% Text title : Anahateshvarasammohana or Ishvarasammohana Kavacham % File name : anAhateshvarasammohanakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : staff of Muktabodha.org Mark S.G. Dyczkowski % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : रुद्रयामले उत्तरतन्त्रे 2 भैरव भैरवी संवादे % Source : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya % Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org % Latest update : September 14, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Anahateshvarasammohana or Ishvarasammohana Kavacham ..}## \itxtitle{.. अनाहतेश्वरसम्मोहन अथवा ईश्वरसम्मोहनकवचम् ..}##\endtitles ## अथ त्रिषष्टितमः पटलः आनन्दभैरवी उवाच कवचं शृणु चास्यैव लोकनाथ शिवापते । ईश्वरस्य परं ब्रह्म निर्वाणयोगदायकम् ॥ 63\-1॥ कवचं दुर्लभं लोके नामसम्मोहनं परम् । कवचं ध्यानमात्रेण निर्वाणफलभाग्भवेत् ॥ 63\-2॥ अस्य किं(पु)त्वत्रमाहात्म्यं तथापि तद्वदाम्यहम् । केवलं ग्रन्थिभेदाय निजदेहानुरक्षणात् ॥ 63\-3॥ सर्वेषामपि योगेन्द्र देवानां योगिनां तथा । भावादि सिद्धिलाभाय कायनिर्मलसिद्धये ॥ 63\-4॥ प्रकाशितं महाकाल तव स्नेहवशादपि । सर्वे मन्त्राः प्रसिद्ध्यन्ति सम्मोहकवचाश्रयाः ॥ 63\-5॥ कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम् । ईश्वरो देवता प्रोक्तस्तथा शक्तिश्च काकिनी ॥ 63\-6॥ कीलकं क्रूं तथा ज्ञेयं ध्यानसाधनसिद्धये । हृदब्जभेदनार्थे तु विनियोगः प्रकीर्तितः ॥ 63\-7॥ एतच्छ्रीसम्मोहनमहाकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्दः ईश्वरो देवता काकिनी शक्तिः क्रूं कीलकं ध्यानसाधनसिद्धये हृदब्जभेदार्थे जपे विनियोगः । प्रणवो मे पातु शीर्षं ललाटं च सदाशिवः । प्रासादो हृदयं पातु बाहुयुग्मं महेश्वरः ॥ 63\-8॥ पृष्ठं पातु महादेव उदरं कामनाशनः । पार्श्वौ पातु कामराजो बालः पृष्ठतलान्तरम् ॥ 63\-9॥ कुक्षिमूलं महावीरो ललितापतिरीश्वरः । मृत्युञ्जयो नीलकण्ठो लिङ्गदेशं सदावतु ॥ 63\-10॥ लिङ्गाधो मुद्रिका पातु पादयुग्ममुमापतिः । अङ्गुष्ठं पातु सततं पार्वतीप्राणवल्लभः ॥ 63\-11॥ गुल्फं पातु त्र्यम्बकश्च जानुनी युवतीपतिः । ऊरुमूलं सदा पातु मञ्जुघोषः सनातनः ॥ 63\-12॥ सिमनी देशमापातु भैरवः क्रोधभैरवः । लिङ्गदेशोद्गमं पातु लिङ्गरूपी जगत्पतिः ॥ 63\-13॥ हृदयाग्रं सदा पातु महेशः काकिनीश्वरः । ग्रीवां पातु वृषस्थश्च कण्ठदेशं दिगम्बरः ॥ 63\-14॥ लम्बिकां पातु गणपो नासिकां भवनाशकः । भ्रूमध्यं पातु योगीन्द्रः महेशः पातु मस्तकम् ॥ 63\-15॥ मूर्ध्निदेशं मुनीन्द्रश्च द्वादशस्थो महेश्वरः । द्वादशाम्भोरुहं पातु काकिनीप्राणवल्लभः ॥ 63\-16॥ नाभिमूलाम्बुजं पातु महारुद्रो जगन्मयः । स्वाधिष्ठानाम्बुजं पातु सदा हरिहरात्मकः ॥ 63\-17॥ मूलपद्मं सदा पातु ब्रह्मेन्द्रो डाकिनीश्वरः । कुण्डलीं सर्वदा पातु डाकिनी योगिनीश्वरः ॥ 63\-18॥ कुण्डली मातृका पातु वटुकेशः शिरोहरः । राकिणीविग्रहं पातु वामदेवो महेश्वरः ॥ 63\-19॥ पञ्चाननः सदा पातु लाकिनीवज्रविग्रहम् । स्वस्थानं द्वादशारञ्च वीरः पातु सुकाकिनीम् ॥ 63\-20॥ वीरेन्द्रः कर्णिकां पातु द्वादशारं विषाशनः । षोडशारं सदा पातु क्रोधवीरः सदाशिवः ॥ 63\-21॥ मां पातु वज्रनाथेशोऽरिभयात् क्रोधभैरवः । षट्चक्रं सर्वदा पातु लाकिनीश्रीसदाशिवः ॥ 63\-22॥ {षोडशाम्भोरुहान्तस्थं पातु धूम्राक्षपालकः । दिङ्नाथेशो महाकायो मां पातु परमेश्वरः} | आकाशगङ्गाजटिलो द्विदलं पातु मे परम् । गङ्गाधरः सदा पातु हाकिनीं परमेश्वरः ॥ 63\-23॥ हाकिनी परशिवो मे भ्रूपद्मं परिरक्षतु । दण्डपाणीश्वरः पातु मनोरूपं द्विपत्रकम् ॥ 63\-24॥ साधुकेशः सदा पातु मनोन्मन्यादिवासिनम् । पिङ्गाक्षेशः सदा पातु भयभूमौ तनूं मम ॥ 63\-25॥ उन्मनीस्थानकं पातु रोधिनीसहितं मम । सुधाघटः सदा पातु ममानन्दादिदेवताम् ॥ 63\-26॥ आनन्दभैरवः पातु गूढदेशाधिदेवताम् । मायामयोपहा पातु सुषुम्नानाडिकाकलाम् ॥ 63\-27॥ इडाकलाधरं पातु कोटिसूर्यप्रभाकरः । पिङ्गलामिहिरं पातु चन्द्रशेखर ईश्वरः ॥ 63\-28॥ कोटिकालानलस्थानं सुषुम्नायां सदावतु । सुधासमुद्रो मां पातु रत्नकोटिमणीश्वरः ॥ 63\-29॥ शिवनाथः सदा पातु कुण्डलीचक्रमेव मे । विष्णुचक्रं महादेवः कालरात्रः कुलान्वितम् ॥ 63\-30॥ मृत्युजेता सदा पातु सहस्रारं सदा मम । सहस्रदलगं शम्भुं स्वयम्भूः पातु सर्वदा ॥ 63\-31॥ सर्वरूपिणमीशानं पातु शर्वो हि सर्वदा । सर्वत्र सर्वदा पातु श्रीनीलकण्ठ ईश्वरः ॥ 63\-32॥ सर्वबीजस्वरूपो मे बीजमालां सदावतु । मातृकां सर्वबीजेशो मातृकार्णं शिवो मम ॥ 63\-33॥ अहङ्कारं हरः पातु करमालां सदा मम । जलेऽरण्ये महाभीतौ पर्वते शून्यमण्डपे ॥ 63\-34॥ व्याघ्रभल्लूकमहिषपश्वादिभयदूषिते । महारण्ये घोरयुद्धे गगने भूतलेऽतले ॥ 63\-35॥ अत्युत्कटे शस्त्रघाते शत्रुचौरादिभीतिषु । महासिंहभये क्रूरे मत्तहस्तिभये तथा ॥ 63\-36॥ ग्रहव्याधिमहाभीतौ सर्पभीतौ च सर्वदा । पिशाचभूतवेतालब्रह्मदैत्यभयादिषु ॥ 63\-37॥ अपवादापवादेषु मिथ्यावादेषु सर्वदा । करालकालिकानाथः प्रचण्डः प्रखरः परः ॥ 63\-38॥ उग्रः कपर्दी भीदंष्ट्री कालाच्छन्नकरः कविः । क्रोधाच्छन्नो महोन्मत्तो गरुडीशो महेशभृत ॥ 63\-39॥ पञ्चाननः पञ्चरश्मिः पावनः पावमानकः । शिखा मात्रामहामुद्राधारकः क्रोधभूपतिः ॥ 63\-40॥ द्रावकः पूरकः पुष्टः पोषकः पारिभाषिकः । एते पान्तु महारुद्रा द्वाविंशतिमहाभये ॥ 63\-41॥ एते सर्वे शक्तियुक्ता मुण्डमालाविभूषिताः । अहङ्कारेश्वराः क्रुद्धा योगिनस्तत्त्वचिन्तकाः ॥ 63\-42॥ चतुर्भुजा महावीराः खड्गखेटकधारकाः । कपालशङ्खमालाढ्या नानारत्नविभूषिताः ॥ 63\-43॥ किङ्किणीजालमालाढ्या हेमनूपुरराजिताः । नानालङ्कारशोभाढ्याश्चन्द्रचूडाविभूषिताः ॥ 63\-44॥ सदानन्दयुताः श्रीदा मोक्षदाः कर्मयोगिनाम् । सर्वदा भगवान् पातु ईश्वराः पान्तु नित्यशः ॥ 63\-45॥ ब्रह्मा पातु मूलपद्मं श्रीविष्णुः पातु षड्दलम् । रुद्रः पातु दशदलमीश्वरः पात्वनाहतम् ॥ 63\-46॥ सदाशिवः पातु नित्यं षोडशारं सदा मम । परो द्विदलमापातु षट्शिवाः पान्तु नित्यशः ॥ 63\-47॥ अपराः पान्तु सततं मम देहं कुलेश्वराः । पूर्णं ब्रह्म सदा पातु सर्वाङ्गं सर्वदेवताः ॥ 63\-48॥ कालरूपी सदा पातु मनोरूपी शिरो मम । आत्मलीनः सदा पातु ललाटं वेदवित्प्रभुः ॥ 63\-49॥ वाराणसीश्वरः पातु मम भ्रूमध्यपीठकम् । योगिनाथः सदा पातु मम दन्तावलिं दृढम् ॥ 63\-50॥ ओष्ठाधरौ सदा पातु झिल्टीशो भौतिकेश्वरः । नासापुटद्वयं पातु भारभूतीशोऽतिथीश्वरः ॥ 63\-51॥ गण्डयुग्मं सदा पातु स्थाणुकेशो हरेश्वरः । कर्णदेशं सदा पातु अमरोऽर्धीश्वरो मम ॥ 63\-52॥ महासेनेश्वरस्तुण्डं मम पातु निरन्तरम् । श्रीकण्ठादिमहारुद्राः स्वाङ्गग्रन्थिषु मातृकाः ॥ 63\-53॥ मां पातु कालरुद्रश्च सर्वांङ्ग कालसंक्षयः । अकाल तारकः पातु उदरं परिपूरकः ॥ 63\-54॥ अगस्त्यादिमुनिश्रेष्ठाः पान्तु योगिन ईश्वराः । श्रीनाथेश्वर ईशानः पातु मे सूक्ष्मनाडिकाः ॥ 63\-55॥ त्रिशूली पातु पूर्वस्यां दक्षिणे मृत्युनाशनः । पश्चिमे वारुणीमत्तो महाकालः सदाऽवतु ॥ 63\-56॥ उत्तरे चावधूतेशो भैरवः कालभैरवः । ईशाने पातु शान्तीशो वायव्यां योगिवल्लभः ॥ 63\-57॥ मरुत्कोणे दैत्यहन्ता पातु मां सततं शिवः । वह्निकोणे सदा पातु कालानलमुखाम्बुजः ॥ 63\-58॥ ऊर्ध्वं ब्रह्मा सदा पातु अधोऽनन्तः सदाऽवतु । सर्वदेवः सदा पातु सर्वदेहगतं सुखम् ॥ 63\-59॥ इहार्हा वल्लभः पातु कालाख्येशो गुणो मम । रविनाथः सदा पातु हृदयं मानसं मम ॥ 63\-60॥ चन्द्रेशः पातु सततं भ्रूमध्यं मम कामदः । वज्रदण्डधरः पातु रक्ताङ्गेशस्त्रिलोचनम् ॥ 63\-61॥ बुधश्यामसुन्दरेशः पातु मे हृदयस्थलम् । सुवर्णवर्णगुर्वीशो मम कण्ठं सदाऽवतु ॥ 