% Text title : Arunachala Pancharatnam with Varttika % File name : aruNAchalapancharatnavArttikam.itx % Category : pancharatna, shiva, ramaNa-maharShi % Location : doc\_shiva % Author : Shri Ramana Maharshi; varttikam by K.Lakshmana Sharma('WHO') % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : Hymn of 5 verses, with commentary. Ramanashrama publication % Acknowledge-Permission: Sri V.S. Ramanan, President, Sri Ramanasramam sriramanamaharshi.org % Latest update : June 13, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Arunachala Pancharatna Varttikam ..}## \itxtitle{.. aruNAchalapa~ncharatnavArttikam ..}##\endtitles ## ma~Ngalam sachchinmAtrasvabhAvAya nityamuktAya shambhave | ramaNAyAtmanAthAya namo bhagavate sadA || 1|| granthAvataraNam tenAruNAchalAkhyasya svasvarUpasya pa~nchabhiH | shlokaiH kR^itA nutistasyAH kriyate laghuvArttikam || 2|| mANDUkyoditamadvaitaM turyAkhyaM niShprapa~nchakam | sasAdhanaM stutAvasyAmAtmatattvaM prapa~nchyate || 3|| prAmANyaM yujyate hyasya yato vaktyatra sadguruH | nityAnubhUtamAtmIyaM tattvaM shivamanAmayam || 4|| vedena guruvAkyAnAM prAmANyaM manyatAM janaH | manyAmahe tu vedAnAM prAmANyaM guruvAkyataH || 5|| svasvarUpe turIyAkhye sthito yassa bhavedguruH | upadeshastadIyo yassA syAdupaniShatparA || 6|| vihAya prAyasho vAdAn prAmANyAdvachasAM guroH | siddhAntA eva sa~NgR^ihya dIyante hyatra vArttike || 7|| prathamashlokaH karuNApUrNasudhAbdhe kabalitaghanavishvarUpa kiraNAvalyA | aruNAchalaparamAtma\- nnaruNo bhava chittaka~njasuvikAsAya || ## karuna - grace; apurna - overflowing fullness; sudha - ambrosia; abdhe - O ocean; kabalita - is swallowed; ghana - solid; viœva - universe; rupa - form; kirana - rays; avalya by series; arunachala - O Arunachala; paramatman - supreme spirit, supreme self; arunah - sun; 5bhava - be; chitta - mind; kañja - lotus; su - good, auspicious, well (i.e. complete or full); vikasaya - for the blossoming. O ocean of ambrosia, the overflowing fullness of grace! O Arunachala, supreme spirit, by [whose] series of rays the solid form of the universe is swallowed! Be the sun for the complete blossoming of [my] mind-lotus. ## prathamashlokasyAnuvAdaH kR^ipAsudhAmbudhe.aruNAchala prabodhabhAskara svachitsvarUpatejasA nigIrNasarvalokaka | hR^idambujAtakoshakapraphullatAvidhAyinIM prabhAM nijAM prasArya bhostamo vinAshayAntaram || ## O Sea of the Nectar of Grace, Arunachala, Sun of Pure Consciousness swallowing up (like darkness) all the worlds by your Light of Consciousness, destroy the darkness within by spreading Thy Light which makes the bud of the Heart-lotus full-blown. ## vArttikam hR^idambhojavikAsAya prathame prArthyate shubhA | tatkR^ipAsvIyabhaktAnAM tatsvarUpatvasiddhaye | atraiva niShprapa~nchatvaM dishyate cha parAtmanaH || 8|| ahamityakhilasyAntarbhAnaM yat paramAtmanaH | karuNetyuchyate saiva nAdvaite vikriyA yataH || 9|| karuNAyAH svarUpatvamiShTaM na guNatA vibhoH | uchyate nirguNatvaM hi vedAntaiH paramAtmanaH || 10|| tayA gR^ihItA ye bhaktAH premiNo vA vichAriNaH | svarUpAnubhavasteShAM dhruvo hyaj~nAnanAshataH || 11|| niShprapa~nchakamadvaitaM turyaM satyamiti sphuTam | jagatkabalanasyoktyA pUrvArdhe guruNochyate || 12|| adhiShThAnatayA tasya