% Text title : Shri Aghora Stava 02 49 % File name : aghorastavaH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From stotrArNavaH 02-49 % Latest update : July 25, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Aghora Stava ..}## \itxtitle{.. shrIaghorastavaH ..}##\endtitles ## सकलभुवननाथं सर्वदं सर्ववन्द्यं सहमनु मनुनाथं पूजयित्वा सशक्तिम् । परमशिवमघोरास्त्राख्यमन्त्राधिराजं परिमितविषयाभिर्वाग्भिरभ्यर्चयामः ॥ 1॥ यत्पाशसंहृतिषु पाशुपतं महास्त्रं ग्रन्थिप्रभेदनविधौ क्षुरिकास्त्रमाहुः । विघ्नस्तुतौ च शकलीकरणे शिवास्त्रं वन्दे तदस्त्रमहमैशमघोरसंज्ञम् ॥ 2॥ यस्ते बिभर्ति निजमूर्धनि मन्त्रचक्रं यो वा बिभर्त्यवयवेषु तदक्षराणि । सोऽयं निरस्य निखिलग्रहभूतरोगान् (हेयं) जित्वास्त्रनायकरिपूनतिवृद्धिमेति ॥ 3॥ वज्रं शक्तिर्दण्डखड्गाहिपाशान् वायोरस्त्रं सा गदा(शङ्खं?) च त्रिशूलम् । पद्मं चक्रं साधयन्ति स्वकृत्यं लब्ध्वाज्ञां ते दिग्भृतामायुधानि ॥ 4॥ न भवति विषपीडा नारिपीडा न चाधिः न खलु निखिलरोगा नापि भूतग्रहार्तिः । न धनहरणभीतिर्नाभिचारस्य तेषां सकृदपि भुवने त्वां येऽस्त्रराजं स्मरन्ति ॥ 5॥ मन्त्री जपाकुसुमसन्निभभीममूर्तिं त्वां घोरमूर्धपरिपिङ्गलकेशपङ्क्तिम् । दंष्ट्राकरालवदनं तटिदाभजिह्वं व्यात्ताननं रविशशिज्वलनोग्रनेत्रम् ॥ 6॥ नागेन्द्रभूषणकपालकृताङ्कमाला\- शोभान्वितं भ्रुकुटिभङ्गकरालवक्त्रम् । धूम्राम्बरं मुखरनूपुरमष्टबाहुं ध्यायन् प्रसिध्यति झणत्क्वणकिङ्किणीकम् ॥ 7॥ त्वां दक्षिणैः करतलैरसिशूलमूल\- शक्तिं(क्तीः) डमड्डमरुकं चषकं दधानं (?) | खेटं त्रिशूलनृकपालसुरेन्द्रशस्त्रा\- ण्यारब्धयात्रमरिमर्दनमाश्रितोऽस्मि ॥ 8॥ कर्णद्वये करयुगे भुजयोश्च युग्मे पार्श्वद्वये पदयुगे कटिमण्डले च । कुक्षौ गले शिरसि नाथ चतुर्दशाहीन् तत्तद्विभूषणकृतात्मतनूर्बिभर्षि ॥ 9॥ वामे शूलदले स्थितस्तव हरिः श्रीनीलरुद्रः पुन\- र्मध्ये दक्षिणतो विधिः सुफलके गौरी गुहः कुम्भके । दण्डाग्रे गणनायको दिनकरो दण्डेऽस्य मूले स्मरः तेनाघाहिगलग्रहोन्मदरिपूनस्त्रेश निर्नाशय ॥ 10॥ त्वां सात्त्विकं धवलरूपमुपास्य मोक्षं सम्प्राप्नुवन्ति मनुजाः सुखसन्निविष्टम् । आरक्तवर्णमद(थ) राजसमुद्धताङ्ग\- मा(साद)यन्ति सकलाभिमतार्थसिद्धिम् ॥ 11॥ शत्रुक्षयाय सकलामयनाशनाय सर्वोपसर्गहतये च तवातिरौद्रम् । कृष्णं कृपानिलयतामसमेव शस्तं यानोद्यतं यतिवराः कथयन्ति रूपम् ॥ 12॥ यद्वा दमद्दमरुकासिपिशाचशूल\- मूलानि दक्षिणकरैरवरैः कपालम् । त्वां खेटकेन वरघण्टिकया च शूल\- मध्यं दधानमहमष्टभुजं नमामि ॥ 13॥ आकर्षणे निखिलरोगहतौ रिपूणां स्तम्भे वशीकरणमोहनदीपनेषु । युद्धोद्यतं तव पुर(वपु)स्तटिदंशुभीमं स्मृत्वोग्रदंष्ट्रमचिरेण फलं लभन्ते ॥ 14॥ कृष्णप्रभं त्रिनयनं त्रिभुजं त्रिपादं भीमं महाशनिरवं विकटाट्टहासम् । त्वां सूचिमुष्टिहननैरहिभूषिताङ्गं ध्यायन्ति धावनपरं रिपुमारणादौ ॥ 15॥ त्वां षड्भुजं त्रिनयनं शशिकान्तरूपं पद्माननं विधृतभूषणमूर्धकेशम् । वामे कपालधनुषी दधतं सखेटं शूलं शरं च परतः प्रणतोऽस्मि सासिम् ॥ 16॥ व्याधादरि(वरि)प्रमथने सति भूमिकम्पे दाहे दिशां प्रचुरवृष्टिषु चण्डवाते । पापक्षये सकलवृद्धिषु शान्तिकादौ भीतौ च देव तव रूपमिदं स्मरन्ति ॥ 17॥ सजलघनघनाभं भीमदंष्ट्रं त्रिनेत्रं भुजगधरमघोरं रक्तवस्त्राङ्गरागम् । परशुडमरुखड्गान् खेटकं बाणचापौ त्रिशिखनरकपाले बिभ्रतं भावयामि ॥ 18॥ शूलं मूलं पिशाचं शरमसिसृणियुक्टङ्कयुग्भिण्डिपालं वज्रं तत्स्थूलमध्यं डमरुकमपरैर्घण्टिकां चापखेटौ । पाशं चक्रं च दण्डं भुजगमनलकं दक्षिणैर्बाहुदण्डै\- र्मध्ये त्वां विद्युदाभं विजयिनमनिशं घोरनाथं भजामः ॥ 19॥ केऽप्यष्टकाधिकसहस्रकरं विदुस्त्वा\- मन्येऽपि चाष्टशतहस्तमतर्क्यवेषम् । केचिद्द्विपञ्चकरमष्टभुजं परेऽपि केचिच्चतुर्भुजयुतं कतिचिद्द्विबाहुम् ॥ 20॥ केचिद्वदन्ति धृतषोडशबाहुदण्ड\- मन्ये पुनर्द्विनवसङ्ख्यकरारविन्दम् । त्वां सर्वतः प्रसृतपाणिपदं तु शैवं तेजः सुदुस्सहतरं वयमामनामः ॥ 21॥ त्वां बाहुमूलवलयीकृततक्षकाहिं तन्मध्यवेष्टितमहादृढपूर्वपद्मम् । पादाब्जसंस्थकुलिकं करपद्मशोभं दण्डे कटीघटितवासुकिमेखलाङ्कम् ॥ 22॥ त्वां शङ्खपालभुजगेन्द्रकृतोपवीतं जानुद्वयस्फुरदनन्तमहोरगेन्द्रम् । लूतादिवृश्चिकविराजिविराजिताङ्गं कर्कोटकाहिपरिभूषितकण्ठभागम् ॥ 23॥ त्वां प्रस्फुरच्छिखिनिभोर्ध्वकचं स्फुरन्तं घोराननं विकृतघोरतराहिभूषम् । वन्दामहे वरतनुं वररूपशोभं वक्षोल्लसच्चटचटारवरुण्डमालम् ॥ 24॥ आम्रेडितप्रयुतसङ्ख्यतटित्कृतास्थि\- मालाधरं कहकहारवभोगिभूषम् । भूयो वमज्ज्वलनदीप्तललाटनेत्रं त्वां हुङ्कृतेन मम घातय घातयारीन् ॥ 25॥ चक्रोद्धृतप्रणवफट्कृतसम्पुटं ते मन्त्रोत्तमं जपति यः सममङ्गमन्त्रैः । अस्मात्परं मनुशतैः किमिहाल्पसारै\- रायातमिष्टमनिशं त्वयि सिद्धिमेति ॥ 26॥ यः पञ्चषड्भिर्द्विदशाष्टयुग्मैर्वर्णैर्मनोज्ञैः परिकल्पिताङ्गः । ऋष्यादिकं बीजसशक्तिकीलयुक्त्यातिसञ्चिन्त्य जपेत्स धन्यः ॥ 27॥ यो मस्तकेऽलिकतले नयनद्वये च मध्ये भ्रुवोस्तव मनोरिह नासिकायाम् । कर्णद्वये हनुयुगे द्विजपङ्क्तियुग्मे कण्ठेऽसयोश्च जठरे स्तनयोः क्रमेण ॥ 28॥ वर्णान्निवेशयति वक्षसि नाभिदेशे बाहुप्रकोष्ठतलपाणिषु वामतश्च । स्फिज्यूरुजानुतलतश्चरणेषु तद्व\- त्पायौ सलिङ्गवृषणे चरमाङ्गदेशे ॥ 29॥ पार्श्वद्वये हृदि च तालुनि साधकेन्द्रः पूजाविधौ जपविधौ च सुसम्प्रदायः । (सोऽयं निरस्य) निखिलार्तिमनेकसौख्या\- न्यासादयत्यनिमिषैरपि पूज्यमानः ॥ 30॥ त्वां शेषकलृप्तवलयाङ्कितपाणिपद्मं कर्कोटकाहिपरिभूषितदामशोभम् । वक्षःस्थलाभरणतक्षकनागशोभं पद्माख्यनागपरिकल्पितहारभूषम् ॥ 31॥ सुश्वेतपद्मपरिक्लृप्तललाटशोभं मध्याङ्गलग्नकुलिकोदरबन्धनागम् । केचित्कटीघटितभूषितशङ्खपालं कर्णावतंसवरवासुकिमामनन्ति ॥ 32॥ चर्मासिचापशरवज्रपरश्वथाङ्ग\- शूलादिमध्यसृणिदण्डधरैश्च हस्तैः । पञ्चाननं धवलदंष्ट्रमगाधनेत्रं त्वामञ्जनाभमरिभीषणमाश्रयामः ॥ 33॥ हस्तैरभीवरपरश्वथकृष्णसार\- युक्तैश्चतुर्भिरभिशोभितमाननैश्च । त्वां पूजयन्निह सहस्रदलाब्जसंस्थं वाञ्छां व्रजेद्दशभिरावरणैरुपेतम् ॥ 34॥ काल्याद्याभिः परिवृततनुं शक्तिभिर्दिग्गताभि\- स्तन्मध्यस्थैः परिचिततनुं भीषणाद्यैश्च रन्ध्रैः । ब्राह्म्याद्याभिर्दिशि दिशि तनुं(वृतं) मातृभिर्लोकपालैः साङ्गं ध्यायन् जपति सुमतिर्भूतले यः स धन्यः ॥ 35॥ कृत्वा चक्रं रजोभिस्तव तदनुगुणैः कर्णिकाकेसराढ्यं मध्ये च द्वादशारं कृतनियमविधिः षोडशारं च बाह्ये । मध्ये त्वां पूजयित्वा दिशि दिशि परितः केसरेष्वष्टशक्ती\- रिच्छादिद्वादशारेष्वथ यजति महास्त्राणि चत्वारि दिक्षु ॥ 