% Text title : aghoramUrtisahasranAmAvaliH 1 % File name : aghoramUrtisahasranAmAvaliH1.itx % Category : shiva, sahasranAmAvalI % Location : doc\_shiva % Transliterated by : Derived from stotra % Proofread by : PSA Easwaran % Description/comments : See corresponding stotra. 946 names derived from the stotra. % Latest update : January 12, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Aghora Murti Sahasranamavali ..}## \itxtitle{.. aghoramUrtisahasranAmAvaliH ..}##\endtitles ## atha मूलम् । OM श्रीं ह्रीं क्लीं सौः क्ष्मीं घोर घोराय ज्वल ज्वल प्रज्वल प्रज्वल अघोरास्त्राय फट् स्वाहा । इति मूलम् । OM अस्य श्रीअघोरमूर्तिनामसहस्रस्य श्रीमहाकालभैरव ऋषिः, पङ्क्ति छन्दः, अघोरमूर्तिः परमात्मा देवता । OM बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकम् । अघोर विद्यासिद्ध्यर्थे जपे पाठे विनियोगः । अथ न्यासः \- ह्रां अङ्गुष्ठभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि षडङ्गन्यासः । अपि च\- OM नमो भगवते अघोराय शूलपाणये स्वाहा हृदयाय नमः । रुद्रायामृतमूर्तये मां जीवय जीवय शिरसे स्वाहा । नीलकण्ठाय चन्द्रजटिने शिखायै वषट् । त्रिपुरान्तकाय कवचाय हुम् । त्रिलोचनाय ऋग्यजुःसाममूर्तये नेत्राभ्यां वौषट् । रुद्रायाग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय हुं फट् स्वाहा । अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः एवं करन्यासः । भूर्भुवः स्वरिति दिग्बन्धः । अथ ध्यानम् । श्रीचन्द्रमण्डलगताम्बुजपीतमध्ये देवं सुधास्रविणमिन्दुकलाधरं च । शुद्धाक्षसूत्रकलशामृतपद्महस्तं देवं भजामि हृदये भुवनैकनाथम् ॥ अपि च \- महाकायं महोरस्कं महादंशं महाभुजम् । सुधास्यं शशिमौलिं च ज्वालाकेशोर्ध्वबन्धनम् ॥ किङ्किणीमालया युक्तं सर्पयज्ञोपवीतिनम् । रक्ताम्बरधरं देवं रक्तमालाविभूषितम् । पादकिङ्किणीसञ्च्छन्नं नूपुरैरतिशोभितम् ॥ ध्यानमार्गस्थितं घोरं पङ्कजासनसंस्थितम् । भजामि हृदये देवं देवं चाघोरभैरवम् ॥ इति ध्यानम् । अथ मूलमन्त्रः । अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ इति मूलम् । अथ अघोराय नमः । OM ह्रीं श्रीं क्लीं महारुद्राय नमः । ग्लौं ग्लां अघोरभैरवाय । क्ष्मीं कालाग्नये । कलानाथाय । कालाय । कालान्तकाय । कलये । श्मशानभैरवाय । भीमाय । भीतिघ्ने । भगवते । प्रभवे । भाग्यदाय । मुण्डहस्ताय । मुण्डमालाधराय । महते । उग्रोग्ररवाय । अत्युग्राय । उग्रतेजसे । रोगघ्ने नमः । 