% Text title : Anamayastotra % File name : anAmayastotram.itx % Category : shiva % Location : doc\_shiva % Author : Dandin % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Source : Stutisanchaya % Latest update : August 22, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Anamaya Stotra ..}## \itxtitle{.. anAmayastotram ..}##\endtitles ## तृष्णातन्त्रे मनसि तमसा दुर्दिने बन्धुवर्ती मादृग्जन्तुः कथमधिकरोत्यैश्वरं ज्योतिरग्र्यम् । वाचः स्फीता भगवति हरेस्सन्निकृष्टात्मरूपा\- स्स्तुत्यात्मानस्स्वयमिवमुखादस्य मे निष्पतन्ति ॥ 1॥ वेधा विष्णुर्वरुणधनदौ वासवो जीवितेश\- श्चन्द्रादित्ये वसव इति या देवता भिन्नकक्ष्या । मन्ये तासामपि न भजते भारती ते स्वरूपं स्थूले त्वंशे स्पृशति सदृशं तत्पुनर्मादृशोऽपि ॥ 2॥ तन्नस्थाणोस्स्तुतिरतिभरा भक्तिरुच्चैर्मुखी चेद् ग्राम्यस्तोता भवति पुरुषः कश्चिदारण्यको वा । नो चेद्भक्तिस्त्वयि च यदि वा ब्रह्मविद्यात्वधीते नानुध्येयस्तव पशुरसावात्मकर्मानभिज्ञः ॥ 3॥ विश्वं प्रादुर्भवति लभते त्वामधिष्ठायकं चेत् नेहोत्पत्तिर्यदि जनयिता नास्ति चैतन्ययुक्तः । क्षित्यादीनां भव निजकलावत्तया जन्मवत्ता सिध्यत्येवं सति भगवतस्सर्वलोकाधिपत्यम् ॥ 4॥ भोग्यामाहुः प्रकृतिमृषयश्चेतनाशक्तिशून्यां भोक्ता चैनां परिणमयितुं बुद्धिवर्ती समर्थः । भोगोप्यस्मिन् भवति मिथुने पुष्कलस्तत्र हेतुः नीलग्रीव त्वमसि भुवनस्थापनासूत्रधारः ॥ 5॥ भिन्नावस्थं जगति बहुना देशकालप्रभेदाद् द्वाभ्यां पापान्यभिगिरि हरन् योनवद्य क्रमाभ्याम् । प्रेक्ष्यारूढस्सृजति नियमादस्य सर्वं हि यत्तत् सर्वज्ञत्वं त्रिभुवन सृजा यत्र सूत्रं न किञ्चित् ॥ 6॥ चारूद्रेके रजसि जगतां जन्मसत्वे प्रकृष्टे यात्रां भूयस्तमसि बहुले बिभ्रतस्संहृतिं च । ब्रह्माद्यैतत्प्रकृतिगहनं स्तम्भपर्यन्तमासीत् क्रीडावस्तु त्रिनयन मनोवृत्तिमात्रानुगं ते ॥ 7॥ कृत्तिश्चित्रा निवसनपदे कल्पिता पौण्डरीको वासागारं पितृवनभुवं वाहनं कश्चिदुक्षा । एवं प्राहुः प्रलघुहृदया यद्यपि स्वार्थपोषं त्वां प्रत्येकं ध्वनति भगवन्नीश इत्येष शब्दः ॥ 8॥ क्लृप्ताकल्पः किमयमशिवैरस्थिमुख्यैः पदार्थैः कस्स्यादस्य स्तनकलशयोर्भारनम्रा भवानी । बाणौ खड्गः परशुरिदमप्यक्षसूत्रं किमस्येत् या चक्षाणो हर कृतवियामस्तु हास्यैकवेद्यः ॥ 9॥ यत्कापालव्रतमपि महद् पृष्टमेकान्तघोरं मुक्तेरध्वा स पुनरमलः पावनः किं न जातः । दाक्षायण्यां प्रियतमतया वर्तते योगमाया सा स्याद्धत्ते मिथुनचरितं वृद्धिमूलं प्रजानाम् ॥ 10॥ कश्चिन्मर्त्यः क्रतुकृशतनुर्नीलकण्ठ त्वया चेद् दृष्टिस्निग्धस्स पुनरमरस्त्रीभुजग्राह्यकण्ठः । अप्यारूढस्सुपरिवृतं स्थानमाखण्डलीयं त्वं चेत्क्रुद्धस्स पतति निरालम्बनो ध्वान्तजाले ॥ 11॥ शश्वद्बाल्यं शरवणभवं षण्मुखं द्वादशाक्षं तेजो यत्ते कनकनलिनीपद्मपत्रावदातम् । विस्मार्यन्ते सुरयुवतयस्तेन सेन्द्रावरोधा दैत्येन्द्राणामसुरजयिनां बन्धनागारवासम् ॥ 12॥ वेगाकृष्टग्रहरविशशिव्यश्नुवानं दिगन्तात् न्यक्कुर्वाणं प्रलयपयसामूर्मिभङ्गावलेपम् । मुक्ताकारं हर तव जटाबद्धसंस्पर्शि सद्यो जज्ञे चूडा कुसुमसुभगं वारि भागीरथीयम् ॥ 13॥ कल्माषस्ते मरकतशिलाभङ्गकान्तिर्न कण्ठे न व्याचष्टे भुवनविषयीं त्वत्प्रसादप्रवृत्तिम् । वारां गर्भस्य हि विषमयो मन्दरक्षोभजन्मा नैवं रुद्धो यदि न भवति स्थावरं जङ्गमं वा ॥ 14॥ सन्धायास्त्रं धनुषि नियमोन्मायि सम्मोहनाख्यं पार्श्वे तिष्ठन् गिरिशसदृशे पञ्चबाणो मुहूर्तम् । तस्मादूर्ध्वं दहनपरिधौ राषदृष्टिप्रसूते रक्ताशोकस्तवकित इव प्रान्तधूमद्विरेफः ॥ 15॥ लङ्कानाथं लवणजलधिस्थूलवेलोर्मिदीर्घैः कैलासं ते निलयनगरीं बाहुभिः कम्पयन्तम् । आक्रोशद्भिर्वमितरुधिरैराननैराप्लुताक्षै\- रापातालानयदलसाबद्धमङ्गुष्ठकर्म ॥ 16॥ ऐश्वर्यं तेऽप्यनृणतपतन्नेकमूर्धावशेषः पादद्वन्द्वं दशमुखशिरः पुण्डरीकोपहारः । येनैवासावधिगतफलो राक्षसश्रीविधेय\- श्चक्रे देवासुरपरिषदो लोकपालैकशत्रुः ॥ 17॥ भक्तिर्बाणासुरमपि भयत्पादपद्य स्पृशन्तं स्थानं चन्द्राभरण गमयामास लोकस्य मूर्ध्नि । नह्यस्यापि भ्रुकुटिनयनादग्निदंष्ट्राकरालं द्रष्टुं कश्चिद्वदनमशकद्देवदैत्येश्वरेषु ॥ 18॥ पादन्यासान्नमति वसुधा पन्नगस्कन्धलग्ना बाहुक्षेपाद् ग्रहगणयुतं घूर्णते मेघवृन्दम् । उत्साद्यन्ते क्षणमिव दिशो हुङ्कृतेनातिमात्रं भिन्नावस्थं भवति भुवनं त्वय्युपक्रान्तवृत्ते ॥ 19॥ नोर्ध्वं गम्यं सरसिजभुवो नाप्यधश्शार्ङ्गपाणे\- रासीदन्यस्तव हुतवहस्तम्भमूर्त्या स्थितस्य । भूयस्ताभ्यामुपरि लघुना विस्मयेन स्तुवद्भ्यां कण्ठे कालं कपिलनयनं रूपमाविर्बभूव ॥ 20॥ श्लाध्यां दृष्टिं दुहितरि गिरेर्न्यस्य चापोर्ध्वकोट्यां कृत्वा बाहुं त्रिपुरविजयानन्तरं ते स्थितस्य । मन्दाराणां मधुरसुरभयो वृष्टयः पेतुरार्द्राः स्वर्गोद्यानभ्रमरवनितादत्तदीर्घानुयाताः ॥ 21॥ उद्धृत्यैकं नयनमरुणं स्निग्धतारापरागं पूर्णेधाद्यः परमसुलभे दुष्कराणां सहस्रे । चक्रं भेजे दहनजटिलं दक्षिणं तस्य हस्तं बालस्येव द्यूतिवलयितं मण्डलं भास्करस्य ॥ 22॥ विष्णुश्चक्रे करतलगते विष्टपानां त्रयाणां दत्ताश्वासो दनुसुतशिरश्छेददीक्षां बबन्ध । प्रत्यासन्नं तदपि नयनं पुण्डरीकातुकारि श्लाघ्या भक्तिस्त्रिनयन भवत्यर्पिता किं न सूते ॥ 