% Text title : Rishikashyapaproktam Shivapanchaksharatattvopadesham % File name : RRiShikashyapaproktaMshivapanchAkSharatattvopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 7 | vAvRittashlokAH || % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishikashyapaproktam Shivapanchaksharatattvopadesham ..}## \itxtitle{.. R^iShikashyapaproktaM shivapa~nchAkSharatattvopadesham ..}##\endtitles ## (shivarahasyAntargate bhImAkhye) kashyapaH (uvAcha) vidyAM hR^idyAM dadAmyeva tava pa~nchAkSharAtmikAm | pa~nchAkSharaparomartyaH shivaj~nAnAya kalpate || 14|| tena mukto bhavatyeva vidyayA dyotate.aNDaja | pitevopadishenmantraM gAyatryAH samameva hi || 15|| gAyantaM trAyate yasmAt gAyatrI bhargachihnitA | saMsArabharjako bhargaH shiva eveti nishchinu || 16|| pa~nchAkSharaM cha gAyatrI shrautamantradvayaM smR^itam | ubhayordaivataM yasmAt mahAdevo maheshvaraH || 17|| gAyatrIvatsadA japyo mantrarAjo.ayamuttamaH | tasmAttavopadekShyAmi mantraM pa~nchAkSharaM param || 20|| mantreNAnena deveshaM yaH pUjayati sha~Nkaram | sarvapApavimuktashcha jAyate nAtra saMshayaH || 21|| pa~nchAkSharaM satAraM yaH prajapetprItipUrvakam | sa tu mukto bhavatyeva ShaDakSharasamAshrayAt || 22|| pa~nchAsyadhyAnanirataH pa~nchAkSharajapAdaraH | mahApApayuto vApi yukto vApyupapAtakaiH || 23|| vimuchyate sadya eva rAhumukta ivoDurAT | na gAyatryAH paro mantro na cha pa~nchAkSharAnmanuH || 24|| dvijatvenaiva sA proktA gAyatrI bhargadevatA | shivaprasAdasidhyarthaM shrImatpa~nchAkSharo manuH || 25|| gAtryAmeva gAyatrI bhargashabde shivAtmake | shivaH pa~nchAkSharAkAraH pa~nchavarNAH shivasya khe || 30|| varNapa~nchAkSharasyAsya pa~nchAsyakramataH shive | lIyante kila kalpAnte praNavo hR^idaye shive || 31|| tasmAchChrutiShu sarvatra shivo gItaH sadAshivom | IshAnaH sarvavidyAnAmIshvaraH sarvabhUtakR^it || 32|| brahmaiva sarvadA shambhuH brahmaNo.adhipatiH shivaH | nakArashcha layaM yAti sadyojAtAsyake shive || 33|| makAro.api layaM yAti vAmadevAsyake shive | shikAro.api hi lIyeta aghorAsye maheshvare || 34|| vakAro.api cha lIyeta shive tatpuruShAtmake | yakAro.api cha lIyeta sarvA~Nge.api cha sha~Nkare || 35|| evameva mahAmantramavimukte visheShataH | satArastArako mantraH shaivebhya upadishyate || 36|| sa na jIvebhya evaisha IshAnena dayAlunA | nAtaH parataro mantrastArakaH pAramaishvaraH || 37|| yasmAduchchAryamANena shivarUpaM vibhAsate | shivasvarUpabhAvena sa tu sAkShAchChivo bhavet || 38|| varNebhyo.api paraM sAraM tAraM shivamayaM viduH | avidyAkarmapAshebhyastAraNAttArameva hi || 39|| varNAstvanye tu saguNA nirguNaM tArameva hi | satAraM varNasahitaM shivarUpAvabhAsakam | saMshIlayan paraM yAti shivameva hi nirguNam || 40|| gAyatrImantrasAraM dvijakulatilakAkAra siddhatvadAyi mantro.ayaM shivatoShakR^it suvihito vedAntabhAgeShvapi | tAro.ayaM paraniguNapravaTane shabdAdirevaiSha vai\- bhikShUNAmatha shAmbhavAtmakahR^idA saMshIlito muktidaH || 41|| || iti shivarahasyAntargate R^iShikashyapaproktaM shivapa~nchAkSharatattvopadeshaM sampUrNam || \- || shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 7 | vAvR^ittashlokAH || ## - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 7 . vAvRRittashlokAH .. Notes: Ṛṣi Kaśyapa ##R^iShi kashyapa## delivers Upadeśa ##upadesha## (to Pataṅga ##pata~Nga##) about the Essence i.e. Tattva of ŚivaPañcākṣhara ##shivapa~nchAkSharatattva##, whereby he introduces the mapping of the five faces (functional aspects) of Śiva ##shiva## to the five syllables of the ŚivaPañcākṣharaMantra ##shivapa~nchAkShara mantra## i.e. Namaḥ Śivāya ##namaH shivAya## as follows: Na ##na## : Sadyojāta ##sadyojAta## Ma ##ma## : Vāmadeva ##vAmadeva## Śi ##shi## : Aghora ##aghora## Va ##va## : Tatpuruṣa ##tatpuruSha## Ya ##ya## : Sarvāṅga ##sarvA~Nga## He elaborates that in the Śruti-s ##shrutiH##, Śiva ##shiva## is bespoken as ŚadāŚiva ##sadAshiva##; as Īśāna ##IshAna##, He is the Lord of All Knowledge and Beings; Brahma ##brahma## is indeed Śambhu ##shambhu## and Śiva ##shiva## is Brahmaṇo'dhipati ## brahmaNo.adhipati##. Ṛṣi Kaśyapa ##R^iShi kashyapa## also explains about Gāyatrī Mantra ##gAyatrI mantra## that includes the word Bhargaḥ ##bhargaH##, which indeed is a (manifest) \``form'' of Śiva ##shiva##; and that Mahādeva Maheśvara ##mahAdeva maheshvara## is the Devatā ##devatA## of both ŚivaPañcākṣhara ##shivapa~nchAkShara## and Gāyatrī ##gAyatrI##. When ŚivaPañcākṣhara ##shivapa~nchAkShara## (that is the Mahāmantra ##mahAmantra## for the unliberated), is recited with Tāra ##tAra## i.e. Om̐ ##oM##, is known as the ŚivaṢaḍakṣaraMantra ##shivaShaDakSharamantra## i.e. Om̐ Namaḥ Śivāya ##oM namaH shivAya##. While Tāra ##tAra## i.e. Om̐ ##oM## is Nirguṇa ##nirguNa##, the Pañcavarṇa ##pa~nchavarNa## are Saguṇa ##saguNa##; and, the combination of these Reflect ŚivaRūpa ##shivarUpa##; and one who meditates upon that, experiences the (State of) Nirguṇa Śiva ##nirguNa shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}