63\-62॥ सिन्दूरजलदच्छन्नाद्यर्कशुक्रेश्वरो गलम् । नाभिदेशं सदा पातु शनिश्यामेश ईश्वरः ॥ 63\-63॥ राहुः पातु महावक्त्रः केवलं मुखमण्डलम् । केतुः पातु महाकायः सदा मे गुह्यदेशकम् ॥ 63\-64॥ इन्द्रादिदेवताः पान्तु परिवारगणैर्युताः । शिरोमण्डलदिग्रूपं पान्तु वैकुण्ठवासिनः ॥ 63\-65॥ भैरवा भैरवीयुक्ताः सर्वदेहसमुद्भवाः । भीमदंष्ट्रा महाकाया मम पान्तु निरन्तरम् ॥ 63\-66॥ यज्ञभुङ्नीलकण्ठो मे हृदयं पातु सर्वदा । उन्मत्तभैरवाः पान्तु ईश्वराः पान्तु सर्वदा ॥ 63\-67॥ क्रोधभूपतयः पान्तु श्रीमायामदनान्विताः । फलश्रुतिकथनं इत्येतत् कवचं तारं तारकब्रह्ममङ्गलम् ॥ 63\-68॥ कथितं नाथ यत्नेन कुत्रापि न प्रकाशितम् । तव स्नेहवशादेव प्रसन्नहृदयान्विता ॥ 63\-69॥ कृपां कुरु दयानाथ तवैव कवचाद्भुतम् । हिताय जगतां मोहविनाशायामृताय च ॥ 63\-70॥ पठितव्यं साधकेन्द्रैर्योगीन्द्रैरुपवन्दितम् । दुर्लभं सर्वलोकेषु सुलभं तत्त्ववेदिभिः ॥ 63\-71॥ असाध्यं साधयेदेव पठनात् कवचस्य च । धारणात् पूजनात् साक्षात् सर्वपीठफलं लभेत् ॥ 63\-72॥ काकचञ्चुपुटं कृत्वा सप्तधा पञ्चधापि वा । कवचं प्रपठेद्विद्वान् गूढसिद्धिनिबन्धनात् ॥ 63\-73॥ काकिनीश्वरसंयोगं सुयोगं कवचान्वितम् । ईश्वराङ्गं विभाव्यैव कल्पवृक्षसमो भवेत् ॥ 63\-74॥ एतत्कवचपाठेन देवत्वं लभते ध्रुवम् । आरोग्यं परमं ज्ञानं मोहनं जगतां वशम् ॥ 63\-75॥ स्तम्भयेत् परसैन्यानि पठेद्वारत्रयं यदि । शान्तिमाप्नोति शीघ्रं स षट्कर्मकरणक्षमः ॥ 63\-76॥ आकाङ्क्षारसलालित्यविषयाशाविवर्जितः । साधकः कामधेनुः स्यादिच्छादिसिद्धिभाग्भवेत् ॥ 63\-77॥ सर्वत्र गतिशक्तिः स्यात् स्त्रीणां मन्मथरूपधृक् । अणिमालघिमाप्राप्तिगुणादिसिद्धिमाप्नुयात् ॥ 63\-78॥ योगिनीवल्लभो भूत्वा विचरेत् साधकाग्रणीः । यथा गुहो गणेशश्च तथा स मे हि पुत्रकः ॥ 63\-79॥ श्रीमान् कुलीनः सारज्ञः सर्वधर्मविवर्जितः । शनैः शनैर्मुदा याति षोडशारे यतीश्वरः ॥ 63\-80॥ यत्र भाति शाकिनीशः सदाशिवगुरुः प्रभुः । क्रमेण परमं स्थानं प्राप्नोति मम योगतः ॥ 63\-81॥ मम योगं विना नाथ तव भक्तिः कथं भवेत् । एतत्सम्मोहनाख्यस्य कवचस्य प्रपाठतः ॥ 63\-82॥ वाणी वश्या स्थिरा लक्ष्मीः सर्वैश्वर्यसमन्वितः । त्यागिता लभ्यते पश्चान्निःसङ्गो विहरेत् शिवः । सदाशिवे मनो याति सिद्धमन्त्री मनोलयः ॥ 63\-83॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरव संवादेऽनाहतेश्वरसम्मोहनाख्यकवचं नाम त्रिषष्टितमः पटलः ॥ 63॥ ## The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}