% Text title : Ribhuproktam Dehamuktiprakaranavarnanam % File name : RRibhuproktaMdehamuktiprakaraNavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 12 | 1-60॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Dehamuktiprakaranavarnanam ..}## \itxtitle{.. ऋभुप्रोक्तं देहमुक्तिप्रकरणवर्णनम् ..}##\endtitles ## (विदेहान्मुक्त एव सः) (ऋभुनिदाघसंवादे) देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् । त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥ 12\.1॥ ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी । स्वस्थरूपो महामौनी विदेहान्मुक्त एव सः ॥ 12\.2॥ सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः । एकात्मवर्जितः साक्षी विदेहान्मुक्त एव सः ॥ 12\.3॥ लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः । तूष्णीमात्मा स्वभावात्मा विदेहान्मुक्त एव सः ॥ 12\.4॥ शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः । अजात्मा चामृतात्मा हि विदेहान्मुक्त एव सः ॥ 12\.5॥ आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः । इत्येवमिति निध्यायी विदेहान्मुक्त एव सः ॥ 12\.6॥ ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते । चिन्मात्रेणैव यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ 12\.7॥ निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः । आनन्दभूरिदेहस्तु विदेहान्मुक्त एव सः ॥ 12\.8॥ सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नान्योऽस्मि विदेहान्मुक्त एव सः ॥ 12\.9॥ किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्मरत्यसौ । स्वस्वभावेन यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ 12\.10॥ अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते । स्थास्यामीत्यपि यो युक्तो विदेहान्मुक्त एव सः ॥ 12\.11॥ तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन । अहमर्थपरित्यक्तो विदेहान्मुक्त एव सः ॥ 12\.12॥ परमात्मा गुणातीतः सर्वात्मापि न सम्मतः । सर्वभावान्महात्मा यो विदेहान्मुक्त एव सः ॥ 12\.13॥ कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् । किञ्चिद्भेदं न यस्यास्ति विदेहान्मुक्त एव सः ॥ 12\.14॥ अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते । अत्यन्तसुखमात्रोऽहं विदेहान्मुक्त एव सः ॥ 12\.15॥ निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः । शून्यात्मा सूक्ष्मरूपो यो विदेहान्मुक्त एव सः ॥ 12\.16॥ विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः । देवात्मा देवहीनो यो विदेहान्मुक्त एव सः ॥ 12\.17॥ मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः । केवलात्मा परात्मा च विदेहान्मुक्त एव सः ॥ 12\.18॥ सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वेषामिति यस्तूक्तो विदेहान्मुक्त एव सः ॥ 12\.19॥ सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः । स्थास्यामीति न यस्यान्तो विदेहान्मुक्त एव सः ॥ 12\.20॥ सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा । प्रबुद्धो नास्ति यस्यान्तो विदेहान्मुक्त एव सः ॥ 12\.21॥ केवलं परमात्मा यः केवलं ज्ञानविग्रहः । सत्तामात्रस्वरूपो यो विदेहान्मुक्त एव सः ॥ 12\.22॥ जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति । ब्रह्मैवेति न यस्यान्तो विदेहान्मुक्त एव सः ॥ 12\.23॥ ब्रह्मैव सर्वमेवाहं नान्यत्किञ्चिज्जगद्भवेत् । इत्येवं निश्चयो भावः विदेहान्मुक्त एव सः ॥ 12\.24॥ इदं चैतन्यमेवेति अहं चैतन्यमेव हि । इति निश्चयशून्यो यो विदेहान्मुक्त एव सः ॥ 12\.25॥ चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः । सुखमात्रान्तरङ्गो यो विदेहान्मुक्त एव सः ॥ 12\.26॥ अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः । तुर्यातीतः परानन्दो विदेहान्मुक्त एव सः ॥ 12\.27॥ नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः । परब्रह्मस्वरूपात्मा विदेहान्मुक्त एव सः ॥ 12\.28॥ तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः । अशुभाशुभशान्तात्मा विदेहान्मुक्त एव सः ॥ 12\.29॥ बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः । प्रपञ्चात्मा परो ह्यात्मा विदेहान्मुक्त एव सः ॥ 12\.30॥ सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः । अन्तरात्मा ह्यनन्तात्मा विदेहान्मुक्त एव सः ॥ 12\.31॥ अबोधबोधहीनात्मा अजडो जडवर्जितः । अतत्त्वातत्त्वसर्वात्मा विदेहान्मुक्त एव सः ॥ 12\.32॥ असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः । अभूतो भूत एवात्मा विदेहान्मुक्त एव सः ॥ 12\.33॥ चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदम्बरः । चिन्मात्ररूप एवात्मा विदेहान्मुक्त एव सः ॥ 12\.34॥ सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः । सच्चिदानन्दपूर्णात्मा विदेहान्मुक्त एव सः ॥ 12\.35॥ सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः । सदाऽखण्डैकरूपात्मा विदेहान्मुक्त एव सः ॥ 12\.36॥ प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः । नित्यज्ञानपरानन्दो विदेहान्मुक्त एव सः ॥ 12\.37॥ यस्य देहः क्वचिन्नास्ति यस्य किञ्चित्स्मृतिश्च न । सदात्मा ह्यात्मनि स्वस्थो विदेहान्मुक्त एव सः ॥ 12\.38॥ यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः । योगात्मा योगयुक्तात्मा विदेहान्मुक्त एव सः ॥ 12\.39॥ चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि । गुणागुणविकारान्तो विदेहान्मुक्त एव सः ॥ 12\.40॥ कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः परः । निश्चयं च परित्यक्तो विदेहान्मुक्त एव सः ॥ 12\.41॥ भूमानन्दापरानन्दो भोगानन्दविवर्जितः । साक्षी च साक्षिहीनश्च विदेहान्मुक्त एव सः ॥ 12\.42॥ सोऽपि कोऽपि न सो कोऽपि किञ्चित्किञ्चिन्न किञ्चन । आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥ 12\.43॥ यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न । स्वस्वरूपः स्वयञ्ज्योतिर्विदेहान्मुक्त एव सः ॥ 12\.44॥ वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः । अतीतातीतभावो यो विदेहान्मुक्त एव सः ॥ 12\.45॥ चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः । सर्ववृत्तिविहीनो यो विदेहान्मुक्त एव सः ॥ 12\.46॥ तस्मिन्काले विदेहो यो देहस्मरणवर्जितः । न स्थूलो न कृशो वापि विदेहान्मुक्त एव सः ॥ 12\.47॥ ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः । ब्रह्ममात्रेण यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ 12\.48॥ परं ब्रह्म परानन्दः परमात्मा परात्परः । परैरदृष्टबाह्यान्तो विदेहान्मुक्त एव सः ॥ 12\.49॥ शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः । तद्भेदमपि यस्त्यक्तो विदेहान्मुक्त एव सः ॥ 12\.50॥ ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् । ब्रह्मामृतरसे मग्नो विदेहान्मुक्त एव सः ॥ 12\.51॥ ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् । ब्रह्मामृतरसे तृप्तो विदेहान्मुक्त एव सः ॥ 12\.52॥ ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः । ब्रह्मानन्दपरञ्ज्योतिर्विदेहान्मुक्त एव सः ॥ 12\.53॥ ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् । ब्रह्मानन्दः सदानन्दो विदेहान्मुक्त एव सः ॥ 12\.54॥ ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् । ब्रह्मानन्दरसप्रीतो विदेहान्मुक्त एव सः ॥ 12\.55॥ ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः । ब्रह्मानन्दजनैर्युक्तो विदेहान्मुक्त एव सः ॥ 12\.56॥ ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः । ब्रह्मामृतजपो यस्य विदेहान्मुक्त एव सः ॥ 12\.57॥ ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् । ब्रह्मामृतमयी विद्या विदेहान्मुक्त एव सः ॥ 12\.58॥ ब्रह्मानदमदोन्मत्तो ब्रह्मामृतरसम्भरः । ब्रह्मात्मनि सदा स्वस्थो विदेहान्मुक्त एव सः ॥ 12\.59॥ \- \- देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । मयोक्तं ते महायोगिन्विदेहः श्रवणाद्भवेत् ॥ 12\.60॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं देहमुक्तिप्रकरणवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 12 | 1\-60॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 12 . 1-60.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}