श्रीअघोरमूर्तिसहस्रनामावलिः २

श्रीअघोरमूर्तिसहस्रनामावलिः २

ॐ श्रीगणेशाय नमः । श्वेतारण्य क्षेत्रे जलन्धरासुरसुतमरुत्तवासुरवधार्थमाविर्भूतः शिवोऽयं चतुःषष्टिमूर्तिष्वन्य तमः । अघोरवीरभद्रोऽन्या मूर्तिः दक्षाध्वरध्वंसाय आविर्भूता । श्रीमहागणपतये नमः । ॐ अघोरमूर्तिस्वरूपिणे नमः । ॐ कामिकागमपूजिताय नमः । ॐ तुर्यचैतन्याय नमः । ॐ सर्वचैतन्याय नमः । मेखलाय ॐ महाकायाय नमः । ॐ अग्रगण्याय नमः । ॐ अष्टभुजाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ कूटस्थचैतन्याय नमः । ॐ ब्रह्मरूपाय नमः । ॐ ब्रह्मविदे नमः । ॐ ब्रह्मपूजिताय नमः । ॐ ब्रह्मण्याय नमः । बृहदास्याय ॐ विद्याधरसुपूजिताय नमः । ॐ अघघ्नाय नमः । ॐ सर्वलोकपूजिताय नमः । ॐ सर्वदेवाय नमः । ॐ सर्वदेवपूजिताय नमः । ॐ सर्वशत्रुहराय नमः । ॐ वेदभावसुपूजिताय नमः ॥ २० ॥ ॐ स्थूलसूक्ष्मसुपूजिताय नमः । ॐ सर्वज्ञाय नमः । ॐ गुणश्रेष्ठकृपानिधये नमः । ॐ त्रिकोणमध्यनिलयाय नमः । ॐ प्रधानपुरुषाय नमः । ॐ अचिन्त्याय नमः । ॐ परब्रह्मणे नमः । ॐ नक्षत्रमालाभरणाय नमः । ॐ तत्पदलक्ष्यार्थाय नमः । ॐ विरूपाक्षाय नमः । ॐ शूलपाणये नमः । ॐ त्रयीमूर्तये नमः । ॐ सोमसूर्याग्निलोचनाय नमः । ॐ वीरभद्राय नमः । ॐ भुजङ्गभूषणाय नमः । ॐ अष्टमूर्तये नमः । ॐ पापविमोचनाय नमः । ॐ सहस्राक्षाय नमः । ॐ अहम्पदलक्ष्यार्थाय नमः । ॐ अखण्डानन्दचिद्रूपाय नमः ॥ ४० ॥ ॐ मरुत्वशिरोन्यस्तपादाय नमः । ॐ कालचक्रप्रवर्तकाय नमः । ॐ कालकालाय नमः । ॐ कृष्णपिङ्गलाय नमः । ॐ करिचर्माम्बरधराय नमः । गजचर्माम्बरधराय ॐ कपालिने नमः । ॐ कपालमालाभरणाय नमः । ॐ कङ्कालाय नमः । ॐ क्रूररूपाय नमः । कृशरूपाय ॐ कलिनाशनाय नमः । ॐ कपटवर्जिताय नमः । ॐ कलानाथशेखराय नमः । ॐ कन्दर्पकोटिसदृशाय नमः । ॐ कमलासनाय नमः । ॐ कदम्बकुसुमप्रियाय नमः । ॐ संहारताण्डवाय नमः । ॐ ब्रह्माण्डकरण्डविस्फोटनाय नमः । ॐ प्रलयताण्डवाय नमः । ॐ नन्दिनाट्यप्रियाय नमः । ॐ अतीन्द्रियाय नमः ॥ । ६० ॥ ॐ विकाररहिताय नमः । ॐ शूलिने नमः । ॐ वृषभध्वजाय नमः । ॐ व्यालालङ्कृताय नमः । ॐ व्याप्यसाक्षिणे नमः । ॐ विशारदाय नमः । ॐ विद्याधराय नमः । ॐ वेदवेद्याय नमः । ॐ अनन्तकाकारणाय नमः । अनन्तककारणाय ॐ वैश्वानरविलोचनाय नमः । ॐ स्थूलसूक्ष्मविवर्जिताय नमः । ॐ जन्मजरामृत्युनिवारणाय नमः । ॐ शुभङ्कराय नमः । ॐ ऊर्ध्वकेशाय नमः । ॐ सुभानवे नमः । सुभ्रुवे ॐ भर्गाय नमः । ॐ सत्यपादिने नमः । सत्यवादिने ॐ धनाधिपाय नमः । ॐ शुद्धचैतन्याय नमः । ॐ गह्वरेष्ठाय नमः ॥ ८० ॥ ॐ परमात्मने नमः । ॐ परात्पराय नमः । ॐ नरसिंहाय नमः । ॐ दिव्याय नमः । ॐ प्रमाणज्ञाय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणात्मकाय नमः । ॐ कृष्णाय नमः । ॐ सच्चिदानन्दाय नमः । ॐ ब्रह्मविद्याप्रदायकाय नमः । ॐ बृहस्पतये नमः । ॐ सद्योजाताय नमः । ॐ सामसंस्तुताय नमः । ॐ अघोराय नमः । ॐ आनन्दवपुषे नमः । ॐ सर्वविद्यानामीश्वराय नमः । ॐ सर्वशास्त्रसम्मताय नमः । ॐ ईश्वराणामधीश्वराय नमः । ॐ जगत्सृष्टिस्थितिलयकारणाय नमः । ॐ समरप्रियाय नमः ॥ १०० ॥ स्रमरप्रियाय ॐ मोहकाय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्राङ्घ्रये नमः । ॐ मानसैकपरायणाय नमः । ॐ सहस्रवदनाम्बुजाय नमः । ॐ उदासीनाय नमः । ॐ मौनगम्याय नमः । ॐ यजनप्रियाय नमः । ॐ असंस्कृताय नमः । ॐ व्यालप्रियाय नमः । ॐ भयङ्कराय नमः । ॐ निरञ्जनाय नमः । ॐ निर्विकाराय नमः । ॐ निर्विकल्पाय नमः । ॐ गुणातीताय नमः । ॐ गुहप्रियाय नमः । ॐ कालान्तकवपुर्धराय नमः । ॐ दुष्टदूराय नमः । ॐ जगदधिष्ठानाय नमः । ॐ किङ्किणीमालालङ्काराय नमः ॥ १२० ॥ ॐ दुराचारशमनाय नमः । ॐ सर्वसाक्षिणे नमः । ॐ सर्वदारिद्र्यक्लेशनाशनाय नमः । ॐ अयोदंष्ट्रिणे नमः । धोदंष्ट्रिणे ॐ दक्षाध्वरहराय नमः । ॐ दक्षाय नमः । ॐ सनकादिमुनिस्तुताय नमः । ॐ पञ्चप्राणाधिपतये नमः । ॐ परश्वेतरसिकाय नमः । ॐ विघ्नहन्त्रे नमः । ॐ गूढाय नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सुखावहाय नमः । ॐ तत्त्वबोधकाय नमः । ॐ तत्त्वेशाय नमः । ॐ तत्त्वभावाय नमः । ॐ तपोनिलयाय नमः । ॐ अक्षराय नमः । ॐ भेदत्रयरहिताय नमः । ॐ मणिभद्रार्चिताय नमः ॥ १४० ॥ ॐ मान्याय नमः । ॐ मान्तिकाय नमः । ॐ महते नमः । ॐ यज्ञफलप्रदाय नमः । ॐ यज्ञमूर्तये नमः । ॐ सिद्धेशाय नमः । ॐ सिद्धवैभवाय नमः । ॐ रविमण्डलमध्यस्थाय नमः । ॐ श्रुतिगम्याय नमः । ॐ वह्निमण्डलमध्यस्थाय नमः । ॐ वरुणेश्वराय नमः । ॐ सोममण्डलमध्यस्थाय नमः । ॐ दक्षिणाग्निलोचनाय नमः । ॐ गार्हपत्याय नमः । ॐ गायत्रीवल्लभाय नमः । ॐ वटुकाय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ प्रौढनर्तनलम्पटाय नमः । ॐ सर्वप्रमाणगोचराय नमः । ॐ महामायाय नमः ॥ १६० ॥ ॐ महाग्रासाय नमः । ॐ महावीर्याय नमः । ॐ महाभुजाय नमः । ॐ महानन्दाय नमः । ॐ महास्कन्दाय नमः । ॐ महेन्द्राय नमः । ॐ भ्रान्तिज्ञाननाशकाय नमः । भ्रान्तिज्ञाननाशनाय ॐ महासेनगुरवे नमः । ॐ अतीन्द्रियगम्याय नमः । ॐ दीर्घबाहवे नमः । ॐ मनोवाचामगोचराय नमः । ॐ कामभिन्नाय नमः । ॐ ज्ञानलिङ्गाय नमः । ॐ ज्ञानगम्याय नमः । ॐ श्रुतिभिः स्तुतवैभवाय नमः । ॐ दिशाम्पतये नमः । ॐ नामरूपविवर्जिताय नमः । ॐ सर्वेन्द्रियगोचराय नमः । ॐ रथन्तराय नमः । ॐ सर्वोपनिषदाश्रयाय नमः ॥ १८० ॥ ॐ अखण्डामण्डलमण्डिताय नमः । ॐ ध्यानगम्याय नमः । ॐ अन्तर्यामिणे नमः । ॐ कूटस्थाय नमः । ॐ कूर्मपीठस्थाय नमः । ॐ सर्वेन्द्रियागोचराय नमः । ॐ खड्गायुधाय नमः । ॐ वौषट्काराय नमः । ॐ हुं फट्कराय नमः । ॐ मायायज्ञविमोचकाय नमः । ॐ कलापूर्णाय नमः । ॐ सुरासुरनमस्कृताय नमः । ॐ निष्कलाय नमः । ॐ सुरारिकुलनाशनाय नमः । ॐ ब्रह्मविद्यागुरवे नमः । ॐ ईशानगुरवे नमः । ॐ प्रधानपुरुषाय नमः । ॐ कर्मणे नमः । ॐ पुण्यरूपाय नमः । ॐ कार्याय नमः ॥ २०० ॥ ॐ कारणाय नमः । ॐ अधिष्ठानाय नमः । ॐ अनादिनिधनाय नमः । ॐ सदाशिवाय नमः । ॐ सर्वसाक्षिणे नमः । ॐ नियन्त्रे नमः । ॐ नियमाय नमः । ॐ युगामयाय नमः । ॐ वाग्मिने नमः । ॐ लोकगुरवे नमः । ॐ परब्रह्मणे नमः । ॐ वेदात्मने नमः । ॐ शान्ताय नमः । ॐ ब्रह्मचैतन्याय नमः । ॐ चतुः षष्टिकलागुरवे नमः । ॐ मन्त्रात्मने नमः । ॐ मन्त्रमूर्तये नमः । ॐ मन्त्रतन्त्रप्रवर्तकाय नमः । ॐ मन्त्रिणे नमः । ॐ महाशूलधराय नमः ॥ २२० ॥ ॐ जगत्पुषे नमः । द्वपुषे ॐ जगत्कर्त्रे नमः । ॐ जगन्मूर्तये नमः । ॐ तत्पदलक्ष्यार्थाय नमः । ॐ सच्चिदानन्दाय नमः । ॐ शिवज्ञानप्रदायकाय नमः । ॐ अहङ्काराय नमः । ॐ असुरान्तःपुराक्रान्तकाय नमः । ॐ जयभेरीनिनादिताय नमः । ॐ स्फुटाट्टहाससङ्क्षिप्तमरुत्वासुरमारकाय नमः । ॐ महाक्रोधाय नमः । ॐ महाबलपराक्रमाय नमः । ॐ महासिद्धये नमः । ॐ निष्कलङ्काय नमः । ॐ महानुभवाय नमः । ॐ महाधनुषे नमः । ॐ महाबाणाय नमः । ॐ महाखड्गाय नमः । ॐ दुर्गुणद्वेषिणे नमः । ॐ कमलासनपूजिताय नमः ॥ २४० ॥ ॐ कलिकल्मषनाशनाय नमः । ॐ नागसूत्रविलसच्चितामकुटिकाय नमः । नागसूत्रविलसच्चितामकुटिताय ॐ रक्तपीताम्बरधराय नमः । ॐ रक्तपुष्पशोभिताय नमः । ॐ रक्तचन्दनलेपिताय नमः । ॐ स्वाहाकाराय नमः । ॐ स्वधाकाराय नमः । ॐ आहुतये नमः । ॐ हवनप्रियाय नमः । ॐ हव्याय नमः । ॐ होत्रे नमः । ॐ अष्टमूर्तये नमः । ॐ कलाकाष्ठाक्षणात्मकाय नमः । ॐ मुहूर्ताय नमः । ॐ घटिकारूपाय नमः । ॐ यामाय नमः । ॐ यामात्मकाय नमः । ॐ पूर्वाह्नरूपाय नमः । ॐ मध्याह्नरूपाय नमः । ॐ सायाह्नरूपाय नमः ॥ २६० ॥ ॐ अपराह्णाय नमः । ॐ अतिथिप्राणाय नमः । ॐ प्रजागराय नमः । ॐ वेद्याय नमः । ॐ वेदयित्रे नमः । ॐ वैद्येशाय नमः । ॐ वेदभृते नमः । ॐ सत्यसन्धाय नमः । ॐ विदुषे नमः । ॐ विद्वज्जनप्रियाय नमः । ॐ विश्वगोप्त्रे नमः । ॐ विश्वतोमुखाय नमः । ॐ वीरेशाय नमः । ॐ महाशूरभयङ्कराय नमः । ॐ एकवीराय नमः । ॐ शाम्भवाय नमः । ॐ अतिगम्भीराय नमः । ॐ गम्भीरहृदयाय नमः । ॐ चक्रपाणिपूजिताय नमः । ॐ सर्वलोकाभिरक्षकाय नमः ॥ २८० ॥ ॐ अकल्मषाय नमः । ॐ कलिकल्मषनाशनाय नमः । ॐ कल्मषघ्नाय नमः । ॐ कामक्रोधविवर्जिताय नमः । ॐ सत्त्वमूर्तये नमः । ॐ रजोमूर्तये नमः । ॐ तमोमूर्तये नमः । ॐ प्रकाशरूपाय नमः । ॐ प्रकाशनियामकाय नमः । ॐ अनलाय नमः । ॐ कनकाचलकार्मुकाय नमः । ॐ विद्रुमाकृतये नमः । ॐ विजयाक्रान्ताय नमः । ॐ विघातिने नमः । ॐ अविनीतजनध्वंसिने नमः । ॐ अविनीतजननियन्त्रे नमः । ॐ स्वयम्भुवे नमः । ॐ आप्ताय नमः । ॐ अग्राह्यरूपाय नमः । ॐ सुग्राह्याय नमः ॥ ३०० ॥ ॐ लोकस्मिताक्षाय नमः । लोकसिताक्षाय ॐ अरिमर्दनाय नमः । ॐ त्रिधाम्ने नमः । ॐ त्रिलोकनिलयाय नमः । ॐ शर्मणे नमः । ॐ विश्वरेतसे नमः । ॐ आदित्याय नमः । ॐ सर्वदर्शकाय नमः । सर्वदर्शनाय ॐ सर्वयोगविनिःसृताय नमः । ॐ वसवे नमः । ॐ वसुमनसे नमः । ॐ देवाय नमः । ॐ वसुरेतसे नमः । ॐ वसुप्रदाय नमः । ॐ सर्वदर्शनाय नमः । ॐ वृषाकृतये नमः । ॐ महारुद्राय नमः । ॐ वृषारूढाय नमः । ॐ वृषकर्मणे नमः । ॐ रुद्रात्मने नमः ॥ ३२० ॥ ॐ रुद्रसम्भवाय नमः । ॐ अनेकमूर्तये नमः । ॐ अनेकबाहवे नमः । ॐ सर्ववेदान्तगोचराय नमः । ॐ पुराणपुरुषाय नमः । ॐ कृष्णकेशाय नमः । ॐ भोत्रेयाय नमः । ?? ॐ वीरसेविताय नमः । ॐ मोहगीतप्रियाय नमः । ॐ भुजङ्गभूषणाय नमः । ॐ वरवीरविघ्नाय नमः । ॐ युद्धहर्षणाय नमः । ॐ सन्मार्गदर्शकाय नमः । ॐ मार्गदायकाय नमः । ॐ मार्गपालकाय नमः । ॐ दैत्यमर्दनाय नमः । ॐ मरुते नमः । ॐ सोमसुताय नमः । ॐ सोमभृते नमः । ॐ सोमभूषणाय नमः ॥ ३४० ॥ ॐ सोमप्रियाय नमः । ॐ सर्पहाराय नमः । ॐ सर्पसायकाय नमः । ॐ अमृत्यवे नमः । ॐ चमरारातिमृत्यवे नमः । ॐ मृत्युञ्जयरूपाय नमः । ॐ मन्दारकुसुमप्रियाय नमः । ॐ सुराराध्याय नमः । ॐ सुमुखाय नमः । ॐ वृषपर्वणे नमः । ॐ वृषोदराय नमः । ॐ त्रिशूलधारकाय नमः । ॐ सिद्धपूजिताय नमः । ॐ अमृतांशवे नमः । ॐ अमृताय नमः । ॐ अमृतप्रभवे नमः । ॐ औषधाय नमः । ॐ लम्बोष्ठाय नमः । ॐ प्रकाशरूपाय नमः । ॐ भवमोचनाय नमः ॥ ३६० ॥ ॐ भास्करानुग्रहाय नमः । ॐ भानुवारप्रियाय नमः । ॐ भयङ्करासनाय नमः । ॐ चतुर्युगविधात्रे नमः । ॐ युगधर्मप्रवर्तकाय नमः । ॐ अधर्मशत्रवे नमः । ॐ मिथुनाधिपपूजिताय नमः । ॐ योगरूपाय नमः । ॐ योगज्ञाय नमः । ॐ योगपारगाय नमः । ॐ सप्तगुरुमुखाय नमः । ॐ महापुरुषविक्रमाय नमः । ॐ युगान्तकृते नमः । ॐ युगाद्याय नमः । ॐ दृश्यादृश्यस्वरूपाय नमः । ॐ सहस्रजिते नमः । ॐ सहस्रलोचनाय नमः । ॐ सहस्रलक्षिताय नमः । ॐ सहस्रायुधमण्डिताय नमः । ॐ सहस्रद्विजकुन्तलाय नमः ॥ ३८० ॥ सहस्रद्विजकुन्दलाय ॐ अनन्तरसंहर्त्रे नमः । ॐ सुप्रतिष्ठाय नमः । ॐ सुखकराय नमः । ॐ अक्रोधाय नमः । ॐ क्रोधहन्त्रे नमः । ॐ शत्रुक्रोधविमर्दनाय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वबाहवे नमः । ॐ विश्वधृते नमः । ॐ विश्वतोमुखाय नमः । ॐ विश्वेशाय नमः । ॐ विश्वसंस्थापनाय नमः । ॐ विश्वमात्रे नमः । ॐ विश्वरूपदर्शनाय नमः । ॐ विश्वभूताय नमः । ॐ दिव्यभूमिमण्डिताय नमः । ॐ अपान्निधये नमः । ॐ अन्नकर्त्रे नमः । ॐ अन्नौषधाय नमः । ॐ विनयोज्ज्वलाय नमः ॥ ४०० ॥ ॐ अम्भोजमौलये नमः । ॐ उज्जृम्भाय नमः । ॐ प्राणजीवाय नमः । ॐ प्राणप्रदायकाय नमः । ॐ धैर्यनिलयाय नमः । ॐ धनाध्यक्षाय नमः । ॐ पद्मासनाय नमः । ॐ पद्माङ्घ्रये नमः । ॐ पद्मसंस्थिताय नमः । ॐ ओङ्कारात्मने नमः । ॐ ओङ्कार्यात्मने नमः । ॐ कमलासनस्थिताय नमः । ॐ कर्मवर्धनाय नमः । ॐ त्रिशरीराय नमः । ॐ शरीरत्रयनायकाय नमः । ॐ शरीरपराक्रमाय नमः । ॐ जाग्रत्प्रपञ्चाधिपतये नमः । ॐ सप्तलोकाभिमानवते नमः । ॐ सुषुप्त्यवस्थाभिमानवते नमः । ॐ सर्वसाक्षिणे नमः ॥ ४२० ॥ ॐ वीरायुधाय नमः । ॐ वीरघोषाय नमः । ॐ वीरायुधकरोज्ज्वलाय नमः । ॐ सर्वलक्षणसम्पन्नाय नमः । ॐ शरभाय नमः । ॐ भीमविक्रमाय नमः । ॐ हेतुहेतुमदाश्रयाय नमः । ॐ अक्षोभ्याय नमः । ॐ रक्षोदारणविक्रमाय नमः । रक्षोमारणविक्रमाय ॐ गुणश्रेष्ठाय नमः । ॐ निरुद्योगाय नमः । ॐ महायोगिने नमः । ॐ महाप्राणाय नमः । ॐ महेश्वरमनोहराय नमः । ॐ अमृतहराय नमः । ॐ अमृतभाषिणे नमः । ॐ अक्षोभ्याय नमः । ॐ क्षोभकर्त्रे नमः । ॐ क्षेमिणे नमः । ॐ क्षेमवते नमः ॥ ४४० ॥ ॐ क्षेमवर्धकाय नमः । क्षेमवर्धनाय ॐ धर्माधर्मविदां श्रेष्ठाय नमः । ॐ वरधीराय नमः । ॐ सर्वदैत्यभयङ्कराय नमः । ॐ शत्रुघ्नाय नमः । ॐ संसारामयभेषजाय नमः । ॐ वीरासनानन्दकारिणे नमः । ॐ वरप्रदाय नमः । ॐ दक्षपादप्रलम्बिताय नमः । ॐ अहङ्कारिणे नमः । ॐ अनन्ताय नमः । ॐ आढ्याय नमः । ॐ आर्तसंरक्षणाय नमः । ॐ उरुपराक्रमाय नमः । ॐ उग्रलोचनाय नमः । ॐ उन्मत्ताय नमः । ॐ विद्यारूपिणे नमः । ॐ महायोगिने नमः । ॐ शुद्धज्ञानिने नमः । ॐ पिनाकधृते नमः ॥ ४६० ॥ ॐ रक्तालङ्कारसर्वाङ्गाय नमः । ॐ रक्तमालाजटाधराय नमः । ॐ गङ्गाधराय नमः । ॐ अचलवासिने नमः । ॐ अप्रमेयाय नमः । ॐ भक्तवत्सलाय नमः । ॐ ब्रह्मरूपिणे नमः । ॐ जगद्व्यापिने नमः । ॐ पुरान्तकाय नमः । ॐ पीताम्बरविभूषणाय नमः । ॐ मोक्षदायिने नमः । ॐ दैत्याधीशाय नमः । ॐ जगत्पतये नमः । ॐ कृष्णतनवे नमः । ॐ गणाधिपाय नमः । ॐ सर्वदेवैरलङ्कृताय नमः । ॐ यज्ञनाथाय नमः । ॐ क्रतुध्वंसिने नमः । ॐ यज्ञभोक्त्रे नमः । ॐ यज्ञान्तकाय नमः ॥ ४८० ॥ ॐ भक्तानुग्रहमूर्तये नमः । ॐ भक्तसेव्याय नमः । ॐ नागराजैरलङ्कृताय नमः । ॐ शान्तरूपिणे नमः । ॐ महारूपिणे नमः । ॐ सर्वलोकविभूषणाय नमः । ॐ मुनिसेव्याय नमः । ॐ सुरोत्तमाय नमः । ॐ भगवते नमः । ॐ अग्निचन्द्रार्कलोचनाय नमः । ॐ जगत्सृष्टये नमः । ॐ जगद्भोक्त्रे नमः । ॐ जगद्गोप्त्रे नमः । ॐ जगद्धवंसिने नमः । ॐ महादेवाय नमः । ॐ सिद्धसङ्घसमर्चिताय नमः । ॐ व्योममूर्तये नमः । ॐ भक्तानामिष्टकाम्यार्थफलप्रदाय नमः । ॐ परब्रह्ममूर्तये नमः । ॐ अनामयाय नमः ॥ ५०० ॥ ॐ वेदवेदान्ततत्त्वार्थाय नमः । ॐ चतुःषष्टिकलानिधये नमः । ॐ भवरोगभयध्वंसिने नमः । ॐ ब्रह्मचारिणे नमः । ॐ राजयक्ष्मादिरोगाणां विनिहन्त्रे नमः । ॐ पुरुषोत्तमाय नमः । ॐ निरालम्बाय नमः । ॐ पूर्वजाय नमः । ॐ धर्मिष्ठाय नमः । ॐ गायत्रीप्रियाय नमः । ॐ अन्त्यकालाधिपाय नमः । ॐ चतुःषष्टिकलानिधये नमः । ॐ भवरोगभयध्वंसिने नमः । ॐ ब्रह्मचारिणे नमः । ॐ निर्मलाय नमः । ॐ निर्ममाय नमः । ॐ शरण्याय नमः । ॐ वरेण्याय नमः । ॐ महाबलपराक्रमाय नमः । ॐ मुनिप्रियाय नमः ॥ ५२० ॥ ॐ निष्कलङ्काय नमः । ॐ कालपाशनिघाताय नमः । ॐ प्राणसंरक्षणाय नमः । ॐ भालनेत्राय नमः । ॐ नन्दिकेश्वरप्रियाय नमः । ॐ शिखाज्वालाविहिताय नमः । ॐ सर्पकुण्डलधारिणे नमः । ॐ करुणारससिन्धवे नमः । ॐ अन्तकरक्षकाय नमः । ॐ अखिलागमवेद्याय नमः । ॐ विश्वरूपप्रियाय नमः । ॐ वदनीयाय नमः । ॐ ईशाय नमः । ॐ सुप्रसन्नाय नमः । ॐ सुशूलाय नमः । ॐ सुवर्चसे नमः । ॐ वसुप्रदाय नमः । ॐ वसुन्धराय नमः । ॐ उग्ररूपाय नमः । ॐ हृषीकेशाय नमः ॥ ५४० ॥ ॐ निर्जराय नमः । ॐ रुग्घन्त्रे नमः । ॐ उज्ज्वलतेजसे नमः । ॐ आशरण्याय नमः । ॐ जन्ममृत्युजराव्याधिविवर्जिताय नमः । ॐ अन्तर्बहिः प्रकाशाय नमः । ॐ आत्मरूपिणे नमः । ॐ आदिमध्यान्तरहिताय नमः । ॐ सदाराध्याय नमः । ॐ साधुपूजिताय नमः । ॐ जितेन्द्रियाय नमः । ॐ शिष्टपालकाय नमः । ॐ अष्टमूर्तिप्रियाय नमः । ॐ अष्टभुजाय नमः । ॐ जयफलप्रदाय नमः । ॐ भवबन्धविमोचनाय नमः । ॐ भुवनपालकाय नमः । ॐ सकलार्तिहराय नमः । ॐ सनकादिमुनिस्तुत्याय नमः । ॐ महाशूराय नमः ॥ ५६० ॥ ॐ महारौद्राय नमः । ॐ महाभद्राय नमः । ॐ महाक्रूराय नमः । ॐ तापपापविर्जिताय नमः । ॐ वीरभद्रविलयाय नमः । ॐ क्षेत्रप्रियाय नमः । ॐ वीतरागाय नमः । ॐ वीतभयाय नमः । ॐ विज्वराय नमः । ॐ विश्वकारणाय नमः । ॐ नानाभयनिकृन्तनाय नमः । ॐ कमनीयाय नमः । ॐ दयासाराय नमः । ॐ भयघ्नाय नमः । ॐ भव्यफलदाय नमः । ॐ सद्गुणाध्यक्षाय नमः । ॐ सर्वकष्टनिवारणाय नमः । ॐ दुःखभञ्जनाय नमः । ॐ दुःस्वप्ननाशनाय नमः । ॐ दुष्टगर्वविमोचनाय नमः ॥ ५८० ॥ ॐ शस्त्रविद्याविशारदाय नमः । ॐ याम्यदिङ्मुखाय नमः । ॐ सकलवश्याय नमः । ॐ दृढव्रताय नमः । ॐ दृढफलाय नमः । ॐ श्रुतिजालप्रबोधाय नमः । ॐ सत्यवत्सलाय नमः । ॐ श्रेयसाम्पतये नमः । ॐ वेदतत्त्वज्ञाय नमः । ॐ त्रिवर्गफलदाय नमः । ॐ बन्धविमोचकाय नमः । ॐ सर्वरोगप्रशमनाय नमः । ॐ शिखिवर्णाय नमः । ॐ अध्वरासक्ताय नमः । ॐ वीरश्रेष्ठाय नमः । ॐ चित्तशुद्धिकराय नमः । ॐ सुराराध्याय नमः । ॐ धन्याय नमः । ॐ अधिपराय नमः । ॐ धिषणाय नमः ॥ ६०० ॥ ॐ देवपूजिताय नमः । ॐ धनुर्धराय नमः । ॐ हरये नमः । ॐ भुवनाध्यक्षाय नमः । ॐ भुक्तिमुक्तिफलप्रदाय नमः । ॐ चारुशीलाय नमः । ॐ चारुरूपाय नमः । ॐ निधये नमः । ॐ सर्वलक्षणसम्पन्नाय नमः । ॐ सर्वावगुणवर्जिताय नमः । ॐ मनस्विने नमः । ॐ मानदायकाय नमः । ॐ मायातीताय नमः । ॐ महाशयाय नमः । ॐ महाबलपराक्रमाय नमः । ॐ कम्बुग्रीवाय नमः । ॐ कलाधराय नमः । ॐ करुणारससम्पूर्णाय नमः । ॐ चिन्तितार्थप्रदायकाय नमः । ॐ महाट्टहासाय नमः ॥ ६२० ॥ ॐ महामतये नमः । ॐ भवपाशविमोचकाय नमः । ॐ सन्तानफलदायकाय नमः । ॐ सर्वेश्वरपददाय नमः । ॐ सुखासनोपविष्टाय नमः । ॐ घनानन्दाय नमः । ॐ घनरूपाय नमः । ॐ घनसारविलोचनाय नमः । ॐ महनीयगुणात्मने नमः । ॐ नीलवर्णाय नमः । ॐ विधिरूपाय नमः । ॐ वज्रदेहाय नमः । ॐ कूर्माङ्गाय नमः । ॐ अविद्यामूलनाशनाय नमः । ॐ कष्टौघनाशनाय नमः । ॐ श्रोत्रगम्याय नमः । ॐ पशूनां पतये नमः । ॐ काठिन्यमानसाय नमः । ॐ धीराय नमः । ॐ दिव्यदेहाय नमः ॥ ६४० ॥ ॐ दैत्यनाशकराय नमः । ॐ क्रूरभञ्जनाय नमः । ॐ भवभीतिहराय नमः । ॐ नीलजीमूतसङ्काशाय नमः । ॐ खड्गखेटकधारिणे नमः । ॐ मेघवर्णाय नमः । ॐ तीक्ष्णदंष्ट्रकाय नमः । ॐ कठिनाङ्गाय नमः । ॐ कृष्णनागकुण्डलाय नमः । ॐ तमोरूपाय नमः । ॐ श्यामात्मने नमः । ॐ नीललोहिताय नमः । ॐ महासौख्यप्रदाय नमः । ॐ रक्तवर्णाय नमः । ॐ पापकण्टकाय नमः । ॐ क्रोधनिधये नमः । ॐ खेटबाणधराय नमः । ॐ घण्टाधारिणे नमः । ॐ वेतालधारिणे नमः । ॐ कपालहस्ताय नमः ॥ ६६० ॥ ॐ डमरुकहस्ताय नमः । ॐ नागभूषचतुर्दशाय नमः । ॐ वृश्चिकाभरणाय नमः । ॐ अन्तर्वेदिने नमः । ॐ बृहदीश्वराय नमः । ॐ उत्पातरूपधराय नमः । ॐ कालाग्निनिभाय नमः । ॐ सर्वशत्रुनाशनाय नमः । ॐ चैतन्याय नमः । ॐ वीररुद्राय नमः । ॐ महाकोटिस्वरूपिणे नमः । ॐ नागयज्ञोपवीताय नमः । ॐ सर्वसिद्धिकराय नमः । ॐ भूलोकाय नमः । ॐ यौवनाय नमः । ॐ भूमरूपाय नमः । ॐ योगपट्टधराय नमः । ॐ बद्धपद्मासनाय नमः । ॐ करालभूतनिलयाय नमः । ॐ भूतमालाधारिणे नमः ॥ ६८० ॥ ॐ भेतालसुप्रीताय नमः । ॐ आवृतप्रमथाय नमः । ॐ भूताय नमः । ॐ हुङ्कारभूताय नमः । ॐ कालकालात्मने नमः । ॐ जगन्नाथार्चिताय नमः । ॐ कनकाभरणभूषिताय नमः । ॐ कह्लारमालिने नमः । ॐ कुसुमप्रियाय नमः । ॐ मन्दारकुसुमार्चिताय नमः । ॐ चाम्पेयकुसुमाय नमः । ॐ रक्तसिंहासनाय नमः । ॐ राजराजार्चिताय नमः । ॐ रम्याय नमः । ॐ रक्षणचतुराय नमः । ॐ नटननायकाय नमः । ॐ कन्दर्पनटनाय नमः । ॐ शम्भवे नमः । ॐ वीरखड्गविलयनाय नमः । ॐ सर्वसौभाग्यवर्धनाय नमः ॥ ७०० ॥ ॐ कृष्णगन्धानुलेपनाय नमः । ॐ देवतीर्थप्रियाय नमः । ॐ दिव्याम्बुजाय नमः । ॐ दिव्यगन्धानुलेपनाय नमः । ॐ देवसिद्धगन्धर्वसेविताय नमः । ॐ आनन्दरूपिणे नमः । ॐ सर्वनिषेविताय नमः । ॐ वेदान्तविमलाय नमः । ॐ अष्टविद्यापारगाय नमः । ॐ गुरुश्रेष्ठाय नमः । ॐ सत्यज्ञानमयाय नमः । ॐ निर्मलाय नमः । ॐ निरहङ्कृतये नमः । ॐ सुशान्ताय नमः । ॐ संहारवटवे नमः । ॐ कलङ्करहिताय नमः । ॐ इष्टकाम्यफलप्रदाय नमः । ॐ त्रिणेत्राय नमः । ॐ कम्बुकण्ठाय नमः । ॐ महाप्रभवे नमः ॥ ७२० ॥ ॐ सदानन्दाय नमः । ॐ सदा ध्येयाय नमः । ॐ त्रिजगद्गुरवे नमः । ॐ तृप्ताय नमः । ॐ विपुलांसाय नमः । ॐ विशारदाय नमः । ॐ विश्वगोप्त्रे नमः । ॐ विभावसवे नमः । ॐ सदापूज्याय नमः । ॐ सदास्तोतव्याय नमः । ॐ ईशरूपाय नमः । ॐ ईशानाय नमः । ॐ जगदानन्दकारकाय नमः । ॐ मरुत्वासुरनाशकाय नमः । ॐ कालान्तकाय नमः । ॐ कामरहिताय नमः । ॐ त्रिपुरहारिणे नमः । ॐ मखध्वंसिने नमः । ॐ महायोगिने नमः । ॐ मत्तगर्वविनाशनाय नमः ॥ ७४० ॥ ॐ ज्ञानदाय नमः । ॐ मोक्षदायिने नमः । ॐ दुष्टदूराय नमः । ॐ दिवाकराय नमः । ॐ अष्टमूर्तिस्वरूपिणे नमः । ॐ अनन्ताय नमः । ॐ प्रभामण्डलमध्यगाय नमः । ॐ मीमांसादायकाय नमः । ॐ मङ्गलाङ्गाय नमः । ॐ महातनवे नमः । ॐ महासूक्ष्माय नमः । ॐ सत्यमूर्तिस्वरूपिणे नमः । ॐ सनातनाय नमः । ॐ अनादिनिधनाय नमः । ॐ वासुदेवाय नमः । ॐ तक्षकाय नमः । ॐ कार्कोटकाय नमः । ॐ महापद्माय नमः । ॐ पद्मरागाय नमः । ॐ शङ्कराय नमः ॥ ७६० ॥ ॐ शङ्खपालाय नमः । ॐ गुलिकाय नमः । ॐ सर्पनायकाय नमः । ॐ बहुपुष्पार्चिताय नमः । ॐ दक्षाय नमः । ॐ अक्षराय नमः । ॐ पुण्यमूर्तये नमः । ॐ धनप्रदायकाय नमः । ॐ शुद्धदेहाय नमः । ॐ शोकहारिणे नमः । ॐ लाभदायिने नमः । ॐ रम्यपूजिताय नमः । ॐ फणामण्डलमण्डिताय नमः । ॐ अग्निनेत्राय नमः । ॐ अचञ्चलाय नमः । ॐ अपस्मारनाशकाय नमः । ॐ भूतनाथाय नमः । ॐ भूतात्मने नमः । ॐ भूतभावनाय नमः । ॐ क्षेत्रज्ञाय नमः ॥ ७८० ॥ ॐ क्षेत्रपालाय नमः । ॐ क्षेत्रदाय नमः । ॐ कपर्दिने नमः । ॐ सिद्धदेवाय नमः । ॐ त्रिसन्धिनिलयाय नमः । ॐ सिद्धसेविताय नमः । ॐ कलात्मने नमः । ॐ शिवाय नमः । ॐ काष्ठायै नमः । ॐ बहुनेत्राय नमः । ॐ रक्तपालाय नमः । ॐ खर्वाय नमः । ॐ स्मरान्तकाय नमः । ॐ विरागिणे नमः । ॐ पावनाय नमः । ॐ कालकालाय नमः । ॐ प्रतिभानवे नमः । ॐ धनपतये नमः । ॐ धनदाय नमः । ॐ योगदाय नमः ॥ ८०० ॥ ॐ ज्वलन्नेत्राय नमः । ॐ टङ्काय नमः । ॐ त्रिशिखाय नमः । ॐ कान्ताय नमः । ॐ शान्तजनप्रियाय नमः । ॐ धूर्धराय नमः । ॐ प्रभवे नमः । ॐ पशुपतये नमः । ॐ परिपालकाय नमः । ॐ वटुकाय नमः । ॐ हरिणाय नमः । ॐ बान्धवाय नमः । ॐ अष्टाधाराय नमः । ॐ षडाधाराय नमः । ॐ अनीश्वराय नमः । ॐ ज्ञानचक्षुषे नमः । ॐ तपोमयाय नमः । ॐ जिघ्राणाय नमः । ॐ भूतराजाय नमः । ॐ भूतसंहन्त्रे नमः ॥ ८२० ॥ ॐ दैत्यहारिणे नमः । ॐ सर्वशक्त्यधिपाय नमः । ॐ शुद्धात्मने नमः । ॐ परमन्त्रपराक्रमाय नमः । ॐ वश्याय नमः । ॐ सर्वोपद्रवनाशनाय नमः । ॐ वैद्यनाथाय नमः । ॐ सर्वदुःखनिवारणाय नमः । ॐ भूतघ्ने नमः । ॐ भस्माङ्गाय नमः । ॐ अनादिभूताय नमः । ॐ भीमपराक्रमाय नमः । ॐ शक्तिहस्ताय नमः । ॐ पापौघनाशकाय नमः । ॐ सुरेश्वराय नमः । ॐ खेचराय नमः । ॐ असिताङ्गभैरवाय नमः । ॐ रुद्र भैरवाय नमः । ॐ चण्डभैरवाय नमः । ॐ क्रोधभैरवाय नमः ॥ ८४० ॥ ॐ उन्मत्तभैरवाय नमः । ॐ कपालिभैरवाय नमः । ॐ भीषणभैरवाय नमः । ॐ संहारभैरवाय नमः । ॐ स्वर्णाकर्षणभैरवाय नमः । ॐ वश्याकर्षणभैरवाय नमः । ॐ बडवानलभैरवाय नमः । ॐ शोषणभैरवाय नमः । ॐ शुद्धबुद्धाय नमः । ॐ अनन्तमूर्तये नमः । ॐ तेजःस्वरूपाय नमः । ॐ निरामयाय नमः । ॐ कान्ताय नमः । ॐ निरातङ्काय नमः । ॐ निरालम्बाय नमः । ॐ आत्मारामाय नमः । ॐ विश्वरूपिणे नमः । ॐ सर्वरूपाय नमः । ॐ कालहन्त्रे नमः । ॐ मनस्विने नमः ॥ ८६० ॥ ॐ विश्वमात्रे नमः । ॐ जगद्धात्रे नमः । ॐ जटिलाय नमः । ॐ विरागाय नमः । ॐ पवित्राय नमः । ॐ पापत्रयनाशनाय नमः । ॐ नादरूपाय नमः । ॐ आराध्याय नमः । ॐ साराय नमः । ॐ अनन्तमायिने नमः । ॐ धर्मिष्ठाय नमः । ॐ वरिष्ठाय नमः । ॐ वरदाय नमः । ॐ परमप्रेममन्त्राय नमः । ॐ उग्राय नमः । ॐ वीराय नमः । ॐ मुक्तिनाथाय नमः । ॐ जलन्धरपुत्रघ्नाय नमः । ॐ अधर्मशत्रुरूपाय नमः । ॐ दुन्दुभिमर्दनाय नमः ॥ ८८० ॥ ॐ अजातशत्रवे नमः । ॐ ब्रह्मशिरश्छेत्रे नमः । ॐ कालकूटविषादिने नमः । ॐ जितशत्रवे नमः । ॐ गुह्याय नमः । ॐ जगत्संहारकाय नमः । ॐ एकादशस्वरूपाय नमः । ॐ वह्निमूर्तये नमः । ॐ तीर्थनाथाय नमः । ॐ अघोरभद्राय नमः । ॐ अतिक्रूराय नमः । ॐ रुद्रकोपसमुद्भूताय नमः । ॐ सर्पराजनिवीताय नमः । ॐ ज्वलन्नेत्राय नमः । ॐ भ्रमिताभरणाय नमः । ॐ त्रिशूलायुधधारिणे नमः । ॐ शत्रुप्रतापनिधनाय नमः । ॐ धनाध्यक्षाय नमः । ॐ शशिशेखराय नमः । ॐ हरिकेशवपुर्धराय नमः ॥ ९०० ॥ ॐ जटामकुटधारिणे नमः । ॐ दक्षयज्ञविनाशकाय नमः । ॐ ऊर्जस्वलाय नमः । ॐ नीलशिखण्डिने नमः । ॐ नटनप्रियाय नमः । ॐ नीलज्वालोज्जलनाय नमः । ॐ धन्विनेत्राय नमः । ॐ ज्येष्ठाय नमः । ॐ मुखघ्नाय नमः । मखघ्नाय ॐ अरिदर्पघ्नाय नमः । ॐ आत्मयोनये नमः । ॐ कालभक्षकाय नमः । ॐ गम्भीराय नमः । ॐ कलङ्करहिताय नमः । ॐ ज्वलन्नेत्राय नमः । ॐ शरभरूपाय नमः । ॐ कालकण्ठाय नमः । ॐ भूतरूपधृते नमः । ॐ परोक्षवरदाय नमः । ॐ कलिसंहारकृते नमः ॥ ९२० ॥ ॐ आदिभीमाय नमः । ॐ गणपालकाय नमः । ॐ भोग्याय नमः । ॐ भोगदात्रे नमः । ॐ धूर्जटाय नमः । ॐ खेटधारिणे नमः । ॐ विजयात्मने नमः । ॐ जयप्रदाय नमः । ॐ भीमरूपाय नमः । ॐ नीलकण्ठाय नमः । ॐ निरामयाय नमः । ॐ भुजङ्गभूषणाय नमः । ॐ गहनाय नमः । ॐ दामभूषणाय नमः । ॐ टङ्कहस्ताय नमः । ॐ शरचापधराय नमः । ॐ प्राणदाय नमः । ॐ मृगासनाय नमः । ॐ महावश्याय नमः । ॐ महासत्यरूपिणे नमः ॥ ९४० ॥ ॐ महाक्षामान्तकाय नमः । ॐ विशालमूर्तये नमः । ॐ मोहकाय नमः । ॐ जाड्यकारिणे नमः । जृम्भकारिणे ॐ दिविवासिने नमः । ॐ रुद्ररूपाय नमः । ॐ सरसाय नमः । ॐ दुःस्वप्ननाशनाय नमः । ॐ वज्रदंष्ट्राय नमः । ॐ वक्रदन्ताय नमः । ॐ सुदान्ताय नमः । ॐ जटाधराय नमः । ॐ सौम्याय नमः । ॐ भूतभावनाय नमः । ॐ दारिद्र्यनाशनाय नमः । ॐ असुरकुलनाशनाय नमः । ॐ मारघ्नाय नमः । ॐ कैलासवासिने नमः । ॐ क्षेमक्षेत्राय नमः । ॐ बिन्दूत्तमाय नमः ॥ ९६० ॥ ॐ आदिकपालाय नमः । ॐ बृहल्लोचनाय नमः । ॐ भस्मधृते नमः । ॐ वीरभद्राय नमः । ॐ विषहराय नमः । ॐ ईशानवक्त्राय नमः । ॐ कारणमूर्तये नमः । ॐ महाभूताय नमः । ॐ महाडम्भाय नमः । ॐ रुद्राय नमः । ॐ उन्मत्ताय नमः । ॐ त्रेतासाराय नमः । ॐ हुङ्कारकाय नमः । ॐ अचिन्त्याय नमः । ॐ ब्रह्मणे नमः । ॐ किङ्किणीधृते नमः । ॐ घातुकाय नमः । ॐ वीणापञ्चमनिःस्वनिने नमः । ॐ श्यामनिभाय नमः । ॐ अट्टहासाय नमः ॥ ९८० ॥ ॐ रक्तवर्णाय नमः । ॐ उग्राय नमः । ॐ अङ्गधृते नमः । ॐ आधाराय नमः । ॐ शत्रुमथनाय नमः । ॐ वामपादपुरःस्थिताय नमः । ॐ पूर्वफल्गुनीनक्षत्रवासिने नमः । ॐ असुरयुद्धकोलाहलाय नमः । ॐ सूर्यमण्डलमध्यगाय नमः । ॐ चन्द्रमण्डलमध्यगाय नमः । ॐ चारुहासाय नमः । ॐ तेजःस्वरूपाय नमः । ॐ तेजोमूर्तये नमः । ॐ भस्मरूपत्रिपुण्ड्राय नमः । ॐ भयावहाय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रबाहवे नमः । ॐ सहस्रनयनार्चिताय नमः । ॐ कुन्दमूलेश्वराय नमः । ॐ अघोरमूर्तये नमः ॥ १००० ॥ इति शिवम् ।
Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com PSA Easwaran There is a mistaken impression that Lord aghoramurthy and vIrabhadra are one and the same. About TiruvenkAdu, the temple of three murti-s. There are three shivaroopams in tiruvenkAdu (shwetAraNyam in Sanskrit - literally, a white forest), sIrkazhi, nAgapattinam district, Tamil Nadu. These are: shwetAraNyEshwara, naTarAja and aGhoramurthy. tiruvenkAdu is one of the six places considered to be equal to kAshi. The other five are: rAmeshwaram, shrIvAnciyam, gayA, triveni sangamam and tilatarpaNapuri. The holy water tanks of this temple are three: Agni, Surya and Chandra while the sthalavrukShams are Bilva, Al (Ficus benghalensis) and kon^Rai (casia fistulla). This shrine is one among the 51 ‘shakthi pITthAs’. All the three forms of the Lord enjoy equal importance. The consort of shwetAraNyEshwara is brahmavidyAmbaL; the Lord was worshipped by budha, soorya, chandra, indra and airAvata. The place is dedicated to budha and constitutes one of the navagraha sthalams in Tamil Nadu. Legend has it that the child-poet and saivite saint shri tirugnansambandar found that he could not step into this place as it was fully entrenched by shivalingams - there was not even an iota of space to step in as the entire surface was populated with linga-s; he hence cried ‘maa’ that ambaL came down, placed him on Her right side and carried him in. By this deed, She became ‘piLLai idduki amman‘ (the Mother who bestows progeny on the childless); Lord vinAyaka located closer to the pond from where sambandar screamed, became sambanda vinAyakar. Worshipping the rudra padam here and feeding 21 persons would help one to overcome pitru dosha (as per the proclaimed statement of sambandar). Lord naTarAja exposed here His nine-fold dance in the form of ‘Omen’ or ‘presage’. Lord naTarAja acquires special importance for the reason that this temple is known as Adi chidambaram. Similar to chidambaram, Lord Vishnu is found closer to the sannidhi of naTarAja. The temple has a separate historical literature called, ‘chidambara rahasyam’. One among the ashTAshta (64) forms of Shiva, Lord aghoramurthy can be found in this place alone and nowhere else. On the northern side of the sanctum sanctorum, the deity and the utsava murthy are located separately. An asura by name ‘MaruttuvAsuran’worshipped Lord Brahma who got pleased and gave him many powers. With these he started tormenting the devAs. At their request Lord Shiva sent nandikeshwara who drove him out and provided the required solace to the devAs. However, the defeated MaruttuvAsuran meditated upon Lord Shiva and obtained His trishul. nandikeshwara could not fight against the trishul that he finally got injured everywhere. On nandi's prayers, Lord Shiva unleashed aghoramurthy from one of his five faces to challenge MaruttuvAsuran. The latter, at the very sight of aghoramurthy, surrendered to Him and craved pardon. One could find MaruttuvAsuran under the feet of aghoramurthy and the injured nandi as well in the temple. aghoramurty versus vIrabhadrA Contrary to popular belief, there is a big difference between vIrabhadra and aghoramurthy. In terms of the book ‘shivaprAkrama’vIrabhadra is a 44th (out of 64) form of Lord Shiva. Known as ‘dakSha yagna hata murthy‘, vIrabhadra manifested himself from eyes of Lord