36॥ शेषारेष्वष्टरुन्द्रान्विदिगुदिततनून् भीषणाभीषणादीन् बाह्येऽस्त्रैरात्मदिक्स्थैः सह कुलिशमुखैर्भौतिकादीनि चाष्टौ । तस्याधिव्याधिनाशः सकलमभिमतं शत्रुनाशश्च सद्यः शान्तिः पुष्टिश्च विद्या धनमपरिमितं क्षेत्रसम्पत्तिरन्ते ॥ 37॥ यस्त्वां युद्धोद्यताङ्गं यजति कृतमतिर्भास्कराद्यैर्गणेशैः क्षेत्रेशैः कोणसंस्थैः त्रिदशपतिमुखैरष्टरुद्रैः परीतम् । आद्ये तज्ज्ञानरूपप्रभृतिभिरपरे वीरघोषादिरुद्रै\- स्तद्बाह्यस्थैश्चतुर्थद्रविणपतिमुखैः पञ्चमे कालमुख्यैः ॥ 38॥ षष्ठे चोच्छुष्ममुख्यैरनिशमभिमुखैः सप्तमे विष्णुमुख्यै\- रन्यस्मिन् तीक्ष्णदंष्ट्रप्रभृतिभिरमरेशादिभिश्चापरस्मिन् । आधारे लोकपालैर्दिशिदिशि दशमे सायुधैः सेव्यमानं भोगानास्वाद्य सर्वान् भुवि तनुविरमे मोक्षमाप्नोति सोऽयम् ॥ 39॥ चक्रं स्रग्वज्रशक्तीर्डमरुपरशुघण्टाहिखड्गप्रखेटान् बिभ्राणं दण्डपाशौ ध्वजनरशिरसी चापबाणौ भुजैश्च । दोर्भ्यां द्वाभ्यां महास्त्रं नियुतरविनिभं लूतमुण्डाहिभूषं चार्काभं कुण्डलाढ्यं कुमतविहतये घोरनाथं भजामः ॥ 40॥ विद्युन्मालानलाभं भुजगपरिवृतं भीषणं निम्ननेत्रं शूलं पाशं च घण्टामनलमसिमहाखेटकौ प्रज्वलन्तौ । सव्येऽभीशक्तिचापान शरपरशुरुजा दक्षिणे घोरवक्त्रं पार्श्वे घोरास्त्रमेवं नियमितमनसा संयजे सर्वसिद्ध्यै ॥ 41॥ जप्त्वायुतं (तव मनूत्तम)मिष्ट(मङ्ग)युक्तं हुत्वा सहस्र(मपकृत्य)मपाकरोति । सन्ध्यासु चाष्टसहितं शतमत्र जप्त्वा ध्यायन् कुबेरसदृशं श्रियमेति मर्त्यः ॥ 42॥ आधारनाभिहृदये च गले च तालु\- भ्रूमध्यमूर्ध्न्यखिलशक्तिपदेषु देवम् । तेजोमयं सरति यः क्रमशश्च मोक्षं यो व्युत्क्रमेण स नरः पुनरेति भोगम् ॥ 43॥ यद्वैभवं तव महास्त्रमहानुभावं स्तोतुं न मन्त्रपतयस्तदशेषमीशाः । का शक्तिरत्र वद तादृशमीदृशानां कश्चैकदेशगणको गणकीर्तिमेति ॥ 44॥ एतामघोरास्त्रपदानुविद्धां यः स्त्रोत्रमालां पठति त्रिसन्ध्यम् । विजित्य(निर्जित्य)शत्रून् विगतामयोऽसौ प्राप्नोत्यशेषानपि वाञ्छितार्थान् ॥ 45॥ ॥ इति श्रीअघोरस्तवः सम्पूर्णः ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}