% Text title : Ribhuproktam Sarvamatmaivanirupanam % File name : RRibhuproktaMsarvamAtmaivanirUpaNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 18| 28-40|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Sarvamatmaivanirupanam ..}## \itxtitle{.. R^ibhuproktaM sarvamAtmaivanirUpaNam ..}##\endtitles ## (sarvamAtmaiva kevalam) AtmaivedamidaM sarvamAtmaivAhaM na saMshayaH | AtmaivAsmi paraM satyamAtmaiva paramaM padam || 18\.28|| Atmaiva jagadAkAraM Atmaiva bhuvanatrayam | Atmaiva jagatAM shreShThaH Atmaiva hi manomayaH || 18\.29|| Atmaiva jagatAM trAtA Atmaiva gururAtmanaH | Atmaiva bahudhA bhAti AtmaivaikaM parAtmanaH || 18\.30|| Atmaiva paramaM brahma AtmaivAhaM na saMshayaH | Atmaiva paramaM lokaM Atmaiva paramAtmanaH || 18\.31|| Atmaiva jIvarUpAtmA AtmaiveshvaravigrahaH | Atmaiva harirAnandaH Atmaiva svayamAtmanaH || 18\.32|| AtmaivAnandasandoha AtmaivedaM sadA sukham | Atmaiva nityashuddhAtmA Atmaiva jagataH paraH || 18\.33|| Atmaiva pa~nchabhUtAtmA Atmaiva jyotirAtmanaH | Atmaiva sarvadA nAnyadAtmaiva paramo.avyayaH || 18\.34|| Atmaiva hyAtmabhAsAtmA Atmaiva vibhuravyayaH | Atmaiva brahmavij~nAnaM AtmaivAhaM tvameva hi || 18\.35|| Atmaiva paramAnanda AtmaivAhaM jaganmayaH | AtmaivAhaM jagadbhAnaM AtmaivAhaM na ki~nchana || 18\.36|| Atmaiva hyAtmanaH snAnamAtmaiva hyAtmano japaH | Atmaiva hyAtmano modamAtmaivAtmapriyaH sadA || 18\.37|| Atmaiva hyAtmano nityo hyAtmaiva guNabhAsakaH | Atmaiva turyarUpAtmA AtmAtItastataH paraH || 18\.38|| Atmaiva nityapUrNAtmA AtmaivAhaM na saMshayaH | Atmaiva tvamahaM chAtmA sarvamAtmaiva kevalam || 18\.39|| nityo.ahaM nityapUrNo.ahaM nityo.ahaM sarvadA sadA | AtmaivAhaM jagannAnyadamR^itAtmA purAtanaH || 18\.40|| || iti shivarahasyAntargate R^ibhuproktaM sarvamAtmaivanirUpaNaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 18| 28\-40|| ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 18. 28-40.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}