% Text title : Batukabhairava Brahmakavacha % File name : baTukabhairavabrahmakavacham.itx % Category : kavacha, shiva % Location : doc\_shiva % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, PSA Easwaran % Latest update : October 15, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Batukabhairava Brahma Kavacham ..}## \itxtitle{.. shrIbaTukabhairavabrahmakavacham ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ श्रीदेव्युवाच । भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् । भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ 1॥ प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि । सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ 2॥ इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः । उवाच वचनं तत्र देवदेवो महेश्वरः ॥ 3॥ ईश्वर उवाच । बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे । चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ 4॥ तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् । शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ 5॥ आपदुद्धारणो देवो भैरवः परिकीर्तितः । प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ 6॥ प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् । बटुकायेति विज्ञेयं महापातकनाशनम् ॥ 7॥ आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् । कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ 8॥ बटुकाय महेशानि स्तम्भने परिकीर्तितम् । लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ 9॥ द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि । ॥ OM ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥ इसका जप कवच से पहले और बाद में 11 या 21 बार करें ॥ OM अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः । अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता । मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥ अथ पाठः । OM पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ 10॥ बटुकाय पातु नाभौ चापदुद्धारणाय च ॥ कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ 11॥ सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥ षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ 12॥ OM ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥ OM ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ 13॥ OM ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः । गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ 14॥ OM ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा । OM ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ 15॥ OM ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका । आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ 16॥ OM ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः । उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ 17॥ OM ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः । संहारभैरवः पातु मूलाधारं च सर्वदा ॥ 18॥ OM ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् । हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ 19॥ OM ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च । रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ 20॥ OM ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये । इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ 21॥ चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (चतुवर्गफलप्रदं) यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ 22॥ सदानन्दमयो भूत्वा लभते परमं पदम् । यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ 23॥ कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् । जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ 24॥ कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् । भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ 25॥ कामतुल्यस्तु नारीणां रिपूणां च यमोपमः । तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ 26॥ तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः । यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ 27॥ इदं कवचमज्ञात्वा यो जपेद्बटुकं नरः । न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ 28॥ मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते । इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ 29॥ शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः । देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ 30॥ कार्पण्यरहितायालं बटुकभक्तिरताय च । योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ 31॥ आयुर्विद्या यशो धर्मं बलं चैव न संशयः । इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ 32॥ ॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥ ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}