% Text title : Ribhuproktah Tanmayabhavopadeshah % File name : RRibhuproktaHtanmayabhAvopadeshaH.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 29| 2-63॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktah Tanmayabhavopadeshah ..}## \itxtitle{.. R^ibhuproktaH tanmayabhAvopadeshaH ..}##\endtitles ## (tanmayo bhava सर्वदा) यः परं ब्रह्म सर्वात्मा सच्चिदानन्दविग्रहः । सर्वात्मा परमात्मा हि तन्मयो भव सर्वदा ॥ 29\.2॥ आत्मरूपमिदं सर्वमाद्यन्तरहितोऽजयः । कार्याकार्यमिदं नास्ति तन्मयो भव सर्वदा ॥ 29\.3॥ यत्र द्वैतभयं नास्ति यत्राद्वैतप्रबोधनम् । शान्ताशान्तद्वयं नास्ति तन्मयो भव सर्वदा ॥ 29\.4॥ यत्र सङ्कल्पकं नास्ति यत्र भ्रान्तिर्न विद्यते । तदेव हि मतिर्नास्ति तन्मयो भव सर्वदा ॥ 29\.5॥ यत्र ब्रह्मणि नास्त्येव यत्र भावि विकल्पनम् । यत्र सर्वं जगन्नास्ति तन्मयो भव सर्वदा ॥ 29\.6॥ यत्र भावमभावं वा मनोभ्रान्ति विकल्पनम् । यत्र भ्रान्तेर्न वार्ता वा तन्मयो भव सर्वदा ॥ 29\.7॥ (यत्र वार्ता न वार्ता वा तन्मयो भव सर्वदा) ॥ 29\.7॥ यत्र नास्ति सुखं नास्ति देहोऽहमिति रूपकम् । सर्वसङ्कल्पनिर्मुक्तं तन्मयो भव सर्वदा ॥ 29\.8॥ यत्र ब्रह्म विना भावो यत्र दोषो न विद्यते । यत्र द्वन्द्वभयं नास्ति तन्मयो भव सर्वदा ॥ 29\.9॥ यत्र वाक्कायकार्यं वा यत्र कल्पो लयं गतः । यत्र प्रपञ्चं नोत्पन्नं तन्मयो भव सर्वदा ॥ 29\.10॥ यत्र माया प्रकाशो न माया कार्यं न किञ्चन । यत्र दृश्यमदृश्यं वा तन्मयो भव सर्वदा ॥ 29\.11॥ विद्वान्विद्यापि नास्त्येव यत्र पक्षविपक्षकौ । न यत्र दोषादोषौ वा तन्मयो भव सर्वदा ॥ 29\.12॥ यत्र विष्णुत्वभेदो न यत्र ब्रह्मा न विद्यते । यत्र शङ्करभेदो न तन्मयो भव सर्वदा ॥ 29\.13॥ न यत्र सदसद्भेदो न यत्र कलनापदम् । न यत्र जीवकलना तन्मयो भव सर्वदा ॥ 29\.14॥ न यत्र शङ्करध्यानं न यत्र परमं पदम् । न यत्र कलनाकारं तन्मयो भव सर्वदा ॥ 29\.15॥ न यत्राणुर्महत्त्वं च यत्र सन्तोषकल्पनम् । यत्र प्रपञ्चमाभासं तन्मयो भव सर्वदा ॥ 29\.16॥ न यत्र देहकलनं न यत्र हि कुतूहलम् । न यत्र चित्तकलनं तन्मयो भव सर्वदा ॥ 29\.17॥ न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः । न यत्र कामकलनं तन्मयो भव सर्वदा ॥ 29\.18॥ न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्ववि(नि)ग्रहः । न यत्र शाश्वतं ज्ञानं तन्मयो भव सर्वदा ॥ 29\.19॥ न यत्र कालकलनं यत्र दुःखत्वभावनम् । न यत्र देहकलनं तन्मयो भव सर्वदा ॥ 29\.20॥ न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् । यत्राहमहमात्मत्वं तन्मयो भव सर्वदा ॥ 29\.21॥ न यत्र जीवन्मुक्तिर्वा यत्र देहविमोचनम् । यत्र सङ्कल्पितं कार्यं तन्मयो भव सर्वदा ॥ 29\.22॥ न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् । न यत्र जीवभेदो वा तन्मयो भव सर्वदा ॥ 29\.23॥ यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् । यत्रानन्दगुणं नित्यं तन्मयो भव सर्वदा ॥ 29\.24॥ न यत्र वस्तुप्रभवं न यत्रापजयोजयः । न यत्र वाक्यकथनं तन्मयो भव सर्वदा ॥ 29\.25॥ न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् । न यत्र च महानन्दं तन्मयो भव सर्वदा ॥ 29\.26॥ न यत्र हि सजातीयं विजातीयं न यत्र हि । न यत्र स्वगतं भेदं तन्मयो भव सर्वदा ॥ 29\.27॥ न यत्र नरको घोरो न यत्र स्वर्गसम्पदः । न यत्र ब्रह्मलोको वा तन्मयो भव सर्वदा ॥ 29\.28॥ न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः । ब्रह्माण्डमण्डलं यत्र तन्मयो भव सर्वदा ॥ 29\.29॥ न यत्र भूषणं यत्र दूषणं वा न विद्यते । न यत्र समता दोषं तन्मयो भव सर्वदा ॥ 29\.30॥ न यत्र मनसा भावो न यत्र सविकल्पनम् । न यत्रानुभवं दुःखं तन्मयो भव सर्वदा ॥ 29\.31॥ यत्र पापभयं नास्ति पञ्चपापादपि क्वचित् । न यत्र सङ्गदोषं वा तन्मयो भव सर्वदा ॥ 29\.32॥ यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्वचित् । यत्र विश्वविकल्पाख्यं तन्मयो भव सर्वदा ॥ 29\.33॥ न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः । न यत्र करणाकारं तन्मयो भव सर्वदा ॥ 