20 OM रोगदाय नमः । भोगदाय । भोक्त्रे । सत्याय । शुद्धाय । सनातनाय । चित्स्वरूपाय । महाकायाय । महादीप्तये । मनोन्मनाय । मान्याय । धन्याय । यशःकर्त्रे । हर्त्रे । भर्त्त्रे । महानिधये । चिदानन्दाय । चिदाकाराय । चिदुल्लासाय । चिदीश्वराय नमः । 40 OM चिन्त्याय नमः । अचिन्त्याय । अचिन्त्यरूपाय । स्वरूपाय । रूपविग्रहिने । भूतेभ्यो भूतिदाय । भूत्याय । भूतात्मने । भूतभावनाय । चिदानन्दाय । प्रकाशात्मने । सनात्मने । बोधविग्रहाय । हृद्बोधाय । बोधवते । बुद्धाय । बुद्धिदाय । बुद्धमण्डनाय । सत्यपूर्णाय । सत्यसन्धाय नमः । 60 OM सतीनाथाय नमः । समाश्रयाय । त्रैगुण्याय । निर्गुणाय । गुण्याय । अग्रण्ये । गुणविवर्जिताय । सुभावाय । सुभवाय । स्तुत्याय । स्तोत्रे । श्रोत्रे । विभाकराय । कालकालान्धकत्रासकर्त्रे । हर्त्रे । विभीषणाय । विरूपाक्षाय । सहस्राक्षाय । विश्वाक्षाय । विश्वतोमुखाय नमः । 80 OM चराचरात्मने नमः । विश्वात्मने । विश्वबोधाय । विनिग्रहाय । सुग्रहाय । विग्रहाय । वीराय । धीराय । धीरभृतां वराय । शूराय । शूलिने । शूलहर्त्रे । शङ्कराय । विश्वशङ्कराय । कङ्कालिने । कलिघ्ने । कामिने । हासघ्ने । कामवल्लभाय । कान्तारवासिने नमः । 100 OM कान्तास्थाय नमः । कान्ताहृदयधारणाय । काम्याय । काम्यनिधये । कान्ताकमनीयाय । कलाधराय । कलेशाय । सकलेशाय । विकलाय । शकलान्तकाय । शान्ताय । भ्रान्ताय । महारूपिणे । सुलभाय । दुर्लभाशयाय । लभ्याय । अनन्ताय । धनाधीनाय । सर्वगाय । सामगायनाय नमः । 120 OM सरोजनयनाय नमः । साधवे । साधूनामभयप्रदाय । सर्वस्तुत्याय । सर्वगतये । सर्वातीताय । अगोचराय । गोप्त्रे । गोप्ततराय । गानतत्पराय । सत्यपरायणाय । असहायाय । महाशान्ताय । महामूर्ताय । महोरगाय । महतीरवसन्तुष्टाय । जगतीधरधारणाय । भिक्षवे । सर्वेष्टफलदाय । भयानकमुखाय नमः । 140 OM शिवाय नमः । भर्गाय । भागीरथीनाथाय । भगमालाविभूषणाय । जटाजूटिने । स्फुरत्तेजसे । चण्डांशवे । चण्डविक्रमाय । दण्डिने । गणपतये । गुण्याय । गणनीयाय । गणाधिपाय । कोमलाङ्गाय । क्रूरास्याय । हास्याय । मायापतये । सुधिये । सुखदाय । दुःखघ्ने नमः । 160 OM दम्भाय नमः । दुर्जयाय । विजयिने । जयाय । जयाय । अजयाय । ज्वलत्तेजसे । मन्दाग्नये । मदविग्रहाय । मानप्रदाय । विजयदाय । महाकालाय । सुरेश्वराय । अभयाङ्काय । वराङ्काय । शशाङ्ककृतशेखराय । लेख्याय । लिप्याय । विलापिने । प्रतापिने नमः । 180 OM प्रमथाधिपाय नमः । प्रख्याय । दक्षाय । विमुक्ताय । रुक्षाय । दक्षमखान्तकाय । त्रिलोचनाय । त्रिवर्गेशाय । त्रिगुणिने । त्रितयीपतये । त्रिपुरेशाय । त्रिलोकेशाय । त्रिनेत्राय । त्रिपुरान्तकाय । त्र्यम्बकाय । त्रिगतये । स्वक्षाय । विशालाक्षाय । वटेश्वराय । वटवे नमः । 