% Text title : Rigvedaprokta Shiva Stuti % File name : RRigvedaproktAshivastutiH.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 47.2-60॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rigvedaprokta Shiva Stuti ..}## \itxtitle{.. R^igvedaproktA shivastutiH ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) ऋग्वेद उवाच सोमस्त्रिणेत्रो जनिता च दिवः पृथिव्याश्च तथानिलाग्नयोः ॥ 47\.2॥ सूर्येन्द्रयो रश्चिमरुद्गणानां सोमस्त्रिणेत्रो जनिता च विष्णोः । तस्मात्स विष्णोर्जनिता महेशः सर्वप्रयत्नैः सततं भवद्भिः ॥ 48॥ सेव्यः स सोमः स च मुक्तिदाता स एव मोक्षाधिपतिश्च सत्यम् । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ 49॥ तस्मान्महेशं शरणं व्रजध्वं सत्यं पुनः सत्यमिदं त्रिसत्यम् । स्वर्गापवर्गादिफलप्रदाता महेश्वरान्यत्र न सर्वथैव ॥ 50॥ असारसंसारसमुद्रमग्ना न सर्वथा ते शिवभक्तिभाजः । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ 51॥ न शङ्करान्यः करुणानिधानं न शङ्करान्योऽखिलवेदवेद्यः । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ 52॥ ये पूजयन्त्यन्वहमम्बिकेशं ते गर्भभाजो न भवन्ति भूयः । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ 53॥ येषामनन्यं चरमं शरीरं तेषां शिवे भक्तिरुदेति नित्यम् । तस्मान्महेशादपरं न जाने मुक्यर्थिसेव्यं सुरवृन्दवन्द्यम् ॥ 54॥ यन्माययायं विधिरद्य मोहितो यन्मायया विष्णुरयं च मोहितः । तमेव भस्माङ्कितसर्ववगात्रा भजध्वमद्यप्रभृति त्रिणेत्रम् ॥ 55॥ संसारपाशौघविनाशहेतुं गुणौघसेतुं मुनिमुक्तिहेतुम् । श्रीपार्वतीनाथमनन्यभाजो भजध्वमद्यप्रभृति त्रिणेत्रम् ॥ 56॥ यत्पादपद्मार्चनमात्रलभ्यो मोक्षः समस्तैरपि दुर्लभोऽपि श्रीपार्वतीनाथमनन्यभाजो भजध्वमद्यप्रभृति त्रिणेत्रम् ॥ 57॥ भजन्ति मोहेन शिवान्यमन्ये सदा महापातकसङ्गदुष्टाः । भजन्ति धन्याः शिवमेकमीशं विश्वाधिकः शङ्कर एव सत्यम् ॥ 58॥ सत्यं ब्रवीमि ध्रुवमद्य सत्यं सत्यं ब्रवीमि ध्रुवमद्य सत्यम् । रुद्राधिकत्वं प्रतिपादयामि देवो न रुद्रादधिकोऽस्ति कश्चित् ॥ 59॥ रुद्रस्य पुत्रः स हरिः स रुद्रा\- दाप्तः कथं स्यादधिकस्य पुत्रः । पुत्रः पितुः सेवक एव (नित्यं) सोमस्त्रिणेत्रोऽस्य यतः पितास्य ॥ 60॥ ॥ इति शिवरहस्यान्तर्गते ऋग्वेदप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 47\.2\-60॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 22 . 47.2-60.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}