% Text title : Rishikashyapaproktam Shivaprasadapatratalakshanam % File name : RRiShikashyapaproktaMshivaprasAdapAtratAlakShaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 14-15 | वावृत्तश्लोकाः ॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishikashyapaproktam Shivaprasadapatratalakshanam ..}## \itxtitle{.. ऋषिकश्यपप्रोक्तं शिवप्रसादपात्रतालक्षणम् ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) काश्यप उवाच । शिवप्रसाद योग्यं हि पात्रं श्रीशाम्भः स्वयम् । (शिवप्रसादजं पात्रं श्रीशाम्भवः केवलं भवे .) शाम्भवा शम्भुभक्ता ये भस्मरुद्राक्षधारिणः ॥ 14\.1॥ शिवलिङ्गार्चकाः शैवाः शिवैकपरदेवताः । शिवलिङ्गैकशरणा मरणेऽपि प्रतिक्षणम् ॥ 14\.2॥ नान्ये सुरार्चनरताः शाम्भवा एव केवलम् । शिवैकशरणा एव मनोवाक्कायकर्मभिः ॥ 14\.3॥ शाम्भवा न विधातारं न विष्णुं नामरान्परान् । मनसापि न मन्यन्ते मन्यन्ते तृणतुल्यताम् ॥ 14\.4॥ शिवभक्तिसमापन्नाः सम्पन्ना एव ते सदा । दुर्लभा शाम्भवी भक्तिः प्रसादादेव सा भवेत् ॥ 14\.5॥ प्रसादः शाङ्करः श्रेष्ठो भविष्यति शिवाज्ञया । भावानां भावनां दृष्ट्वा भवः प्रीतो भविष्यति ॥ 14\.6॥ नो भावो विद्यते तस्य सदा संसारवर्तिनाम् । संसारोत्तारका एव शाम्भवाः शङ्कराज्ञया ॥ 14\.7॥ विष्णुब्रह्मादयो देवा मुनयो मनवस्तथा । असुराः किन्नरा वापि सुधाकरधरार्चकाः ॥ 14\.8॥ ते सर्वे शाम्भवा एव भस्मरुद्राक्षधारिणः । शिवैकपरदेवास्ते ते सर्वे शिवचेतसः ॥ 14\.9॥ शिवप्रणामपरमा भक्ता मुक्तिपथे स्थिताः । पञ्चाक्षरपरा एव श्रीरुद्राध्यायजापकाः ॥ 14\.10॥ शिवलिङ्गार्चकाः शैवाः सततं भवपूजकाः । भावेन भगवत्प्रीता भवोद्भवपदार्चकाः ॥ 14\.11॥ भगवान्भव एवेति ये विज्ञायार्चयन्ति ते । त्रिपुण्ड्रभस्मनिटिलाः सदाबिल्वादिपल्लवैः ॥ 14\.12॥ अभिषिच्य सदा नीरैः सायं प्रातर्विशेषतः । प्रदोषे सोमवारे च चतुर्दश्यष्टमीषु च ॥ 14\.13॥ नक्तं नैवेद्यभोक्तारो नियमाच्छङ्करार्चकाः । नित्यं प्रदोषनियता मिताहाराः शिवार्चकाः ॥ 14\.14॥ भक्ताः शैवा द्विजा एवमन्ये वर्णा अपि क्रमात् । स्त्रियो वा सङ्करा वापि पूज्य लिङ्गं पिनाकिनः ॥ 14\.15॥ शाङ्करा एव ते सर्वे शिवलिङ्गार्चनोद्यताः । पञ्चास्यलिङ्गं पञ्चास्य ध्यानपूर्वं यजन्ति ते ॥ 14\.16॥ बिल्वाम्बुजैः समभ्यर्च्य प्रातः सायं विशेषतः । हारा दारितपापौघा अमोघाः शङ्करार्चकाः ॥ 14\.17॥ पञ्चाक्षरेण यो लिङ्गं बिल्वैरभ्यर्च्य शूलिनः । पञ्चेन्द्रियकृतैः पापैः पञ्चपापैश्च मुच्यते ॥ 14\.18॥ शम्भवा एव सम्पूज्याः शिवार्चन परायणाः । अनभ्यर्च्य महादेवं मरणेऽपि प्रतिक्षणम् ॥ 14\.19॥ नान्यत्फलं च गृह्णन्ति नियमामितभाषिणः । त एव साङ्गा विज्ञेयाः शिवलिङ्गैकपूजकाः ॥ 14\.20॥ तदङ्गसङ्गतः सद्यः पापभङ्गः प्रजायते । मातङ्गकृत्तिवसन पादपूजाप्रभावतः ॥ 14\.21॥ तेषु दत्तं तथा शम्भुः स्वयं गृह्णाति शङ्करः । शिवक्षेत्रै भोजनीयाः पूज्याश्च शिवयोगिनः ॥ 14\.22॥ अन्यवर्णेष्वपि तथा भस्मरुद्राक्षधारिणः । शिवलिङ्गासक्तकण्ठा नीलकण्ठपदार्चकाः ॥ 