% Text title : Ribhuproktam Sarvabrahmatvaprakarananirupanam % File name : RRibhuproktaMsarvabrahmatvaprakaraNanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 9 | 2-44॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Sarvabrahmatvaprakarananirupanam ..}## \itxtitle{.. ऋभुप्रोक्तं सर्वब्रह्मत्वप्रकरणनिरूपणम् ..}##\endtitles ## (इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलं) आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः । इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ 9\.2॥ परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ 9\.3॥ केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् । केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥ 9\.4॥ केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.5॥ केवलं सर्वरूपोऽहं अहन्त्यक्तोऽहमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.6॥ सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.7॥ केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.8॥ सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.9॥ केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.10॥ केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.11॥ केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.12॥ सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.13॥ सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.14॥ अपरिच्छिन्नरूपोऽहं अनन्तानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.15॥ सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.16॥ अनन्तानन्दरूपोऽहमवाङ्मानसगोचरः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.17॥ ब्रह्मानदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.18॥ आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.19॥ आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.20॥ आदिमध्यान्तहीनोऽस्मि आकाशसदृशोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.21॥ नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.22॥ नित्यसम्पूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.23॥ नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.24॥ नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.25॥ रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.26॥ भूतानन्दस्वरूपोऽस्मि भाषानन्दोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.27॥ सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.28॥ देहभावविहीनोऽहं चित्तहीनोऽहमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.29॥ देहवृत्तिविहीनोऽहं मन्त्रैवाहमहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.30॥ सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.31॥ सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.32॥ इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.33॥ अहमेवाहमेवास्मि नान्यत्किञ्चिच्च विद्यते । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.34॥ अहमेव महानात्मा अहमेव परायणम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.35॥ अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.36॥ अहमेवान्यवद्भामि अहमेव शरीरवत् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.37॥ अहं च शिष्यवद्भामि अहं लोकत्रयादिवत् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.38॥ अहं कालत्रयातीतः अहं वेदैरुपासितः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.39॥ अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.40॥ मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.41॥ मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ 9\.42॥ अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा । निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥ 9\.43॥ हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् । केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ 9\.44॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं अहं ब्रह्मास्मि प्रकरणनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 9 | 2\-44॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 9 . 2-44.. Notes : There is numbering error in the source text from shloka 43 onwards. Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}