200 OM पटवे नमः । परस्मै । पुण्याय । पुण्यदाय । दम्भवर्जिताय । दम्भिने । विलम्भिने । विषेभये । संरम्भिने । सङ्ग्रहिणे । सख्ये । विहारिणे । चाररूपाय । हारिणे । माणिक्यमण्डिताय । विद्येश्वराय । विवादिने । वादभेद्याय । विभेदवते । भयान्तकाय नमः । 220 OM बलनिधये नमः । बलिकाय । स्वर्णविग्रहाय । महासीनाय । विशाखिने । पृषट्किने । पृतनापतये । अनन्तरूपाय । अनन्तश्रिये । षष्टिभागाय । विशाम्पतये । प्रांशवे । शीतांशवे । मुकुटाय । निरंशाय । स्वांशविग्रहाय । निश्चेतनाय । जगत्त्रात्रे । हराय । हरिणसम्भृताय नमः । 240 OM नागेन्द्राय नमः । नागत्वग्वाससे । श्मशानालयचारकाय । विचारिणे । सुमतये । शम्भवे । सर्वाय । खर्वाय । उरुविक्रमाय । ईशाय । शेषाय । शशिने । सूर्याय । शुद्धसागराय । ईश्वराय । ईशानाय । परमेशानाय । परापरगतये । परस्मै । प्रमोदिने नमः । 260 OM विनयिने नमः । वेद्याय । विद्यारागिने । विलासवते । स्वात्मने । दयालवे । धनदाय । धनदार्चनतोषिताय । पुष्टिदाय । तुष्टिदाय । तार्क्ष्याय । ज्येष्ठाय । श्रेष्ठाय । विशारदाय । चामीकरोच्चयगताय । सर्वगाय । सर्वमण्डनाय । दिनेशाय । शर्वरीशाय । सन्मदोन्माददायकाय नमः । 280 OM हायनाय नमः । वत्सराय । नेत्रे । गायनाय । पुष्पसायकाय । पुण्येश्वराय । विमानस्थाय । विमान्याय । विमनसे । विधवे । विधये । सिद्धिप्रदाय । दान्ताय । गात्रे । गीर्वाणवन्दिताय । श्रान्ताय । वान्ताय । विवेकाक्षाय । दुष्टाय । भ्रष्टाय नमः । 300 OM निरष्टकाय नमः । चिन्मयाय । वाङ्मयाय । वायवे । शून्याय । शान्तिप्रदाय । अनघाय । भारभृते । भूतभृते । गीताय । भीमरूपाय । भयानकाय । चण्डदीप्तये । चण्डाक्षाय । दलत्केशाय । स्खलद्रतये । अकाराय । निराकाराय । इलेशाय । ईश्वराय नमः । 320 OM परस्मै नमः । उग्रमूर्तये । उत्सवेशाय । ऊष्मांशवे । ऋणघ्ने । ऋणिने । कल्लिहस्ताय । महाशूराय । लिङ्गमूर्तये । लसद्दृशाय । लीलाज्योतिषे । महारौद्राय । रुद्ररूपाय । जनाशनाय । एणत्वगासनाय । धूर्त्ताय । धूलिरागानुलेपनाय । ऐं बीजामृतपूर्णाङ्गाय । स्वर्णाङ्गाय । पुण्यवर्धनाय नमः । 340 OM ओंकारोकाररूपाय नमः । तत्सर्वाय । अङ्गनापतये । अःस्वरूपाय । महाशान्ताय । स्वरवर्णविभूषणाय । कामान्तकाय । कामदाय । कालीयात्मने । विकल्पनाय । कलात्मने । कर्कशाङ्गाय । काराबन्धविमोक्षदाय । कालरूपाय । कामनिधये । केवलाय । जगताम्पतये । कुत्सिताय । कनकाद्रिस्थाय । काशीवासाय नमः । 