% Text title : Batukabhairava Ashtottarashatanama Stotram 1 % File name : baTukabhairavAShTottarashatanAmastotram.itx % Category : aShTottarashatanAma, shiva % Location : doc\_shiva % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, PSA Easwaran % Description-comments : rudra yAmale vishvasAroddhAre. See corresponding nAmAvalI % Source : Shivanama Manjari 1, page 480 % Latest update : June 23, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShrI Batukabhairava Ashtottarashatanama Stotram ..}## \itxtitle{.. श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## आपदुद्धारकबटुकभैरवस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनम् । शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ 1॥ श्रीपार्वत्युवाच \- भगवन्सर्वधर्मज्ञ सर्वशास्त्रागमादिषु । आपदुद्धारणं मन्त्रं सर्वसिद्धिकरं परम् ॥ 2॥ सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया । विशेषमतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ 3॥ अङ्गन्यासकरन्यासदेहन्याससमन्वितम् । वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥ 4॥ शङ्कर उवाच \- शृणु देवि महामन्त्रमापदुद्धारहेतुकम् । सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम् ॥ 5॥ अपस्मारादि रोगानां ज्वरादीनां विशेषतः । नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ 6॥ ग्रहरोगत्राणनां च नाशनं सुखवर्द्धनम् । स्नेहाद्वक्ष्यामि तं मन्त्रं सर्वसारमिमं प्रिये ॥ 7॥ सर्वकामार्थदं पुण्यं राज्यं भोगप्रदं नृणाम् । आपदुद्धारणमिति मन्त्रं वक्ष्याम्यशेषतः ॥ 8॥ प्रणवं पूर्वमुद्धृत्य देवी प्रणवमुद्धरेत् । बटुकायेति वै पश्चादापदुद्धारणाय च ॥ 9॥ कुरु द्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् । देवीं प्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये ॥ 10॥ मन्त्रोद्धारमिदं देवी त्रैलोक्यस्यापि दुर्लभम् । OM ह्रीं बटुकाय आपदुद्धारणाय कुरु\-कुरु बटुकाय ह्रीम् । अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ॥ 11॥ स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः । विद्रवन्त्यतिभीता वै कालरुद्रादिव द्विजाः ॥ 12॥ पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् । अग्निचौरभयं तस्य ग्रहराजभयं तथा ॥ 13॥ न च मारिभयं किञ्चित्सर्वत्रैव सुखी भवेत् । आयुरारोग्यमैश्वर्यं पुत्रपौत्रादि सम्पदः ॥ 14॥ भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् । न दारिद्र्यं न दौर्भाग्यं नापदां भयमेव च ॥ 15॥ श्रीपार्वत्युवाच \- य एष भैरवो नाम आपदुद्धारको मतः । त्वया च कथितो देव भैरवःकल्पवित्तमः ॥ 16॥ तस्य नाम सहस्राणि अयुतान्यर्बुदानि च । सारं समुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ 17॥ यानि सङ्कीर्तयन्मर्त्यः सर्वदुःखविवर्जितः । सर्वान्कामानवाप्नोति साधकःसिद्धिमेव च ॥ 18॥ ईश्वर उवाच \- शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः । आपदुद्धारकस्येदं नामाष्टशतमुत्तमम् ॥ 19॥ सर्वपापहरं पुण्यं सर्वापत्तिविनाशनम् । सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ 20॥ सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम् । आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ॥ 