% Text title : aShTamUrtistotram % File name : aShTamUrtistotram.itx % Category : shiva % Location : doc\_shiva % Proofread by : Pallasena Narayanaswami ppnswami at gmail.com % Description-comments : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211 % Latest update : February 20, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. aShTamUrtistotram ..}## \itxtitle{.. aShTamUrtistotram ..}##\endtitles ## shrIgaNeshAya namaH || IshA vAsyamidaM sarvaM chakShoH sUryo ajAyata | iti shrutiruvAchAto mahAdevaH parAvaraH || 1|| aShTamUrterasau sUryau mUrtitvaM parikalpitaH | netratrilochanasyaikamasau sUryastadAshritaH || 2|| yasya bhAsA sarvamidaM vibhAtIdi shruterime | tameva bhAntamIshAnamanubhAnti khagAdayaH || 3|| IshAnaH sarvavidyAnAM bhUtAnAM cheti cha shruteH | vedAdInAmapyadhIshaH sa brahmA kairna pUjyate || 4|| yasya saMhArakAle tu na ki~nchidavashiShyate | sR^iShTikAle punaH sarvaM sa ekaH sR^ijati prabhuH || 5|| sUryAchadramasau dhAtA yathApUrvamakalpayat | iti shrutermahAdevaH shreShTho.aryaH sakalAshritaH || 6|| vishvaM bhUtaM bhavadbhayaM sarvaM rudrAtmakaM shrutam | mR^ityu~njayastArako.ataH sa yaj~nasya prasAdhanaH || 7|| viShamAkSho.api samadR^ik sashivo.api shivaH sa cha | vR^iShasaMstho.adhyativR^iSho guNAtmA.apyaguguNo.amalaH || 8|| yadAj~nAmudvahantyatra shirasA sAsurAH surAH | abhraM vAto varShaM itIShavo yasya sa vishvapAH || 9|| bhiShakramaM tvA bhiShajAM shR^iNomIti shruteravam | svabhaktasaMsAramahArogahartA.api sha~NkaraH || 10|| ityaShTamUrtistotraM sampUrNam | ## Proofread by Pallasena Narayanaswami ppnswami at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}