360 OM कलोत्तमाय नमः । कामिने । रामाप्रियाय । कुन्ताय । कवर्णाकृतये । आत्मभुवे । खलीनाय । खलताहन्त्रे । खेटेशाय । मुकुटाधराय । खाय । खगेशाय । खगधराय । खेटाय । खेचरवल्लभाय । खगान्तकाय । खगाक्षाय । खवर्णामृतमज्जनाय । गणेशाय । गुणमार्गेयाय नमः । 380 OM गजराजेश्वराय नमः । गणाय । अगुणाय । सगुणाय । ग्राम्याय । ग्रीवालङ्कारमण्डिताय । गूढाय । गूढाशयाय । गुप्ताय । गणगन्धर्वसेविताय । घोरनादाय । घनश्यामाय । घूर्णात्मने । घुर्घुराकृतये । घनवाहाय । घनेशानाय । घनवाहनपूजिताय । घनाय । सर्वेश्वराय । जेशाय नमः । 400 OM घवर्णत्रयमण्डनाय नमः । चमत्कृतये । चलात्मने । चलाचलस्वरूपकाय । चारुवेशाय । चारुमूर्तये । चण्डिकेशाय । चमूपतये । चिन्त्याय । अचिन्त्यगुणातीताय । चितारूपाय । चिताप्रियाय । चितेशाय । चेतनारूपाय । चिताशान्तापहारकाय । छलभृते । छलकृते । छत्रिणे । छत्रिकाय । छलकारकाय नमः । 420 OM छिन्नग्रीवाय नमः । छिन्नशीर्षाय । छिन्नकेशाय । छिदारकाय । जेत्रे । जिष्णवे । अजिष्णवे । जयात्मने । जयमण्डलाय । जन्मघ्ने । जन्मदाय । जन्याय । वृजनिने । जृम्भणाय । जटिने । जडघ्ने । जडसेव्याय । जडात्मने । जडवल्लभाय । जयस्वरूपाय नमः । 440 OM जनकाय नमः । जलधये । ज्वरसूदनाय । जलन्धरस्थाय । जनाध्यक्षाय । निराधये । आधये । अस्मयाय । अनादये । जगतीनाथाय । जयश्रिये । जयसागराय । झङ्कारिणे । झलिनीनाथाय । सप्ततये । सप्तसागराय । टङ्कारसम्भवाय । टाणवे । टवर्णामृतवल्लभाय । टङ्कहस्ताय नमः । 460 OM विटङ्काराय नमः । टीकाराय । टोपपर्वताय । ठकारिणे । त्रयाय ठाय । ठः ठः स्वरूपाय । ठकुराय । बलिने । डकारिणे । डकृतिने । डम्बडिम्बानाथाय । विडम्बनाय । डिल्लीश्वराय । डिल्लाभाय । डङ्काराक्षराय । मण्डनाय । ढवर्णिने । ढुल्लियज्ञेशाय । ढम्बसूचिने । निरन्तकाय नमः । 480 OM णवर्णिने शोणिनोवासाय नमः । णरागिने । रागभूषणाय । ताम्रापाय । तपनाय । तापिने । तपस्विने । तपसां निधये । तपोमयाय । तपोरूपाय । तपसां फलदायकाय । तमिने । ईश्वराय । महातालिने । तमीचरक्षयङ्कराय । तपोद्योतये । तपोहीनाय । वितानिने । त्र्यम्यबकेश्वराय । स्थलस्थाय नमः । 500 OM स्थावराय नमः । स्थाणवे । स्थिरबुद्धये । स्थिरेन्द्रियाय । स्थिरङ्कृतिने । स्थिरप्रीतये । स्थितिदाय । स्थितिवते । दम्भिने । दमप्रियाय । दात्रे । दानवाय । दानवान्तकाय । धर्माधर्माय । धर्मगतये । धनवते । धनवल्लभाय । धनुर्धराय । धनुर्धन्याय । धीरेशाय नमः । 520 OM धीमयाय नमः । धृतये । धकारान्ताय । धरापालाय । धरणीशाय । धराप्रियाय । धराधराय । धरेशानाय । नारदाय । नारसोरसाय । सरसाय । विरसाय । नागाय । नागयज्ञोपवीतवते । नुतिलभ्याय । नुतीशानाय । नुतितुष्टाय । नुतीश्वराय । पीवराङ्गाय । पराकाराय नमः । 