अर्धनारीश्वरस्तोत्रम् ३

अर्धनारीश्वरस्तोत्रम् ३

ब्रह्मोवाच - जय देव महादेव जयेश्वर महेश्वर । जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥ १॥ जय प्रकृतिकल्याणि जय प्रकृतिनायिके । जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ २॥ जयामोघमहामाय जयामोघमनोरथ । जयामोघमहालील जयामोघमहाबल ॥ ३॥ जय विश्वजगन्मातर्जय विश्वजगन्मये । जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ ४॥ जय शाश्वतिकैश्वर्ये जय शाश्वतिकालय । जय शाश्वतिकाकार जयशाश्वतिकानुग ॥ ५॥ जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि । जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ ६॥ जयावलोकनायत्तजगत्कारणबृंहण । var जयावलोकनोत्कृष्ट जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तमौक्तिक ॥ ७॥ जय देवाद्यविज्ञेयस्वात्मसूक्ष्मदृशोज्ज्वले । जय स्थूलात्मशक्त्येशेजय व्याप्तचराचरे ॥ ८॥ var स्थूलात्मशक्त्यंशव्याप्तविश्वचराचरे जय नामैकविन्यस्तविश्वतत्त्वसमुच्चय । जयासुरशिरोनिष्ठश्रेष्ठानुगकदम्बक ॥ ९॥ जयोपाश्रितसंरक्षां संविधानपटीयसी । जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ॥ १०॥ जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भिणे । जय विश्वबहिर्भूत निरस्तपरवैभव ॥ ११॥ जय प्रणीतपञ्चार्थप्रयोगपरमामृत । जय पञ्चार्थविज्ञानसुधास्तोत्रस्वरूपिणे ॥ १२॥ var सुखस्रोतःस्वरूपिणे जयति घोरसंसारमहारोगभिषग्वर । जयानादिमलाज्ञानतमःपटलचन्द्रिके ॥ १३॥ जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि । जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ॥ १४॥ जय प्रथमसर्वज्ञ जय सर्वप्रबोधिक । var प्रमथसर्वज्ञ जय प्रचुरदिव्याङ्ग जय प्रार्थितदायिनि ॥ १५॥ क्व देव ते परं धाम क्व च तुच्छं च नो वचः । तथापि भगवन् भक्त्या प्रलपन्तं क्षमस्व माम् ॥ १६॥ विज्ञाप्यैवंविधैः सूक्तैर्विश्वकर्मा चतुर्मुखः । नमश्चकार रुद्राय रुद्राण्यै च मुहुर्मुहुः ॥ १७॥ इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् । अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ॥ १८॥ य इदं कीर्तयेद्भक्त्या यस्य कस्यापि शिक्षया । var शुचिस्तद्गतमानसः । महत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ॥ १९॥ सकलभुवनभूतभावनाभ्यां जननविनाशविहीनविग्रहाभ्याम् । नरवरयुवतीवपुर्धराभ्यां सततमहं प्रणतोऽस्मि शङ्कराभ्याम् ॥ २०॥ ॥ इति श्रीशैवे महापुराणे वायवीयसंहितायां पूर्वभागे शिवशिवास्तुतिवर्णनं नाम पञ्चदशाध्याये अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥ NA
% Text title            : ardhanArIshvarastotram 3
% File name             : ardhanArIshvarastotram3.itx
% itxtitle              : ardhanArIshvarastotram 3 shivashivAstutiH (shivapurANAntargatam jaya deva mahAdeva)
% engtitle              : ardhanArIshvarastotram 3
% Category              : shiva, devii, pArvatI, devI
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description-comments  : Shivamahapurana VayaviyasamhitA pUrvabhAga shivashivAstutivarNanaM adhyAya 15
% Indexextra            : (shivamahApurANa)
% Latest update         : August 26, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org