% Text title : Ribhuproktam Sarvamatmaprakaranam % File name : RRibhuproktaMsarvamAtmaprakaraNam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 13 | 1-2, 5-11, 13-59|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Sarvamatmaprakaranam ..}## \itxtitle{.. R^ibhuproktaM sarvamAtmaprakaraNam ..}##\endtitles ## (आत्मनोऽन्यन्न किञ्चन) शृणुष्व दुर्लभं लोके सारात्सारतरं परम् । आत्मरूपमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ 13\.1॥ सर्वमात्मास्ति परमा परमात्मा परात्मकः । नित्यानन्दस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.2॥ मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः । मोक्षरूपस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.5॥ द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः । सर्ववर्जितसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.6॥ मुदामुदस्वरूपात्मा मोक्षात्मा देवतात्मकः । सङ्कल्पहीनसारात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.7॥ निष्कलात्मा निर्मलात्मा बुद्ध्यात्मा पुरुषात्मकः । आनन्दात्मा ह्यजात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.8॥ अगण्यात्मा गणात्मा च अमृतात्मामृतान्तरः । भूतभव्यभविष्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.9॥ अखिलात्माऽनुमन्यात्मा (मानात्मा) मानात्मा भावभावनः । तुर्यरूपप्रसन्नात्मा आत्मनोऽन्यन्न किञ्चन ॥ 13\.10॥ नित्यं प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः । अन्यहीनस्वभावात्मा आत्मनोऽन्यन्न किञ्चन ॥ 13\.11॥ नित्यानित्यविहीनात्मा इहामुत्रफलान्तरः । शमादिषट्कशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.13॥ मुमुक्षुत्वं च हीनात्मा शब्दात्मा दमनात्मकः । नित्योपरतरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.14॥ सर्वकालतितिक्षात्मा समाधानात्मनि स्थितः । शुद्धात्मा स्वात्मनि स्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.15॥ अन्नकोशविहीनात्मा प्राणकोशविवर्जितः । मनःकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.16॥ विज्ञानकोशहीनात्मा आनन्दादिविवर्जितः । पञ्चकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.17॥ निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः । शब्दानुविद्धहीनात्मा (शब्दानुविध्यहीनात्मा) ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.18॥ स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.19॥ दृश्यानुविद्धशून्यात्मा ह्यादिमध्यान्तवर्जितः । शान्ता समाधिशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.20॥ प्रज्ञानवाक्यहीनात्मा अहं ब्रह्मास्मिवर्जितः । तत्त्वमस्यादिवाक्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.21॥ अयमात्मेत्यभावात्मा सर्वात्मा वाक्यवर्जितः । ओङ्कारात्मा गुणात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.22॥ जाग्रद्धीनस्वरूपात्मा स्वप्नावस्थाविवर्जितः । आनन्दरूपपूर्णात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.23॥ भूतात्मा च भविष्यात्मा ह्यक्षरात्मा चिदात्मकः । अनादिमध्यरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.24॥ सर्वसङ्कल्पहीनात्मा स्वच्छचिन्मात्रमक्षयः । ज्ञातृज्ञेयादिहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.25॥ एकात्मा एकहीनात्मा द्वैताद्वैतविवर्जितः । स्वयमात्मा स्वभावात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.26॥ तुर्यात्मा नित्यमात्मा च यत्किञ्चिदिदमात्मकः । भानात्मा (मानात्मा) मानहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.27॥ वाचावधिरनेकात्मा वाच्यानन्दात्मनन्दकः । सर्वहीनात्मसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.28॥ आत्मानमेव वीक्षस्व आत्मानं भावय स्वकम् । स्वस्वात्मानं स्वयं भुङ्क्ष्व ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.29॥ स्वात्मानमेव सन्तुष्य आत्मानं स्वयमेव हि । स्वस्वात्मानं स्वयं पश्येत्स्वमात्मानं स्वयं श्रुतम् ॥ 