540 OM परमेशाय नमः । परात्पराय । पारावाराय । परस्मै पुण्याय । परामूर्तये । परस्मै पदाय । परोगम्याय । परन्तेजाय । परंरूपाय । परोपकृते । पृथ्वीपतये । पतये । पूतये । पूतात्मने । पूतनायकाय । पारगाय । पारदृश्वने । पवनाय । पवनात्मजाय । प्राणदाय नमः । 560 OM अपानदाय नमः । पान्थाय । समान\-व्यानदाय । वराय । उदानदाय । प्राणगतये । प्राणिनां प्राणहारकाय । पुंसां पटीयसे । परमाय । परमाय स्थानकाय । पवये । रवये । पीताननाय । पीठाय । पाठीनाकृतये । आत्मवते । पत्रिणे । पीताय । पवित्राय । पाठनाय नमः । 580 OM पाठनप्रियाय नमः । पार्वतीशाय । पर्वतेशाय । पर्वेशाय । पर्वघातनाय । फणिने । फणिदाय । ईशानाय । फुल्लहस्ताय । फणाकृतये । फणिहाराय । फणिमूर्तये । फेनात्मने । फणिवल्लभाय । बलिने । बलिप्रियाय । बालाय । बालालापिने । बलन्धराय । बालकाय नमः । 600 OM बलहस्ताय नमः । बलिभुजे । बालनाशनाय । बलिराजाय । बलङ्कारिणे । बाणहस्ताय । अर्धवर्णभृते । भद्रिणे । भद्रप्रदाय । भास्वते । भामयाय । भ्रमयाय । अनयाय । भव्याय । भावप्रियाय । भानवे । भानुमते । भीमनन्दकाय । भूरिदाय । भूतनाथाय नमः । 620 OM भूतलाय नमः । सुतलाय । तलाय । भयघ्ने । भावनाकर्त्रे । भवघ्ने । भवघातकाय । भवाय । विभवदाय । भीताय । भूतभव्याय । भवप्रियाय । भवानीशाय । भगेष्टाय । भगपूजनपोषणाय । मकुराय । मानदाय । मुक्ताय । मलिनाय । मलनाशनाय नमः । 640 OM मारहर्त्रे नमः । महोधये । महस्विने । महतीप्रियाय । मीनकेतवे । महामाराय । महेष्वने । मदनान्तकाय । मिथुनेशाय । महामोहाय । मल्लाय । मल्लान्तकाय । मुनये । मरीचये । रुचिमते । योगिने । मञ्जुलेशाय । अमराधिपाय । मर्दनाय । मोहमर्दिने नमः । 660 OM मेधाविने नमः । मेदिनीपतये । महीपतये । सहस्राराय । मुदिताय । मानवेश्वराय । मौनिने । मौनप्रियाय । मासाय । पक्षिने । माधवाय । इष्टवते । मत्सरिणे । मापतये । मेषाय । मेषोपहारतोषिताय । माणिक्यमण्डिताय । मन्त्रिणे । मणिपूरनिवासकाय । मन्दाय नमः । 680 OM उन्मदरूपाय नमः । मेनकिने । प्रियदर्शनाय । महेशाय । मेघरूपाय । मकरामृतदर्शनाय । यज्ज्वने । यज्ञप्रियाय । यज्ञाय । यशस्विने । यज्ञभुजे । यूने । योधप्रियाय । यमप्रियाय । यामीनाथाय । यमक्षयाय । याज्ञिकाय । यज्ञमानाय । यज्ञमूर्तये । यशोधराय नमः । 700 OM रवये नमः । सुनयनाय । रत्नरसिकाय । रामशेखराय । लावण्याय । लालसाय । लूताय । लज्जालवे । ललनाप्रियाय । लम्बमूर्तये । विलम्बिने । लोलजिह्वाय । लुलुन्धराय । वसुदाय । वसुमते । वास्तवे । वाग्भवाय । वटुकाय । वटवे । वीटीप्रियाय नमः । 