14\.23॥ अविमुक्ते च केदारे रुद्रकोटौ मरेश्वरे । भृगुतुन्दे नर्मदायां ओङ्कारे च प्रभासके ॥ 14\.24॥ पुष्करे नैमिशारण्ये महाकाले त्रियम्बके । गोकर्णे च कुरुक्षेत्रे श्रीशैले पुण्डरीकके ॥ 14\.25॥ दक्षिणे तत्र कैलासे वृद्धाद्रावरुणाचले । गोपर्वते सह्यमूले श्रीकण्ठे रत्नपर्वते ॥ 14\.26॥ श्रीमातृशिखरे चैव गजारण्येऽथ जाप्यके । कुम्भघोणेऽर्जुने चैव मायूरे श्वेतकानने ॥ 14\.27॥ कमलालयसंज्ञे च वेदारण्योरुसेतुके । हालास्य वेणुविपिने ताम्रपर्ण्यास्तटद्वये ॥ 14\.28॥ सह्यापगारोधसी च क्षेत्रनिष्ठाश्च शाम्भवाः । पूजनीयाः प्रयत्नेन शिवप्रीत्यर्थमेव हि ॥ 14\.29॥ यत्र भुङ्क्ते शाम्भवस्तु शिवो भुङ्क्ते च तत्र हि । पूज्याः सदा दानमानैस्तेन प्रीतो भवेच्छिवः ॥ 14\.30॥ शिवभक्ता महोत्साहाः शिवार्चनपरायणाः । शान्ता दान्ता जितक्रोधाः शिवनामजपादराः ॥ 14\.31॥ भस्मरुद्राक्षसम्पन्नाः शिवोत्कर्षैकवादिनः । वेदिनो हरतत्वस्य शिवक्षेत्रनिवासिनः ॥ 14\.32॥ अन्यक्षेत्रप्रत्यभिज्ञारहिता भूतिभाविनः । शिवमेव यजन्त्येव सर्वकार्येषु सादरम् ॥ 14\.33॥ त एव वैदिका ज्ञेयाः श्रौतपुण्ड्रादिधारिणः । श्रौतलिङ्गमिदं प्रोक्तं भस्मरुद्राक्षधारणम् ॥ 14\.34॥ रुद्राध्यायजपः श्रौतः श्रौतः पञ्चाक्षरीजपः । रुद्रालिङ्गार्चनं श्रौतं श्रौती शिजपस्मृतिः ॥ 14\.35॥ श्रौतधर्मार्थनिरताः शाम्भवा एव केवलम् । अश्रौतमूर्ध्वपुण्ड्रं तु नैव धार्यं शिवार्चकैः ॥ 14\.36॥ नान्यक्षेत्रे वसेन्नित्यं शाम्भवः शम्भुतत्परः । नान्यं सुरं वापि नरं किन्नरं वा भजेत्स हि ॥ 14\.37॥ एवं ये शिवभक्तिभावनिरतास्ते शाम्भवाः केवलं दारोदारकुमारवृन्दसहिताः श्रीशङ्करार्चारताः । मारापारशराभिघातरहिता वेदान्तसारादरा मोहापारमहाघसंसृतिभरं हारास्त्यजन्त्येव ते ॥ 14\.38॥ शाङ्करा एव देवेशं स्तुवन्ति भवभाविताः । भावनामात्रसुलभो दुर्लभो ह्यकृतात्मनाम् ॥ 15\.1॥ शिव एव हि सर्वेषां शासकस्तारकः सताम् । स एव भक्तिभावेन पूजितो भुक्तिमुक्तिदः ॥ 15\.2॥ शिवनैवेद्यतुष्टाङ्गाः सन्तुष्टा ज्येष्ठपूजकाः । निष्ठावन्तः कृपावन्तः शिपिविष्टपदाश्रयाः ॥ 15\.3॥ तुष्टाः पुष्टाः सदा भक्तास्तेजिष्ठाः शिवपूजकाः । स्तुवन्ति स्तोत्रवर्येण नृत्यन्त्युग्राग्रतो मुदा ॥ 15\.4॥ भस्मरुद्राक्षकवचा जटामकुटभूषणाः । रुद्राक्षवरकोटीरा रुद्राक्षाङ्गदकङ्कणाः ॥ 15\.5॥ साश्रुनेत्राः स्खलज्जिह्वास्ते नृत्यन्ति शिवाग्रतः । सोत्साहकरताळैश्च शाम्भाः लिङ्गप्रपूजकाः ॥ 15\.6॥ शिवलिङ्गप्रभासङ्गकृपापाङ्गावलोककाः । अनङ्गवरमातङ्गभङ्गसङ्गान्तरङ्गकाः ॥ 15\.7॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं शिवप्रसादपात्रतालक्षणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 14\-15 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 14-15 . वावृत्तश्लोकाः .. Notes: Ṛṣi Kaśyapa ##R^iShi kashyapa## speaks about indicators and significations of Grace of Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}