवरैः करवीरार्कचम्पकैः । मन्दार पारिजातादिमालापुष्पप्रदा हि ये ॥ 23॥ शम्भोर्लिङ्गे विशेषेण त्रिकालं च प्रदोषके । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 24॥ दिव्यवस्त्रप्रदातारो महेशाय समुत्सदा । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 25॥ ये शम्भो रत्नपुष्पप्रदातारो विशेषतः । शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 26॥ सुवर्णरत्नपुष्पाद्यैर्बिल्वपत्रार्चका हि ये । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 27॥ ये कृष्णागरुसाम्राणिगुग्गुलैर्धूपदायिनः । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 28॥ घृततैलमहादीपं ये दद्युः श्रीशिवालये । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 29॥ ये नैवेद्यप्रदातारो भक्ष्यभोज्यादिभिर्मुने । ये ताम्बूलप्रदातारो ह्यहर्निशमुमापतेः ॥ 30॥ ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः । ये छत्रवृन्ददातारः सर्वदा शिवमस्तके ॥ 31॥ ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः । ये वै चामरदातारो हंस पाण्डरमुत्तमम् ॥ 32॥ ये पताकाप्रदातारः सर्वदा ये शिवाग्रतः । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 33॥ ये चादर्शप्रदातारो महादेवाग्रतः सदा । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 34॥ ये मृदङ्गमहावीणादुन्दुभीवादने रताः । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 35॥ तौर्यत्रिकादिकर्तारो नृत्तं स्त्रीणां प्रदायकाः । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 36॥ ये शिवालयकर्तारः प्रकारवरगोपुरम् । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 37॥ ये शिवारामकर्तारः सर्वपुष्पोपशोभितम् । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 38॥ ये रथोत्सवकर्तारो वृषवाहनमुत्तमम् । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 39॥ ये शाम्भवान्नदातारो यतीनामपि वा पुनः । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 40॥ ये प्रदोषार्चनरताः सर्वपूजाभरैः शिवे । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 41॥ ये सोमवासरे सायं शिवलिङ्गार्चने रताः । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 42॥ अष्टम्यामष्टमूर्तिं ये पूजयिष्यन्ति भक्तितः । ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः ॥ 43॥ ये भूतायां भूतनाथमर्चयन्ति दृढव्रताः । ये पर्वण्यपि वाभ्यर्च्य शर्वरीनाथधारिणम् ॥ 44॥ ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः । ये नामनिरताः शम्भोः सर्वदा रसनोज्ज्वलाः ॥ 45॥ ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः । ये भक्तार्चनतस्तुष्टाः सर्ववर्णेष्वपि ध्रुवम् ॥ 46॥ महेशस्य विशेषेण शाम्भवाग्रेसरा हि ते । येऽर्चयन्ति महादेवं त्रिवारं भस्मधारिणः ॥ 47॥ ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः । ये क्षेत्रनिरताः शम्भोर्विरक्ता विषयेष्वपि ॥ 48॥ ते शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः । ये रुद्राध्यायनिरताः सदा पञ्चाक्षरादराः ॥ 49॥ शाम्भवाः महादेवप्रिया नास्त्यत्र संशयः येऽथर्वणशिखाजाप्यनिरता वेदपारगाः ॥ 50॥ ये शाम्भवाः शशिकलाशकलोत्तमाङ्ग\- लिङ्गोत्तमाङ्गमनवद्यसुचन्दनाद्यैः । सम्पूजयन्ति किल पापमतङ्गभङ्गाः शान्तास्त्वसङ्गहृदयाः शिवलिङ्गसङ्गाः ॥ 53॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं शाम्भवलक्षणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 16 | 10\-50,53॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 16 . 10-50,53.. Notes: Ṛṣi Kaśyapa ##R^iShi kashyapa## speaks about indicators and significations of Śāmbhavāḥ ##shAmbhavAH## - the of worshippers of Śambhu ##shambhu##. Further description of the same is continued in Chapter 17.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}