21॥ नामाष्टशतकस्यास्य छन्दोऽनुष्टुप् प्रकीर्तितः । बृहदारण्यको नाम ऋषिर्देवोऽथ भैरवः ॥ 22॥ लज्जाबीजं बीजमिति बटुकामेति शक्तिकम् । प्रणवः कीलकं प्रोक्तमिष्टसिद्धौ नियोजयेत् ॥ 23॥ अष्टबाहुं त्रिनयनमिति बीजं समाहितः । शक्तिः ह्रीं कीलकं शेषमिष्टसिद्धौ नियोजयेत् ॥ 24॥ OM अस्य श्रीमदापदुद्धारक-बटुकभैरवाष्टोत्तरशतनामस्तोत्रस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः। श्रीमदापदुद्धारक-बटुकभैरवो देवता । बं बीजम् । ह्रीं वटुकाय इति शक्तिः । प्रणवः कीलकम् । ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ ॥ ऋष्यादि न्यासः ॥ श्रीबृहदारण्यकऋषये नमः (शिरसि)| अनुष्टप् छन्दसे नमः (मुखे)| श्रीबटुकभैरव देवतायै नमः (हृदये)| OM बं बीजाय नमः (गुह्ये)| OM ह्रीं वटुकायेति शक्तये नमः पादयोः । OM कीलकाय नमः (नाभौ)| विनियोगाय नमः सर्वाङ्गे । ॥ इति ऋष्यादि न्यासः ॥ ॥ अथ करन्यासः ॥ OM ह्रां वां ईशानाय नमः अङ्गुष्ठाभ्यां नमः । OM ह्रीं वीं तत्पुरुषाय नमः तर्जनीभ्यां नमः । OM ह्रूं वूं अघोराय नमः मध्यमाभ्यां नमः । OM ह्रैं वैं वामदेवाय नमः अनामिकाभ्यां नमः । OM ह्रौं वौं सद्योजाताय नमः कनिष्ठिकाभ्यां वमः । OM ह्रः वः पञ्चवक्त्राय महादेवाय नमः करतलकरपृष्ठाभ्यां नमः । ॥ इति करन्यासः ॥ ॥ अथ हृदयादि न्यासः ॥ OM ह्रां वां ईशानाय नमः हृदयाय नमः । OM ह्रीं वीं तत्पुरुषाय नमः शिरसे स्वाहा । OM ह्रूं वूं अघोराय नमः शिखायै वषट् । OM ह्रैं वैं वामदेवाय नमः कवचाय हुम् । OM ह्रौं वौं सद्योजाताय नमः नेत्रत्रयाय वौषट् । OM ह्रः वः पञ्चवक्त्राय महादेवाय नमः अस्त्राय फट् । ॥ इति हृदयादि न्यासः ॥ अथ देहन्यासः । भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् । नेत्रयोर्भूतहननं सारमेयानुगं भ्रुवोः ॥ 25॥ कर्णयोर्भूतनाथं च प्रेतबाहुं कपोलयोः । नासौष्ठयोश्चैव तथा भस्माङ्गं सर्पविभूषणम् ॥ 26॥ अनादिभूतभाष्यौ च शक्तिहस्तखले न्यसेत् । स्कन्धयोर्दैत्यशमनं वाह्वोरतुलतेजसः ॥ 27॥ पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् । शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥ 28॥ उदरे च सदा तुष्टं क्षेत्रेशं पार्श्वयोस्तथा । क्षेत्रपालं पृष्ठदेशे क्षेत्रज्ञं नाभिदेशके ॥ 29॥ पापौघनाशनं कट्यां बटुकं लिङ्गदेशके । गुदे रक्षाकरं न्यस्येत्तथोर्वोर्रक्तलोचनम् ॥ 30॥ जानुनोर्घुर्घुरारावं जङ्घयो रक्तपाणिनम् । गुल्फयोः पादुकासिद्धं पादपृष्ठे सुरेश्वरम् ॥ 31॥ आपादमस्तकं चैव आपदुद्धारकं तथा । पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥ 32॥ खड्गहस्ते पश्चिमायां घण्टावादिनमुत्तरे । आग्नेय्यामग्निवर्णं च नैरृत्ये च दिगम्बरम् ॥ 33॥ वायव्यां सर्वभूतस्थमैशान्ये चाष्टसिद्धिदम् । ऊर्ध्वं खेचारिणं न्यस्य पाताले रौद्ररूपिणम् ॥ 34॥ एवं विन्यस्य स्वदेहस्य षडङ्गेषु ततो न्यसेत् । रुद्रं मुखोष्ठयोर्न्यस्य तर्जन्योश्च दिवाकरम् ॥ 35॥ शिवं मध्यमयोर्न्यस्य नासिकायां त्रिशूलिनम् । ब्रह्माणं तु कनिष्ठिक्यां स्तनयोस्त्रिपुरान्तकम् ॥ 36॥ मांसासिनं कराग्रे तु करपृष्ठे दिगम्बरम् । अथ नामाङ्गन्यासः । हृदये भूतनाथाय आदिनाथाय मूर्द्धनि ॥ 37॥ आनन्दपादपूर्वाय नाथाय च शिखासु च । सिद्धसामरनाथाय कवचं विन्यसेत्ततः ॥ 38॥ सहजानन्दनाथाय न्यसेन्नेत्रत्रयेषु च । परमानन्दनाथाय अस्त्रं चैव प्रयोजयेत् ॥ 39॥ एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् । तस्य ध्यानं प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ 40॥ शुद्धस्फटिकसङ्काशं नीलाञ्जनसमप्रभम् । अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ 41॥ दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ 42॥ दिगम्बरं कुमारीशं बटुकाख्यं महाबलम् । खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥ 43॥ डमरुं च कपोलं च वरदं भुजगं तथा । अग्निवर्णं समोपेतं सारमेयसमन्वितम् ॥ 44॥ ध्यात्वा जपेत्सुसंस्पृष्टः सर्वान्कामानवाप्नुयात् ॥ ध्यात्वा जपेत्सुसंस्पृष्टः सर्वान्कामानवाप्नुयात् ॥ मन्त्रमहार्णवे सात्त्विकध्यानम् \- वन्दे बालं स्फटिकसदृशं कुण्डलोभासिताङ्गं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ॥ दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं हस्ताग्राभ्याम्बटुकेशं शूलदण्डैर्दधानम् ॥ 1॥ मन्त्रमहार्णवे राजसध्यानम् \- उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ॥ नीलग्रीवमुदारभूषणयुतं शीतांशुखण्डोज्ज्वलं बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ 2॥ मन्त्रमहार्णवे तामसध्यानम् \- ध्यायेन्नीलाद्रिकान्तिं शशिशकलधरं मुण्डमालं महेशं दिग्वस्त्रं पिङ्गलाक्षं डमरुमथ सृणिं खड्गपाशाभयानि ॥ नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं, दिव्याकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराढ्यम् ॥ 3॥ ॥ इति ध्यानत्रयम् ॥ सात्त्विकं ध्यानमाख्यातञ्चतुर्वर्गफलप्रदम् । राजसं कार्यशुभदं तामसं शत्रुनाशनम् ॥ 1॥ ध्यात्वा जपेत्सुसंहृष्टः सर्वान्कामानवाप्नुयात् । आयुरारोग्यमैश्वर्यं सिद्ध्यर्थं विनियोजयेत् ॥ 2॥ विनियोगः OM अस्य श्रीबटुकभैरवनामाष्टशतकस्य आपदुद्धारणस्तोमन्त्रस्य, बृहदारण्यको नाम ऋषिः, श्रीबटुकभैरवो देवता, अनुष्टुप् छन्दः, ह्रीं बीजम्, बटुकायेति शक्तिः, प्रणवः कीलकं, अभीष्टतां सिद्ध्यिर्थे जपे विनियोगः ॥ ह्रीं ह्रौं नमः शिवाय इति नमस्कार मन्त्रः ॥ ॥ अथ ध्यानम् ॥ वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः । दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं हस्ताग्राभ्यां वटुकमनिशं शूलदण्डौ दधानम् ॥ करकलितकपालः कुण्डली दण्डपाणिः तरुणतिमिरनीलो व्यालयज्ञोपवीती । क्रतुसमयसपर्याविघ्नविच्छिप्तिहेतुः जयति वटुकनाथः सिद्धिदः साधकानाम् ॥ शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् । नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् । दशबाहुमथोग्रं च दिव्याम्बरपरिग्रहम् ॥ दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् । खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥ डमरुं च कपालं च वरदं भुजगं तथा । आत्मवर्णसमोपेतं सारमेयसमन्वितम् ॥ ॥ इति ध्यानम् ॥ ॥ मूलमन्त्रः ॥ OM ह्रीं बटुकायापदुद्धारणाय कुरु कुरु बटुकाय ह्रीं OM इसका जप 11 21 51 या 108 बार करे ॥ अथ स्तोत्रम् ॥ OM ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ 1॥ श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः । रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ 2॥ कङ्कालः कालशमनः कलाकाष्ठातनुः कविः । त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ 3॥ शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः । अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ 4॥ धनदोऽधनहारि च धनवान्प्रीतिवर्धनः । प्रतिभानवान् नागहारो नागकेशो व्योमकेशो कपालभृत् ॥ 5॥ नागपाशो कालः कपालमालि च कमनीयः कलानिधिः । त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत् ॥ 6॥ त्रिलोकपः त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः । बटुको बटुवेशश्च खट्वाङ्गवरधारकः ॥ 7॥ भूताध्यक्षो पशुपतिर्भिक्षुकः परिचारकः । धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ 8॥ प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः । अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ 9॥ अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः । भूधरो भुधराधीशो भूपतिर्भूधरात्मजः ॥ 10॥ कङ्कालधारी मुण्डी च आन्त्रयज्ञोपवीतवान् । ## variation ## कपालधारि मुण्डी च नागयज्ञोपवीतवान् । जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ 11॥ शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डविभूषितः । बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ 12॥ सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः । कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ॥ 13॥ जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः । सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ह्रीं ओम् ॥ 14॥ फलश्रुतिः । अष्टोत्तरशतं नाम्नां भैरवाय महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ 15॥ य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् । न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥ 16॥ न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् । न शत्रुभ्यो भयं किञ्चित्प्राप्नुयान्मानवः क्वचित् ॥ 17॥ पातकेभ्यो भयं नैव यः पठेत्स्तोत्रमुत्तमम् । मारीभये राजभये तथा चौराग्निजे भये ॥ 18॥ औत्पत्तिके महाघोरे तथा दुःखप्रदर्शने । बन्धने च तथा घोरे पठेत्स्तोत्रमनुत्तमम् ॥ 19॥ सर्वं प्रशममायाति भयं भैरवकीर्तनात् । एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ 20॥ यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः । स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥ 21॥ षण्मासं भूमिकामस्तु जपित्बा प्राप्नुयान्महीम् । राजशत्र्युविनाशार्थं पठेन्मासाष्टकं पुनः ॥ 22॥ रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् । जपेन्मासत्रयं मर्त्यो राजानं वशमानयेत् ॥ 23॥ धनार्थी च सुतार्थी च दारार्थी चापि मानवः । पठेन् (जपेन्) मासत्रयं देवि वारमेकं तथा निशि ॥ 24॥ धनं पुत्रं तथा दारान्प्राप्नुयान्नात्र संशयः । रोगी भयात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ 25॥ भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः । निगडिश्चापि बद्धो यः कारागेहे निपातितः ॥ 26॥ शृङ्खलाबन्धनं प्राप्तं पठेच्चैव दिवानिशि । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥ 27॥ सुकुलीनाय शान्ताय ऋजवे दम्भवर्जिते । दद्यात्स्तोत्रमिमं पुण्यं सर्वकामफलप्रदम् ॥ 28॥ जजाप परमं प्राप्यं भैरवस्य महात्मनः । भैरवस्य प्रसन्नाभूत्सर्वलोकमहेश्वरी ॥ 29॥ भैरवस्तु प्रहृष्टोऽभूत्सर्वगः परमेश्वरः । जजाप परया भक्त्या सदा सर्वेश्वरेश्वरीम् ॥ 30॥ ॥ इति श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}