% Text title : Ribhuproktam Brahmabhavanatvanirupanam % File name : RRibhuproktaMbrahmabhAvanatvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 39| 14-28|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Brahmabhavanatvanirupannam ..}## \itxtitle{.. R^ibhuproktaM brahmabhAvanatvanirUpaNam ..}##\endtitles ## (brahmabhAvanayA chittaM nAshameti na saMshayaH) brahmabhAvanayA chittaM nAshameti na saMshayaH || 39\.14|| brahmabhAvanayA duHkhaM nAshameti na saMshayaH | brahmabhAvanayA dvaitaM nAshameti na saMshayaH || 39\.15|| brahmabhAvanayA kAmaH nAshameti na saMshayaH | brahmabhAvanayA krodhaH nAshameti na saMshayaH || 39\.16|| brahmabhAvanayA lobhaH nAshameti na saMshayaH | brahmabhAvanayA granthiH nAshameti na saMshayaH || 39\.17|| brahmabhAvanayA sarvaM brahmabhAvanayA madaH | brahmabhAvanayA pUjA nAshameti na saMshayaH || 39\.18|| brahmabhAvanayA dhyAnaM nAshameti na saMshayaH | brahmabhAvanayA snAnaM nAshameti na saMshayaH || 39\.19|| brahmabhAvanayA mantro nAshameti na saMshayaH | brahmabhAvanayA pApaM nAshameti na saMshayaH || 39\.20|| brahmabhAvanayA puNyaM nAshameti na saMshayaH | brahmabhAvanayA doSho nAshameti na saMshayaH || 39\.21|| brahmabhAvanayA bhrAntiH nAshameti na saMshayaH | brahmabhAvanayA dR^ishyaM nAshameti na saMshayaH || 39\.22|| brahmabhAvanayA sa~Ngo nAshameti na saMshayaH | brahmabhAvanayA tejo nAshameti na saMshayaH || 39\.23|| brahmabhAvanayA praj~nA nAshameti na saMshayaH | brahmabhAvanayA sattA nAshameti na saMshayaH || 39\.24|| brahmabhAvanayA bhItiH nAshameti na saMshayaH | brahmabhAvanayA vedaH nAshameti na saMshayaH || 39\.25|| brahmabhAvanayA shAstraM nAshameti na saMshayaH | brahmabhAvanayA nidrA nAshameti na saMshayaH || 39\.26|| brahmabhAvanayA karma nAshameti na saMshayaH | brahmabhAvanayA turyaM nAshameti na saMshayaH || 39\.27|| brahmabhAvanayA dvandvaM nAshameti na saMshayaH | brahmabhAvanayA pR^ichChedahaM brahmeti nishchayam || 39\.28|| || iti shivarahasyAntargate R^ibhuproktaM brahmabhAvanatvanirUpaNaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 39| 14\-28|| ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 39. 14-28.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}