23॥ सव्ये शूलं त्रिशिखरमपरे दोष्णि भिक्षाकपालं सोमो मुग्धश्शिरसि भुजगः कश्चिदंशोत्तरीयः । कोऽयं वेषस्त्रिनयन कुतो दृष्ट इत्यद्रिकन्या प्रायेण त्वां हसति भगवन् प्रेमनिर्यन्त्रितात्मा ॥ 24॥ आर्द्रं नागाजिनमवयवग्रन्थिमद्बिभ्रदंसे रूपं प्रावृड्घनरुचिमहाभैरवं दर्शयित्वा । पश्यन् गौरीं भयचलकरालम्बितस्कन्धहस्तां मन्ये प्रीत्या दृढ इति भवान् वज्रदेहेऽपि जातः ॥ 25॥ व्यालाकल्पा विषमनयना विद्रुमाताम्रभासो जायामिश्रा जटिलशिरश्चन्द्ररेखावतंसाः । नित्यानन्दा नियतललिताः स्निग्धकल्माषकण्ठाः देवा रुद्रा धृतपरशवस्ते भविष्यन्ति भक्ताः ॥ 26॥ मन्त्राभ्यासो नियमविधयस्तीर्थयात्रानुरोधो ग्रामे भिक्षाचरणमुटजे बीजवृत्तिर्वने वा इत्यायासे महति रमतामप्रगल्भः फलार्थे स्मृत्येवाहं तवचरणयोर्निर्वृतिं साधयामि ॥ 27॥ आस्तां तावत्स्नपनमुपरिक्षीरधाराप्रवाहैः स्नेहाभ्यङ्गो भवनकरणं गन्धपुष्पार्पणं वा । यस्ते कश्चित्किरति कुसुमान्युद्दिशन् पादपीठं भूयो नैव भ्रमति जननीगर्भकारागृहेषु ॥ 28॥ शुक्ताकारं मुनिभिरनिशं चेतसि ध्यायमानं मुक्तागीरं शिरसिजटिले जाह्नवीमुद्वहन्तम् । नानाकारं नवशशिकलाशेखरं नागहारं नारीमिश्रं धृतनरशिरोमाल्यमीशं नमामि ॥ 29॥ तिर्यग्योनौ त्रिदशनिलये मानुषे राक्षसे वा यक्षावासे विषधरपुरे देव विद्याधरे वा । यस्मिन् कस्मिन्सुकृतनिलये जन्मनि श्रेयसो वा भूयाद्युष्मच्चरणकमलध्यायिनी चित्तवृत्तिः ॥ 30॥ वन्दे रुद्रं वरदममलं दण्डिनं मुण्डधारिं दिव्यज्ञानं त्रिपुरदहनं शङ्करं शूलपाणिम् । तेजोराशिं त्रिभुवनगुरुं तीर्थमौलिं त्रिनेत्रं कैलासस्थं धनपतिसखं पार्वतीनाथमीशम् ॥ 31॥ योगी भोगी विषभुगमृतभृक् शस्त्रपाणिस्तपस्वी शान्तः क्रूरः शमितविषयः शैलकन्यासहायः । भिक्षावृत्तिस्त्रिभुवनपतिः शुद्धिमानस्थिमाली शक्यो ज्ञातुं कथमिव शिव त्वं विरुद्धस्वभावः ॥ 32॥ उपदिशति यदुच्चैर्ज्योतिराम्नायविद्यां परम परमदूरं दूरमाद्यन्तशून्याम् । त्रिपुरजयिनी तस्मिन् देवदेवे निविष्टां भगवति परिवर्तोन्मादिनी भक्तिरस्तु ॥ 33॥ इति विरचितमेतच्चारुचन्द्रार्धमौले\- र्ललितपदमुदारं दण्डिना पण्डितेन । स्तवनमवनकामेनात्मनोऽनामयाख्यं भवति विगतरोगी जन्तुरेतज्जपेन ॥ 34॥ स्तोत्रं सम्यक्परमविदुषा दण्डिनां वाच्यवृत्तान् मन्दाक्रान्तान् त्रिभुवनगुरोः पार्वतीवल्लभस्य । कृत्वा स्तोत्रं यदि सुभगमाप्नोति नित्यं हि पुण्यं तेन व्याधिं हर हर नृणां स्तोत्रपाठेन सत्यम् ॥ 35॥ इति दण्डिविरचितमनामयस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}