% Text title : Ribhuproktam Brahmatarpanavarnanam % File name : RRibhuproktaMbrahmatarpaNavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 10 | 2-27॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Brahmatarpanavarnanam ..}## \itxtitle{.. ऋभुप्रोक्तं ब्रह्मतर्पणवर्णनम् ..}##\endtitles ## (इत्येवं ब्रह्मतर्पणम्) (ऋभुनिदाघसंवादे) नित्यतर्पणमाचक्ष्ये निदाघ शृणु मे वचः । वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ 10\.1॥ \- \- सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि । ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ 10\.2॥ सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् । आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.3॥ सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् । नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.4॥ अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा । आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.5॥ एकत्वसङ्ख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः । नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.6॥ आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् । सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.7॥ परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् । सत्रामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ 10\.8॥ यत्किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् । शुद्धमोक्षस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.9॥ सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा । विज्ञानमात्ररूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.10॥ ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे । तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ 10\.11॥ त्वमित्येतत्तदित्येतन्नास्ति नास्तीह किञ्चन । शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.12॥ अत्यन्ताभावरूपोऽहमहमेव परात्परः । अहमेव सुखं नान्यदित्येवं ब्रह्मतर्पणम् ॥ 10\.13॥ इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे । निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.14॥ साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा । केवलं ब्रह्मभावत्वादित्येवं ब्रह्मतर्पणम् ॥ 10\.15॥ अहमेवाविशेषोऽहमहमेव हि नामकम् । अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ 10\.16॥ इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् । बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ 10\.17॥ सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् । नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.18॥ वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन । चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.19॥ सर्वत्र पूर्णरूपोऽहं सर्वत्र सुखमस्म्यहम् । सर्वत्राचिन्त्यरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.20॥ सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् । सर्वशून्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.21॥ सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् । एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.22॥ मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् । सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.23॥ सर्वदा सत्स्वरूपोऽहं सर्वदा तुर्यवानहम् । तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.24॥ सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । निर्विकल्पस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.25॥ सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः । ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ 10\.26॥ \- \- ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ 10\.27॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं ब्रह्मतर्पणवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 10 | 2\-27॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 10 . 2-27.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}