% Text title : Ribhuproktam Shankarasutravijnanam evam Adhyatmanirnayam % File name : RRibhuproktaMshAnkarasUtravijnAnaMevaMadhyAtmanirNayam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 4 | 5-43॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ribhuproktam Shankarasutravijnanam evam Adhyatmanirnayam ..}## \itxtitle{.. ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानं एवं अध्यात्मनिर्णयम् ..}##\endtitles ## (केवलं ब्रह्ममात्रत्वात्) ऋभुः \- नागोप्यं भवतामस्ति शाम्भवेषु महात्मसु । (अस्मि) त्रिनेत्रप्रेमसदनान्युष्मान्प्रेक्ष्य वदामि तत् ॥ 4\.5॥ शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् । शृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ 4\.6॥ येन तीर्णाः स्थ संसाराच्छिवभक्त्या जितेन्द्रियाः । (तीर्णास्थ) नमस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ 4\.7॥ \- \- ऋभुः \- विश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्प्रमदैकहेतुः । न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥ 4\.8॥ सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाः नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी । मौवीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः योद्धुङ्केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ 4\.9॥ (नः) निदाघमथ सम्बोध्य ततो ऋभुरुवाच ह । अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ 4\.10॥ शिवोपदिष्टं सङ्क्षिप्य गुह्याद्गुह्यतरं सदा । अनात्मेति प्रसङ्गात्मा (प्रसङ्गाच्च) अनात्मेति मनोऽपि वा । अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ 4\.11॥ सर्वसङ्कल्पशून्यत्वात्सर्वाकारविवर्जनात् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.12॥ चित्ताभावे चिन्तनीयो देहाभावे जरा च न । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.13॥ पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया च न । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.14॥ ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.15॥ मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.16॥ धर्मो नास्ति शुचिर्नास्ति सत्यन्नास्ति भयन्न च । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.17॥ अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम (अक्षरं न च मण्डलम्) | केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.18॥ गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.19॥ एकाभावान्न द्वितीयन्न द्वितीयान्न चैकता । सत्यत्वमस्ति चेत्किञ्चिदसत्यत्वं च सम्भवेत् ॥ 4\.20॥ असत्यत्वं यदि भवेत्सत्यत्वं च घटिष्यति । शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ 4\.21॥ भयं यद्यभयं विद्धि अभयाद्भयमापतेत् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.22॥ बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ 4\.23॥ त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न । इदं यदि तदेवापि तदभावे इदं न च ॥ 4\.24॥ अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किञ्च न । कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ 4\.25॥ द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ 4\.26॥ अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च । पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ 4\.27॥ किञ्चिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः । यत्किञ्चित्किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ 4\.28॥ तस्मादेतत्क्वचिन्नास्ति त्वं नाहं वा इमे इदम् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.29॥ नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् । केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ 4\.30॥ परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि । ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ 4\.31॥ चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु । इत्यात्मनिर्णयं प्रोक्तं (निर्णयः प्रोक्तः) भवते सर्वसङ्ग्रहम् ॥ 4\.32॥ सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ 4\.33॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं शाङ्करसूत्रविज्ञानमेवमध्यात्मनिर्णयं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 4 | 5\-43॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 4 . 5-43.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}