% Text title : Ribhuproktam Nityahomamvarnanam % File name : RRibhuproktaMnityahomaMvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 10 | 29-54॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Nityahomam Varnanam ..}## \itxtitle{.. R^ibhuproktaM nityahomaM varNanam ..}##\endtitles ## (एवं होमं सुदुर्लभम्) (ऋभुनिदाघसंवादे) नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् । सर्वशास्त्रार्थमद्वैतं सावधानमनाः शृणु ॥ 10\.28॥ \- \- अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् । ओंकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ 10\.29॥ परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् । चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ 10\.30॥ नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् । चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ 10\.31॥ न हि किञ्चित्स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् । निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ 10\.32॥ निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् । न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ 10\.33॥ न देहादिस्वारूपोऽस्मि त्रयादिपरिवर्जितः । न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ 10\.34॥ श्रवणं मननं नास्ति निदिध्यासनमेव हि । स्वगतं च न मे किञ्चिदेवं होमं सुदुर्लभम् ॥ 10\.35॥ असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् । अहङ्कारमसद्विद्धि कालत्रयमसत् सदा ॥ 10\.36॥ गुणत्रयमसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.37॥ श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत्सदा । सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.38॥ नानारूपमसद्विद्धि नानावर्णमसत्सदा । नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.39॥ शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् । सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.40॥ गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः । यद्दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.41॥ सर्वान्भोगानसद्विद्धि यच्चिन्त्यं तदसत्सदा । यद्दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.42॥ सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत्त्विति । सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.43॥ जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि । मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.44॥ दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि । कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.45॥ दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि । सर्वकर्माण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.46॥ सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत्परे । सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ 10\.47॥ यथाधर्ममसद्विद्धि पुण्यापुण्यमसत्सदा । लाभालाभमसद्विद्धि सदा (दानं) देहमसत्सदा ॥ 10\.48॥ सदा जयमसद्विद्धि सदा गर्वमसत्सदा । मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ 10\.49॥ शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसत्सदा ॥ 10\.50॥ गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत्सदा । भूतं भव्यमसद्विद्धि असत्प्रकृतिरुच्यते ॥ 10\.51॥ असदेव सदा सर्वमसदेव भवोद्भवम् । असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ 10\.52॥ शशशृङ्गवदेव त्वं शशशृङ्गवदस्म्यहम् । शशशृङ्गवदेवेदं शशशृङ्गवदन्तरम् ॥ 10\.53॥ \- \- इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ 10\.54॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं नित्यहोमंवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 10 | 29\-54॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 10 . 29-54.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}