vishvasyAropitatvataH | satyatvamasti tasyaiva na tu vishvasya karhichit || 13|| kurute hyasadevAsat karuNA paramAtmanaH | nAnyat ki~nchana kartavyaM satya AtmA sa eva hi || 14|| saMvidbhAnurasAvAtmA yadbhAsA mAyikaM jagat | nIyate nAshamatyantaM tamo bhAsA yathA raveH || 15|| asadeva tamo yadvat satyavadgR^ihyate.abudhaiH | asatyaiva tathA mAyA sakAryA satyavanmatA || 16|| yathA.asattvAt tamo bhAsA kabalIkriyate raveH | sakAryA cha tathA mAyA kabalIkriyate chitA || 17|| sa eva shiShyate turye chidAnando.advitIyakaH | na jIvo na jagat ki~nchit taddvayaM cha mR^iShA kila || 18|| dvitIyashlokaH tvayyaruNAchala sarvaM bhUtvA sthitvA pralInametachchitram | hR^idyahamityAtmatayA nR^ityasi bhoste vadanti hR^idayaM nAma || ## tvayi - in you; arunachala - O Arunachala; sarvam - all; bhutva - having come into existence; sthitva - having been sustained; pralinam - is destroyed; etat - this; chitram - picture; hridi – in the heart; aham - 'I'; iti - as; atmataya - as self, as spirit; nrityasi - you dance; bhoh - O [a form of address, linked to the word 'arunachala' in the first line]; te - to you; vadanti - they say; hridayam - heart; nama - name. O Arunachala! In you all this picture comes into existence, is sustained, and is destroyed. You dance in the heart as self (or spirit) as 'I', [and hence] they say 'heart' is name to you. ## dvitIyashlokAnuvAdaH udeti vartate pralIyate.akhilaM jagachchalaM tvayi prakAshavatpaTe yathaiva chitrasantatiH | ahantayA.a.atmarUpato.api nR^ityasi svayaM hR^idi vadantyato hR^idAkhyakaM bhavantamekakaM param|| ## In Thee arises, remains and vanishes all this moving world like a succession of the pictures on a lighted screen. Thou also dancest in the Heart as the Real Self as 'I'. Therefore, (the wise) speak of Thee, the One Supreme Being, as having the name "Heart". ## vArttikam bahavaH pratibadhyante manvAnAH sadidaM jagat | AtmanAshapadaM kechididaM matvA cha bibhyati | sha~NkAdvayanirAsAya dvitIyashloka IritaH || 19|| taTasthalakShaNaM chAtra dishyate paramAtmanaH | svarUpalakShaNaM chApi shuddhaM bhaktivivR^iddhaye || 20|| svataH satyaM jaganmatvA tasyAdhiShThAnamavyayam | na pashyatyavivekIti tattattvamupadishyate || 21|| jIveshau viShayAshcheti tritayaM jagadAkhyakam | AropitamidaM sarvamadhiShThAne chidAtmani || 22|| svarUpaM jagataH satyaM sachchidAtmaiva kevalaH | ato.anveSheNa labdhavyo vihAyedaM sa eva hi || 23|| dR^ishyate jagadityetat tatsattAM naiva sAdhayet | adhiShThAnaM kimapyastItyetadeva hi sAdhitam || 24|| pratIyate yathA yadyat tat tathetyapramANakam | vaij~nAnikajanaishchApi spaShTametannirUpitam || 25|| bahirmukhatayA te tu bhedaj~nAnaparAyaNAH | na svaM veditumichChanti j~nAnaM teShAmato mR^iShA || 26|| sAkShAtkR^itamadhiShThAnaM jagato yena bodhataH | pramANIkR^itya tadvAkyaM tathA niShThAM labhemahi || 27|| adhiShThAnasadadvaitaM nirvisheShaM niraMshakam | jagadrUpatayA bhAti manovyApAramAtrataH || 28|| mana eva svayaM mAyA yA.anyathA kurute param | j~nAyatAM tadidaM spaShTaM suptau jagadabhAnataH || 29|| udeti vartate tasmin lIyate chAkhilaM yataH | sa evAtmA tataH sarvaM jIveshau viShayA api || 30|| mAyAkAryamidaM yasmAt kevalo.asAvavikriyaH | nAnena bAdhyate ki~nchit paTashchitrAgninA yathA || 31|| tadAbhAsamayaM chedaM sa eva paramArthataH | yadevAdyantayoretanmadhye chedaM tadeva hi || 32|| vishvaM vivekadR^iShTyaivaM svAtmani pravilApayet | pravilApanadR^iShTyA hi svAnveShaNakShamaM manaH || 33|| svAnveShaNasya chAtraiva prakAra upadishyate | tena svarUpe.avasthAnaM jagadbhramavinAshataH || 34|| taTasthalakShaNaM diShTamevaM tasya parAtmanaH | svarUpalakShaNaM tvatra sUchitaM chopalakShyate || 35|| svarUpaM tat sphuTIkurvan shivasya paramAtmanaH | tasyaivAtmatvamasmAkaM darshayatyatishobhanam || 36|| AtmatvenAkhilasyAntarahamityanishaM svayam | bhAtyasau nAnya AtmA.asti svarUpaM tadidaM vibhoH || 37|| nR^ityasIti padenAtra diShTA.a.anandasvarUpatA | AtmabhUtasya turyasya tadasaMsAritA.a.atmanaH || 38|| svayaiva mAyayA devo vimohita iva svayam | bhramatIvAtra saMsAre mAyA.asau na tu vidyate || 39|| arthAdvyAvartanaM chApi dehAdInAmanAtmanAm | kR^itamevetyatasteShu jahyAdAtmatvabhAvanAm || 40|| sarve vayaM sa eva smo na dehA nApi dehinaH | nAj~nAnaM na cha saMsAra ityeShA paramArthatA || 41|| manaH kalpayate dehAn jIvAMshcha viShayAnaho | jAgratyapi yathA svapne mAyaiShA mana eva hi || 42|| shuddhachidrUpa Atmaiva satyo nAnyastataH shivaH | eSha vedAntasiddhAnta uktaH svIyAnubhUtitaH || 43|| preShTha Atmaiva sarveShAM tadarthamitarat priyam | ata AnandarUpatvamAtmano gamyate sphuTam || 44|| tadAnandakaNA eva hyAnandA laukikAH smR^itAH | AtmalAbhasamo nAstItyata evochyate budhaiH || 45|| bahirmukhatvahAnAya dishyate hR^idi tatsthitiH | antarmukhatayA hyeva sAdhane sampravartanam || 46|| paramArthatayA tveSha paramo hR^idayaM svayam | sarvAdhArasya satyasya mithyaivAdhArakalpanA || 47|| tR^itIyashlokaH ahamiti kuta AyAtI\- tyanviShyAntaH praviShTayA.atyamaladhiyA | avagamya svaM rUpaM shAmyatyaruNAchala tvayi nadIvAbdhau|| ## aham - 'I'; iti - as; kutah - from where; ayati - does it come; iti - thus; anvishya – having sought; antah - within; pravishtaya - having entered; ati - very; amala - blemishless; dhiya – by mind; avagamya - having known; svam - one's own; rupam - form; œamyati - becomes still; arunachala - O Arunachala; tvayi - in you; nadi - river; iva - like; abdhau - in the ocean. O Arunachala! By a very blemishless mind having sought thus, "From where does it 7come as 'I'?", having entered within, and having known one's own form, one becomes still in you, like a river in the ocean. ## tR^itIyashlokasyAnuvAdaH udetyahaM kutassa eSha ityatIva shuddhayA dhiyA hR^idi praviShTayA vimR^igya tattvamAtmanaH | avaiti chechchidAtmakaM bhavantamAtmarUpato nadIva sa~NgatA.ambudhiM tvayi prashAntimeti dhIH|| ## Searching for the Truth of oneself, with the exceedingly pure mind diving into the Heart to find "Whence arises this I", if one has the Experience of Thee as the Self who is Pure Consciousness, then the mind becomes forever still in Thee like the river that has joined the ocean. ## vArttikam j~nAtvaivamAtmalAbhAya yatamAnasya siddhaye | R^ijumArgastR^itIyena vispaShTamupadishyate || 48|| AbhAsamAtro jIvo.ayaM chijjaDagranthirUpakaH | tachchidaMshanidAnaM tu bhavatyAtmA paraH svayam || 49|| hitvA jaDAMshaM dehAdi shiShTAM chaitanyarUpiNIm | shuddhAhantAM samAdAya tanmUlaM svaM gaveShayet || 50|| nimajjet salile