720 OM विटङ्किने नमः । विटपिने । विहगाधिपाय । विश्वमोदिने । विनयदाय । विश्वप्रीताय । विनायकाय । विनान्तकाय । विनांशकाय । वैमानिकाय । वरप्रदाय । शम्भवे । शचीपतये । शारसमदाय । वकुलप्रियाय । शीतलाय । शीतरूपाय । शावरिणे । प्रणताय । वशिने नमः । 740 OM शीतालवे नमः । शिशिराय । शैत्याय । शीतरश्मये । सितांशुमते । शीलदाय । शीलवते । शालिने । शालीनाय । शशिमण्डनाय । शण्डाय । शण्टाय । शिपिविष्टाय । षवर्णोज्ज्वलरूपवते । सिद्धसेव्याय । सितानाथाय । सिद्धिकाय । सिद्धिदायकाय । साध्याय । सुरालयाय नमः । 760 OM सौम्याय नमः । सिद्धिभुवे । सिद्धिभावनाय । सिद्धान्तवल्लभाय । स्मेराय । सितवक्त्राय । सभापतये । सरोधीशाय । सरिन्नाथाय । सिताभाय । चेतनासमाय । सत्यपाय । सत्यमूर्तये । सिन्धुराजाय । सदाशिवाय । सदेशाय । सदनासूरये । सेव्यमानाय । सताङ्गतये । सताम्भाव्याय नमः । 780 OM सदानाथाय नमः । सरस्वते । समदर्शनाय । सुसन्तुष्टाय । सतीचेतसे । सत्यवादिने । सतीरताय । सर्वाराध्याय । सर्वपतये । समयिने । समयाय । स्वस्मै । स्वयम्भुवे । स्वयमात्मीयाय । स्वयम्भावाय । समात्मकाय । सुराध्यक्षाय । सुरपतये । सरोजासनसेवकाय । सरोजाक्षनिषेव्याय नमः । 800 OM सरोजदललोचनाय नमः । सुमतये । कुमतये । स्तुत्याय । सुरनायकनायकाय । सुधाप्रियाय । सुधेशाय । सुधामूर्तये । सुधाकराय । हीरकाय । हीरवते । हेतवे । हाटकमण्डनाय । हाटकेशाय । हठधराय । हरिद्रत्नविभूषणाय । हितकृते । हेतुभूताय । हास्यदाय । हास्यवक्त्रकाय नमः । 820 OM हाराय नमः । हारप्रियाय । हारिणे । हविष्मल्लोचनाय । हरये । हविष्मते । हविर्भुजे । वाद्याय । हव्याय । हविर्भुजां वराय । हंसाय । परमहंसाय । हंसीनाथाय । हलायुधाय । हरिदश्वाय । हरिस्तुत्याय । हेरम्बाय । लम्बितोदराय । क्षमापतये । क्षमाय नमः । 840 OM क्षान्ताय नमः । क्षुराधाराय । अक्षिभीमकाय । क्षितिनाथाय । क्षणेष्टाय । क्षणवायवे । क्षवाय । क्षताय । क्षीणाय । क्षणिकाय । क्षामाय । क्षवर्णामृतपीठकाय । अकारादिक्षकारान्ताय । विद्यामालाविभूषणाय । स्वराय । व्यञ्जनाय । भूषाढ्याय । ह्रस्वाय । दीर्घाय । विभूषणाय नमः । 860 OM क्ष्मृं महाभैरवेशिने नमः । OM श्रीं भैरवपूर्वकाय । OM ह्रीं वटुकभावेशाय । OM ह्रीं वटुकभैरवाय । OM क्लीं श्मशानवासिने । OM ह्रीं श्मशानभैरवाय । मैं भद्रकालिकानाथाय । क्लीं OM ह्रीं कालिकापतये । ऐं सौः क्लीं त्रिपुरेशानाय । OM ह्रीं ज्वालामुखीपतये । ऐं क्लीं सः शारदानाथाय । OM ह्रीं मार्तण्डभैरवाय । OM ह्रीं सुमन्तुसेव्याय । OM श्रीं ह्रीं मत्तभैरवाय । OM श्रीं उन्मत्तचित्ताय । OM श्रीं उं उग्रभैरवाय । OM श्रीं कठोरदेशाय । OM श्रीं ह्रीं कठोरभैरवाय । OM श्रीं कामान्धकध्वंसिने । OM श्रीं कामान्धभैरवाय नमः । 