29\.34॥ न यत्र हि मनो राज्यं यत्रैव परमं सुखम् । यत्र वै शाश्वतं स्थानं तन्मयो भव सर्वदा ॥ 29\.35॥ यत्र वै कारणं शान्तं यत्रैव सकलं सुखम् । यद्गत्वा न निवर्तन्ते तन्मयो भव सर्वदा ॥ 29\.36॥ यज्ज्ञात्वा मुच्यते सर्वं यज्ज्ञात्वाऽन्यन्न विद्यते । यज्ज्ञात्वा नान्यविज्ञानं तन्मयो भव सर्वदा ॥ 29\.37॥ यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः । यत्रैव जीवसङ्घातः तन्मयो भव सर्वदा ॥ 29\.38॥ यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्चलम् । यत्रैव निश्चलं शान्तं तन्मयो भव सर्वदा ॥ 29\.39॥ यत्रैव सर्वसौख्यं वा यत्रैव सन्निरूपणम् । यत्रैव निश्चयाकारं तन्मयो भव सर्वदा ॥ 29\.40॥ न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयम् । यत्रैव निश्चयं शान्तं तन्मयो भव सर्वदा ॥ 29\.41॥ यत्रैव मोदते नित्यं यत्रैव सुखमेधते । यत्र दुःखभयन्नास्ति तन्मयो भव सर्वदा ॥ 29\.42॥ यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः । यत्रैव परमं साक्षात्तन्मयो भव सर्वदा ॥ 29\.43॥ यत्रैव स्वयमेवात्र स्वयमेव तदेव हि । स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो भव सर्वदा ॥ 29\.44॥ यत्रैव परमानन्दं स्वयमेव सुखं परम् । यत्रैवाभेदकलनं तन्मयो भव सर्वदा ॥ 29\.45॥ न यत्र चाणुमात्रं वा न यत्र मनसो मलम् । न यत्र च ददाम्येव तन्मयो भव सर्वदा ॥ 29\.46॥ यत्र चित्तं मृतं देहं मनो मरणमात्मनः । यत्र स्मृतिर्लयं याति तन्मयो भव सर्वदा ॥ 29\.47॥ यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः । यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ 29\.48॥ यत्र देवास्त्रयो लीनं यत्र देहादयो मृताः । न यत्र व्यवहारोऽस्ति तन्मयो भव सर्वदा ॥ 29\.49॥ यत्र मग्नो निरायासो यत्र मग्नो न पश्यति । यत्र मग्नो न जन्मादिस्तन्मयो भव सर्वदा ॥ 29\.50॥ यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते । यत्रैव मोहमरणं तन्मयो भव सर्वदा ॥ 29\.51॥ यत्रैव कालमरणं यत्र योगो लयं गतः । यत्र सत्सङ्गतिर्नष्टा तन्मयो भव सर्वदा ॥ 29\.52॥ ##(additional shloka)## \-\-\- yatra विघ्नातिमरणं यत्र विश्वं लयं गतम् । यत्र भ्रान्ति निवृत्तत्वं तन्मयो भव सर्वदा ॥ यत्र प्राणदयो नष्टा यत्र देहास्रयो मृताः । यत्र मानावमानं न तन्मयो भव सर्वदा ॥ \-\-\- यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकम् । यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ 29\.53॥ यत्र विश्वं क्वचिन्नास्ति यत्र नास्ति ततो जगत् । यत्रान्तःकरणं नास्ति तन्मयो भव सर्वदा ॥ 29\.54॥ यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकम् । यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ 29\.55॥ यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकम् । यत्रानन्दमयं भाति तन्मयो भव सर्वदा ॥ 29\.56॥ यत्र साक्षात्परं ब्रह्म यत्र साक्षात्स्वयं परम् । यत्र शान्तं परं लक्ष्यं तन्मयो भव सर्वदा ॥ 29\.57॥ यत्र साक्षादखण्डार्थं यत्र साक्षात्परायणम् । यत्र नाशादिकं नास्ति तन्मयो भव सर्वदा ॥ 29\.58॥ यत्र साक्षात्स्वयं मात्रं यत्र साक्षात्स्वयं जयम् । यत्र साक्षान्महानात्मा तन्मयो भव सर्वदा ॥ 29\.59॥ यत्र साक्षात्परं तत्त्वं यत्र साक्षात्स्वयं महत् । यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ 29\.60॥ यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलम् । यत्र साक्षात्सदाशुद्धं तन्मयो भव सर्वदा ॥ 29\.61॥ यत्र साक्षान्महानात्मा यत्र साक्षात्सुखात्सुखम् । यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ 29\.62॥ यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयम् । यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ 29\.63॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तः तन्मयभावोपदेशः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 29| 2\-63॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 29. 2-63.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}