13\.30॥ स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयम्भरः । स्वमात्मानं स्वयं भस्म ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.31॥ स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् । स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किञ्चन ॥ 13\.32॥ आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव । आत्मानं कामयेन्नित्यमात्मानं नित्यमर्चय ॥ 13\.33॥ आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय । आत्मानं कामयेन्नित्यमात्मनोऽन्यन्न किञ्चन ॥ 13\.34॥ आत्मैवेयमियं भूमिः आत्मैवेदमिदं जलम् । आत्मैवेदमिदं ज्योतिरात्मनोऽन्यन्न किञ्चन ॥ 13\.35॥ आत्मैवायमयं वायुरात्मैवेदमिदं वियत् । आत्मैवायमहङ्कारः आत्मनोऽन्यन्न किञ्चन ॥ 13\.36॥ आत्मैवेदमिदं चित्तं आत्मैवेदमिदं मनः । आत्मैवेयमियं बुद्धिरात्मनोऽन्यन्न किञ्चन ॥ 13\.37॥ आत्मैवायमयं देहः आत्मैवायमयं गुणः । आत्मैवेदमिदं तत्त्वमात्मनोऽन्यन्न किञ्चन ॥ 13\.38॥ आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः । आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ 13\.39॥ आत्मैवायमयं शब्दः आत्मैवायमयं रसः । आत्मैवायमयं स्पर्शः आत्मनोऽन्यन्न किञ्चन ॥ 13\.40॥ आत्मैवायमयं गन्धः आत्मैवायमयं शमः । आत्मैवेदमिदं दुःखं आत्मैवेदमिदं सुखम् ॥ 13\.41॥ आत्मीयमेवेदं जगतात्मीयः स्वप्न एव हि । सुषुप्तं चाप्यथात्मीयं आत्मनोऽन्यन्न किञ्चन ॥ 13\.42॥ आत्मैव कार्यमात्मैव प्रायो ह्यात्मैवमद्वयम् । आत्मीयमेवमद्वैतं आत्मनोऽन्यन्न किञ्चन ॥ 13\.43॥ आत्मीयमेवायं कोऽपि आत्मैवेदमिदं क्वचित् । आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ 13\.44॥ आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः । आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किञ्चन ॥ 13\.45॥ आत्मैवायमयं शम्भुः आत्मैवेदमिदं जगत् । आत्मैवायमयं ब्रह्मा आत्मनोऽन्यन्न किञ्चन ॥ 13\.46॥ आत्मैवायमयं सूर्य आत्मैवेदमिदं जडम् । आत्मैवेदमिदं ध्यानमात्मैवेदमिदं फलम् ॥ 13\.47॥ आत्मैवायमयं योगः सर्वमात्ममयं जगत् । सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किञ्चन ॥ 13\.48॥ सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः । सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किञ्चन ॥ 13\.49॥ सर्वमात्ममयं देवः सर्वमात्ममयं फलम् । सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किञ्चन ॥ 13\.50॥ सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयम् । सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किञ्चन ॥ 13\.51॥ सर्वमात्ममयं कामं सर्वमात्ममयं क्रिया । सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किञ्चन ॥ 13\.52॥ सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः । सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किञ्चन ॥ 13\.53॥ सर्वमात्ममयं मोहः सर्वमात्ममयं भयम् । सर्वमात्ममयं चिन्ता आत्मनोऽन्यन्न किञ्चन ॥ 13\.54॥ सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवम् । सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ 13\.55॥ सर्वमात्ममयं बोधं सर्वमात्ममयं दृढम् । सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किञ्चन ॥ 13\.56॥ सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभम् । सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किञ्चन ॥ 13\.57॥ सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः । पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ 13\.58॥ इतोऽप्यात्मा ततोऽप्यात्मा ह्यात्मैवात्मा ततस्ततः । सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ 13\.59॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमात्मप्रकरणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 13 | 1\-2, 5\-11, 13\-59|| ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 13 . 1-2, 5-11, 13-59.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}