% Text title : Ribhuproktam Prapanchasya Brahmatvanirupanam % File name : RRibhuproktaMprapanchasyabrahmatvanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 8 | 28-54॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Prapanchasya Brahmatvanirupanam ..}## \itxtitle{.. ऋभुप्रोक्तं प्रपञ्चस्य ब्रह्मत्वनिरूपणम् ..}##\endtitles ## (सर्वं ब्रह्मेति केवलम्) (ऋभुनिदाघसंवादे) भूयः शृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् । सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ 8\.28॥ इदमित्यपि यद्रूपमहमित्यपि यत्पुनः । दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥ 8\.29॥ देहोऽयमिति सङ्कल्पस्तदेव भयमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.30॥ देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.31॥ देहोऽहमिति सङ्कल्पः स हि संसार उच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.32॥ देहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.33॥ देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.34॥ देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.35॥ देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.36॥ देहत्रयेऽपि भावं यत्तद्देहज्ञानमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.37॥ देहोऽहमिति यद्भावं सदसद्भावमेव च । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.38॥ देहोऽहमिति सङ्कल्पं (सङ्कल्पः) त्प्रपञ्चमिहोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.39॥ देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.40॥ देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.41॥ देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.42॥ देहोऽहमिति सङ्कल्पो महानरकमीरितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.43॥ देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.44॥ देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.45॥ देहोऽहमिति यज्ज्ञानं सर्वं शोक इतीरितम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.46॥ देहोऽहमिति यज्ज्ञानं संस्पर्शमिति कथ्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.47॥ देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.48॥ देहोऽहमिति या बुद्धिस्तदेवाशोभनं स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.49॥ देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.50॥ देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.51॥ देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.52॥ देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.53॥ देहोऽहमिति सङ्कल्पो महत्संशयमुच्यते । कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ 8\.54॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं प्रपञ्चस्य ब्रह्मत्वनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 8 | 28\-54॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 8 . 28-54.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}