880 OM श्रीं अष्टस्वराय नमः । OM श्रीं अष्टकभैरवाय । OM श्रीं ह्रीं अष्टमूर्तये । OM श्रीं चिन्मूर्तिभैरवाय । OM ह्रीं हाटकवर्णाय । OM ह्रीं हाटकभैरवाय । OM श्रीं शशाङ्कवदनाय । OM श्रीं शीतलभैरवाय । OM श्रीं शिवारुताय । OM श्रीं शारूकभैरवाय । OM श्रीं अहंस्वरूपाय । OM ह्रीं श्रीं मुण्डभैरवाय । OM श्रीं मनोन्मनाय । OM श्रीं मङ्गलभैरवाय । OM श्रीं बुद्धिमयाय । OM श्रीं भैं बुद्धभैरवाय । OM श्रीं ऐं क्लीं नागमूर्तये । OM श्रीं ह्रीं नागभैरवाय । OM श्रीं क्लीं कूर्ममूर्तये । OM श्रीं कृकरभैरवाय नमः । 900 OM ह्रीं श्रीं देवदत्ताय नमः । OM श्रीं क्लीं दत्तभैरवाय । OM ह्रीं धनञ्जयाय । OM श्रीं धनिकभैरवाय । OM श्रीं ह्रीं रसरूपाय । OM श्रीं रसिकभैरवाय । OM श्रीं स्पर्शरूपाय । OM श्रीं ह्रीं स्पर्शभैरवाय । OM श्रीं ह्रीं क्लीं स्वरूपाय । OM श्रीं ह्रीं रूपभैरवाय । OM श्रीं सत्त्वमयाय । OM श्रीं ह्रीं सत्त्वभैरवाय । OM श्रीं रजोगुणात्मने । OM श्रीं राजसभैरवाय । OM श्रीं तमोमयाय । OM श्रीं तामसभैरवाय । OM श्रीं धर्ममयाय । OM हीं वै धर्मभैरवाय । OM श्रीं ह्रीं मध्यचैतन्याय । OM श्रीं चैतन्यभैरवाय नमः । 920 OM श्रीं ह्रीं क्षितिमूर्तये नमः । OM ह्रीं क्षात्रिकभैरवाय । OM श्रीं ह्रीं जलमूर्तये । OM ह्रीं जलेन्द्रभैरवाय । OM श्रीं पवनमूर्तये । OM ह्रीं पीठकभैरवाय । OM श्रीं हुताशमूर्तये । OM ह्रीं हालाखभैरवाय । OM श्रीं ह्रीं सोममूर्तये । OM श्रीं ह्रीं सौम्यभैरवाय । OM श्रीं ह्रीं सूर्यमूर्तये । OM श्रीं सौरेन्द्रभैरवाय । OM जूं सः हंसरूपाय । हं सः जुं OM मृत्युञ्जयाय । OM चत्वारिंशदधिकाय । OM श्रीं अघोरभैरवाय । अघोरेभ्यो नमः । घोरेभ्यो नमः । घोरघोरतरेभ्यो नमः । सर्वतः सर्वसर्वेभ्यो रुद्ररूपेभ्यो नमः नमः । 940 OM भैरवेशाय नमः । अभयवरदात्रे । देवजनप्रियाय । OM श्रीं ह्रीं क्लीं क्ष्म्युं देवी अघोरदर्शनाय । OM श्रीं सौन्दर्यवते देवाय । OM अघोरकृपानिधये । 946 इति श्रीरुद्रयामले तन्त्रे भैरव\-भैरवी संवादे । अघोरमूर्तिसहस्रनामावलिः समाप्ता । ## Derived from the aghoramUrtisahasranAmastotram. We have found 946 names from the stotra. The devotees chanting the nAmAvalIs are requested not to be concerned about the numbers and perhaps read the stotra itself without resorting to counting. Praying is more important. Proofread by PSA Easwaran. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}