Shiva to destory dakSha's yagna. vIrabhadra also destroyed the yagna of satadantu (check spelling) [ a devotee of Lord Shiva who became arrogant later that he started humiliating the Lord) and killed him using the aghorAstra. Notice that vIrabhadra used aghorAstra here but was not known as aghoramurthy. Hence again, this ‘aghoravIrabhadrA‘ is different from ‘aghoramurthy‘. The 43rd form of Lord Shiva is aghoramurthy who manifested himself from one of the faces of Lord Shiva called aghoramukham. The purpose of this form of the Lord should be understood only from the sthalapurANa of tiruvenkAdu as above. It stated that even a lakh of eyes would not suffice to enjoy the beauty of the Lord. Dark coloured, with a stunningly impressive and handsome standing posture, He keeps the left leg in the front; depresses the right toe and the next finger, ready to walk; has eight hands and seven weapons including the drum and the trishul; wears red cloth; the third eye releases a jwAlA of fire; displays his teeth in a frightening manner; wears a garland of 14 snakes around his neck. The Lord appeared in this form on a Sunday in the month of mAgham, kRuShNapakSham, [prathama titi] with the star Pooram. To this date, every year during this time, the leelA of the Lord extinguishing the ego of MaruttuvAsuran is celebrated as a festival; on the night of every Sunday, aghora-pUjA is performed; the same pUjA is done with pomp and glory during the kArtika month. The uttarakAraNa-Agama states that the aforesaid aShTabuja aghoramurthy as the Lord who purifies this world; grants you victory in all wars; removes brahmahati and other doshas including maapadaka dosham; obliterates the sin committed by a disciple against his guru; and forgives the sin of stealing Shiva's belongings. He gives you resounding prosperity and mukti. He has three eyes; 8 shoulders, fearsome and fearful; has sharp teeth; shrunk forehead and eyebrows; black coloured body as good as the black clouds; has long and beautiful eyes; smears on his forehead the half-moon as vibhuti; carries weapons like trishul, vedhAl, short sword, drum, kapAlam, long sword, and shield. The same Agama states that vIrabhadra as the Lord who decimates your wrongs and crimes; removes all difficulties; Lord who occupies an exalted status; destroyed the yagna of dakShA; has four shoulders; three eyes; illuminating hairlock; beautiful teeth; wears a garland that makes a melodious sound; wears a garland of frightening kapAlamAla; wears pAdhuka that has blemishless and tinkling ankle-rings; nIlakanth; wears a dress called kancukam; carries weapons like sword, shield, bow and arrow, kapAlam etc. Has a beautiful red complexion; eyes that cause fear. Praying like this, do this prathiShTa of vIrabhadra... [A book released by tiruvADuturai mutt states that vIrabhadra has a form with 8 hands and 32 hands as well; and that with 10 hands called aghoravIrabhadramurthy]. [Courtesy: From the Book ‘Sri vIrabhadrar’by Swarnapuri Shridhar and other sources. Thanks].
% Text title            : aghoramUrtisahasranAmAvaliH 2
% File name             : aghoramUrtisahasranAmAvalI.itx
% itxtitle              : aghoramUrtisahasranAmAvaliH 2
% engtitle              : aghoramUrtisahasranAmAvaliH 2
% Category              : sahasranAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Description-comments  : Comments : Book "Sri vIrabhadrar" by Swarnapuri Shridhar and other sources.
% Latest update         : May 17, 2016, November 11, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org