labdhuM magnaM vastu yathA tathA | ahantAmUlamanviShyan nimajjet sAdhako hR^idi || 51|| svAmino gandhamAdAya yathA shvA taM gaveShayet | shuddhAhantAM tathA.a.adAya dhIH svamUlaM gaveShayet || 52|| gaveShaNe sthirIbhUtaM mano vishati hR^idguhAm | tadA bhAyAt svabhAsA.a.atmA shAmyedapi mano.antataH || 53|| manonAshAdapArthakyaM svataH siddhaM prakAshate | manaHkR^ito hi bhedo.ayaM dvayorbrahmAtmanoriha || 54|| idamanveShaNAt svasya tattvasya hR^idi majjanam | sAdhanaM paramaM muktervichAra iti chochyate || 55|| atyantyaikyamanAvR^ittiM darshayiShyannato guruH | nadIM dR^iShTAntayatyabdhiM gatvA tadrUpatAM gatAm || 56|| AtmAnubhUtireShaiva muktirityabhidhIyate | satyA sthitiH paraM dhAma kaivalyaM sahajA sthitiH || 57|| svaj~nAnamamR^itatvaM cha maunaM nirbhayatetyuta | sthitimetAM parAM turyAM shaMsanti bahudhA budhAH || 58|| AtmA tu j~neyatAM naiti turye j~nAtA.api nAsti hi | j~nAnAj~nAnavinirmukta AtmA j~nAnasvarUpakaH || 59|| j~neyaj~nAtR^ivihino.asAvAtmA bhavati kevalaH | anAtmanyAtmadhInAshaH svAtmaj~nAnamitIryate || 60|| naShTaM yasya vichAreNa mano hR^idi nimajjanAt | Atmaiva sa hi nAtmaj~no brahmaiva brahmavinnahi || 61|| brahmabrahmaj~nayorbhedaM manvAnaH pAramArthikam | mithyAgraheNa tenaiva pratibadhyeta sAdhakaH || 62|| j~nAnAdvimuktirityukterj~nAnamityartha eva hi | na j~nAnaM kAraNaM muktermuktirj~nAnaphalaM cha na || 63|| AtmanaH sahajA muktiH svarUpaM j~nAnamAtmanaH | sa muktirnityasiddhaiva svayameva svakAraNam | vyAvahArikadR^iShTyA tu j~nAnAnmuktiritIryate || 64|| na vaktuM nApi mantuM vA shakyametat paraM padam | maunavyAkhyAnanirdeshyaM vedyaM cha svAnubhUtitaH || 65|| na vaktA na cha mantA vA tatra kashchana shiShyate | ata etat padaM turyaM maunamityabhidhIyate || 66|| vAcho.api manasA sAkaM nivartante yato.advayAt | anubhUya tamAnandaM na bibheti kutashchana || 67|| yatrAsti bhedavij~nAnaM nAbhItistatra karhichit | iti cha shrUyate yasmAt turyamevAbhayaM padam || 68|| svasvarUpaparij~nAnAt kathamaikyaM parAtmanA | iti prashno nirAdhAra aikyaM svAbhAvikaM yataH || 69|| atroktena vichAreNa labhyaiShA paramA gatiH | nAnyathA labhyate seyamiti vedAntanirNayaH || 70|| iha diShTaH sa evArtho nadIdR^iShTAntayojanAt | anyatrAnekadhA chApi spaShTaM bhagavatA satAm || 71|| nopAsanena yogena puNyairvA.api cha karmabhiH | labhyetedaM padaM turyamityevaM cha pradarshitam || 72|| mithyeyaM jIvatA yAvanna lupyeta vichAraNAt | tAvat saMsAranirmokSho na bhavet kila dehinAm || 73|| jIvatvamAdimo dharmaH kartR^itvAdyAstadAshrayAH | jIvatA.a.aropitA pUrvaM kartR^itvAdyAstataH param | jIvatvanAshe sarveShAM nAsho.ataH sahajA sthitiH || 74|| sarvadharmaparityAgo yo gItAsu vidhIyate | kartR^itvAdikahAnaM sa jIvatvatyAgapUrvakam || 75|| sarvadharmaparityAgo jIvatvatyAga eva hi | atyAge jIvatAyAstu tyakto dharmo na kashchana || 76|| ityaupaniShadaM svAsthyaM paramaM padamavyayam | atropadiShTaM draShTavyamadvaitaM turyanAmakam || 77|| R^ijumArgamimaM hitvA charantyanyapathA tu ye | kAlena paramaM dhAma yAnti te hR^innimajjanAt || 78|| chaturthashlokaH tyaktvA viShayaM bAhyaM ruddhaprANena ruddhamanasA.antastvAm | dhyAyanpashyati yogI dIdhitimaruNAchala tvayi mahIyaM te|| 4|| ## tyaktva - having given up; vishayam - objects; bahyam - external; ruddha - restrained; pranena - by the breath; ruddha - restrained; manasa - by the mind; antah - within; tvam - you; dhyayan - having meditated; paœyati - sees; yogi - yogi; didhitim - light; arunachala – O Arunachala; tvayi - in you; mahiyam - are exalted; te - they. O Arunachala! Having given up external objects and having meditated upon you within by a mind restrained by the restrained breath, the yogi sees the light. They are exalted in you. ## chaturthashlokasyAnuvAdaH vihAya bAhyavastu vAyurodhanAnmano haThA\- nnirudhya yogagassmaran bhavantameva sarvadA | mahimni lInadhIH prabhe kShaNena modate bhR^ishaM athotthitassa vAsanena chetasA tu saMsaret|| ## Giving up external objects and quelling the mind by force - by stilling of the breath - and ever meditating on Thee, the Yogi, with his mind merged in Thy Glory, sees the Light (of Consciousness) and is very happy for the time being. But, getting out (of the State) with the mind and it's Vasanas (tendencies toward the world), he returns to Relativity. ## vArttikam shiShyete yatamAnau dvau yogI premI parAtmani | chaturthe yoginaM vakti premiNaM pa~nchame guruH || 79|| tatra yogI haThAdrud.hdhvA prANAyAmena mAnasam | chijjyotirvIkShaNaM labdhvA tadAnIM modate bhR^isham || 80|| manorodho haThAt siddho na sthiro bhavitA kvachit | lInameva manastiShThet savAsanamathodiyAt || 81|| manonAshena muktirhi na layena kadAchana | lInaM hi punarAyAti naShTaM naivodiyAt punaH | anAshAnmanaso yogI jIvatvaM na jahAti hi || 82|| sphuTIkartumimaM bhedaM manaso layanAshayoH | gururvakti purAvR^ittAM kathAM kasyApi yoginaH || 83|| samAdhervyutthito yogI pipAsArditamAnasaH | shiShyamAdishya tIrthAya samAdhiM prAvishat punaH || 84|| yayuH shatAni varShANAM vyutthito.abhUt tataH param | jalAthapreShitaM shiShyaM vegenAtha smaraMstadA | uvAchochchaishcha bhostIrthaM kimAnItaM tvayetyasau || 85|| pipAsAvAsanAyuktaM mano lInaM hyabhUchchiram | udiyAya cha vegena samAdhervyutthitasya hi | anAshAnmanaso hyevaM vegena smR^itirudgatA || 86|| mahimni ramate yogI na svarUpaM prapadyate | ityuktyA yogino bhogo dishyate na tu mokShaNam || 87|| alpamapyantaraM kR^itvA bhayametIti cha shruteH | nAbhayaM vindate yogItyayamartho nirUpitaH || 88|| vinA vivekamatroktaM svashaktyA cha haThena cha | yatamAno hi diShTo.atra na tu sarvo.api yogagaH || 89|| yAvanna sajjate so.ayaM vichAre.aha~NkR^itiM tyajan | paraM vA sharaNaM yAti tAvannAyaM vimuchyate || 90|| pa~nchamashlokaH tvayyarpitamanasA tvAM pashyansarvaM tavAkR^ititayA satatam | bhajate.ananyaprItyA sa jayataruNAchala tvayi sukhe magnaH || 5|| ## tvayi - in you; arpita - surrendered; manasa - by mind; tvam - you; paœyan - seeing; sarvam - all, everything; tava - your; akrititaya - as form; satatam - always; bhajate - who worships; ananya - otherless; pritya - by love; sah - he; jayati - triumphs; arunachala - O Arunachala; tvayi - in you; sukhe - in bliss; magnah - having drowned O Arunachala! Seeing you by mind surrendered in you, he who by otherless love always worships everything as your form, triumphs having drowned in bliss in you. ## pa~nchashlokasyAnuvAdaH tvadarpitena chetasA.anuraktamAnasastvayi tvadAkRRititvato.akhilaM jagatsamIkShya sarvadA | ananyabhaktiyogato bhajansukhAmbudhau tvayi nimagnadhIrjayatyasau sa uttamo hi yogiShu || ## He that loves Thee, having his mind absorbed in Thee, ever seeing all the world as forms of Thee, and cherishing Thee with undivided love, excels (all other yogis), being merged in Thee, the Sea of Bliss. He is indeed the best of yogis. ## vArttikam ato vishiShyate premI tadarpitamanAH sadA | vismR^itya svaM cha tatpremNA vIkShate tanmayaM jagat || 91|| ##"## yo mAM pashyati sarvatra sarvaM cha mayi pashyati | tasyAhaM na praNashyAmi sa cha me na praNashyati ##"## || 92|| ##"## yoginAmapi sarveShAM madgatenAntarAtmanA | shraddhAvAn bhajate yo mAM sa me yuktatamo mataH ##"##|| iti gItAsu sandiShTaM pAramyaM premiNaH kila || 93|| pashyaMstaM sa sadA preShThaM tadAnande nimagnadhIH | muktaprAyo hyasau kAlAnmuktimAtyantikIM vrajet || 94|| bhaktiyogena labhyeta parasmin prema shobhanam | uktA bhAgavate bhaktirnavadhA shravaNAdikA | prapattirnavamA tattu parasmai svanivedanam || 95|| ##"## daivI hyeShA guNamayI mama mAyA duratyayA | mAmeva ye prapadyante mAyAmetAM taranti te ##"##|| ityupAyaH prapattirhi mAyAmokShAya dishyate || 96|| mAyayA viShayeShveva prItiH sa~njAyate nR^iNAm | prapanno mAyayA muktaH parasmin premavAn bhavet || 97|| ataH parasmin kartavyA bhaktiH paramashobhanA | Atmatvena pR^ithaktvena katha~nchit paramaM bhajet || 98|| bhajanAt premNi sa~njAte pArthakyaM sraMsate chirAt | abhedaH shiShyate satya evaM bhaktaH kR^itI bhavet || 99|| premavA~njayatItyuktyA yogibhyo.asau vishiShyate | ato vichAre no cheddhIrichChet premNA.a.aptumIshvaram || 100|| stotrasamudAyArthaH ##"## na hi j~nAnena sadR^ishaM pavitramiha vidyate ##"## | iti pUrvoktamevArthamiva darshayati svayam || 101|| vR^iddha ityuchyate j~nAnI premI bAla itIryate | aha~NkAraparItAtmA yogI prokto yuveti cha || 102|| atra yauvanamevAdyaM tato bAlatvavR^iddhate | sAha~NkAratvamevAdau niraha~NkAratA parA | yogAdbhaktistataH prema tato j~nAnamiti kramaH || 103|| uttamo bhavati j~nAnI nikR^iShTo yogatatparaH | madhyamo bhavati premI teShAmevaM bhidA matA || 104|| mokShakAraNasAmagryAM bhaktireva garIyasI | bhaktiprakAre sarvasmin vichAraH paramottamaH || 105|| vichAreNAnnatAM yAti paramasya svayaM hR^idi | vichArI paramo bhakto j~nAtvaivaM svaM vichArayan || 106|| vichAreNaiva sampUrNaM parasmai svanivedanam | vichAreNAnnatAmetya na tato bhidyate yataH || 107|| ma~Ngalam Ishvaro gururAtmeti mUrtibhedavibhAgine | parasmai ramaNAkhyAya pa~ncharatnakR^ite namaH || 108|| iti shivam ## In another Ashram publication, there is an addition of another verse (as below) one of Ganapati Muni's disciples, Daivarata, wrote a Tamil verse and colophon in praise of the stotra. Maharshi translated this in Sanskrit. The original pancharatna was composed by Maharshi in Tamil and also translated by him into Sanskrit. ## etad ramaNa maharSherdarshanamaruNAchalasya devagirA | pa~nchakamAryAgItau ratnaM tvidamaupaniShadaM hi || iti shrI pArAsharyasya bhagavato maharSherAchArya ramaNasya darshanamaruNAchalapa~ncharatnam || ## Encoded and proofread by Sunder Hattangadi This work is published by Sri Ramanasramam www.sriramanamaharshi.org It has been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}