% Text title : Ribhuproktam Namarupanishedhanirupanam % File name : RRibhuproktaMnAmarUpaniShedhanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 22| 34-46|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Namarupanishedhanirupanam ..}## \itxtitle{.. R^ibhuproktaM nAmarUpaniShedhanirUpaNam ..}##\endtitles ## (nAham) nAhaM jIvo na me bhedo nAhaM chintA na me manaH | nAhaM mAMsaM na me.asthIni nAha~NkArakalevaraH || 22\.34|| na pramAtA na meyaM vA nAhaM sarvaM paro.asmyaham | sarvavij~nAnarUpo.asmi nAhaM sarvaM kadAchana || 22\.35|| nAhaM mR^ito janmanAnyo na chinmAtro.asmi nAsmyaham | na vAchyo.ahaM na mukto.ahaM na buddho.ahaM kadAchana || 22\.36|| na shUnyo.ahaM na mUDho.ahaM na sarvo.ahaM paro.asmyaham | sarvadA brahmamAtro.ahaM na raso.ahaM sadAshivaH || 22\.37|| na ghrANo.ahaM na gandho.ahaM na chihno.ayaM na me priyaH | nAhaM jIvo raso nAhaM varuNo na cha golakaH || 22\.38|| brahmaivAhaM na sandeho nAmarUpaM na ki~nchana | na shrotro.ahaM na shabdo.ahaM na disho.ahaM na sAkShikaH || 22\.39|| nAhaM na tvaM na cha svargo nAhaM vAyurna sAkShikaH | pAyurnAhaM visargo na na mR^ityurna cha sAkShikaH || 22\.40|| guhyaM nAhaM na chAnando na prajApatidevatA | sarvaM brahma na sandehaH sarvaM brahmaiva kevalam || 22\.41|| nAhaM mano na sa~Nkalpo na chandro na cha sAkShikaH | nAhaM buddhIndriyo brahmA nAhaM nishchayarUpavAn || 22\.42|| nAha~NkAramahaM rudro nAbhimAno na sAkShikaH | chittaM nAhaM vAsudevo dhAraNA nAyamIshvaraH || 22\.43|| nAhaM vishvo na jAgradvA sthUladeho na me kvachit | na prAtibhAsiko jIvo na chAhaM vyAvahArikaH || 22\.44|| na pAramArthiko devo nAhamannamayo jaDaH | na prANamayakosho.ahaM na manomayakoshavAn || 22\.45|| na vij~nAnamayaH kosho nAnandamayakoshavAn | brahmaivAhaM na sandeho nAmarUpe na ki~nchana || 22\.46|| || iti shivarahasyAntargate R^ibhuproktaM nAmarUpaniShedhanirUpaNaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 22| 34\-46|| ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 22. 34-46.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}