% Text title : Batukabhairava Hridayam % File name : baTukabhairavahRidayastotram.itx % Category : hRidaya, shiva % Location : doc\_shiva % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, NA % Latest update : November 21, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Batukabhairava Hridayastotram ..}## \itxtitle{.. shrIbaTukabhairavahR^idayastotram ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥ पूर्वपीठिका कैलाशशिखरासीनं देवदेवं जगद्गुरुम् । देवी पप्रच्छ सर्वज्ञं शङ्करं वरदं शिवम् ॥ 1॥ ॥ श्रीदेव्युवाच ॥ देवदेव परेशान भक्त्ताभीष्टप्रदायक । प्रब्रूहि मे महाभाग गोप्यं यद्यपि न प्रभो ॥ 2॥ बटुकस्यैव हृदयं साधकानां हिताय च । ॥ श्रीशिव उवाच ॥ शृणु देवि प्रवक्ष्यामि हृदयं बटुकस्य च ॥ 3॥ गुह्याद्गुह्यतरं गुह्यं तच्छृणुष्व तु मध्यमे । हृदयास्यास्य देवेशि बृहदारण्यको ऋषिः ॥ 4॥ छन्दोऽनुष्टुप् समाख्यातो देवता बटुकः स्मृतः । प्रयोगाभीष्टसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ 5॥ ॥ सविधि हृदयस्तोत्रस्य विनियोगः ॥ OM अस्य श्रीबटुकभैरवहृदयस्तोत्रस्य श्रीबृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्रीबटुकभैरवः देवता । अभीष्टसिद्ध्यर्थं पाठे विनियोगः ॥ ॥ अथ ऋष्यादिन्यासः ॥ श्री बृहदारण्यकऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीबटुकभैरवदेवतायै नमः हृदये । अभीष्टसिद्ध्यर्थं पाठे विनियोगाय नमः सर्वाङ्गे ॥ ॥ इति ऋष्यादिन्यासः ॥ OM प्रणवेशः शिरः पातु ललाटे प्रमथाधिपः । कपोलौ कामवपुषो भ्रूभागे भैरवेश्वरः ॥ 1॥ नेत्रयोर्वह्निनयनो नासिकायामघापहः । ऊर्ध्वोष्ठे दीर्घनयनो ह्यधरोष्ठे भयाशनः ॥ 2॥ चिबुके भालनयनो गण्डयोश्चन्द्रशेखरः । मुखान्तरे महाकालो भीमाक्षो मुखमण्डले ॥ 3॥ ग्रीवायां वीरभद्रोऽव्याद् घण्टिकायां महोदरः । नीलकण्ठो गण्डदेशे जिह्वायां फणिभूषणः ॥ 4॥ दशने वज्रदशनो तालुके ह्यमृतेश्वरः । दोर्दण्डे वज्रदण्डो मे स्कन्धयोः स्कन्दवल्लभः ॥ 5॥ कूर्परे कञ्जनयनो फणौ फेत्कारिणीपतिः । अङ्गुलीषु महाभीमो नखेषु अघहाऽवतु ॥ 6॥ कक्षे व्याघ्रासनो पातु कट्यां मातङ्गचर्मणी । कुक्षौ कामेश्वरः पातु वस्तिदेशे स्मरान्तकः ॥ 7॥ शूलपाणिर्लिङ्गदेशे गुह्ये गुह्येश्वरोऽवतु । जङ्घायां वज्रदमनो जघने जृम्भकेश्वरः ॥ 8॥ पादौ ज्ञानप्रदः पातु धनदश्चाङ्गुलीषु च । दिग्वासो रोमकूपेषु सन्धिदेशे सदाशिवः ॥ 9॥ पूर्वाशां कामपीठस्थः उड्डीशस्थोऽग्निकोणके । याम्यां जालन्धरस्थो मे नैरृत्यां कोटिपीठगः ॥ 10॥ वारुण्यां वज्रपीठस्थो वायव्यां कुलपीठगः । उदीच्यां वाणपीठस्थः ऐशान्यामिन्दुपीठगः ॥ 11॥ ऊर्ध्वं बीजेन्द्रपीठस्थः खेटस्थो भूतलोऽवतु । रुरुः शयानेऽवतु मां चण्डो वादे सदाऽवतु ॥ 12॥ गमने तीव्रनयनः आसीने भूतवल्लभः । युद्धकाले महाभीमो भयकाले भवान्तकः ॥ 13॥ रक्ष रक्ष परेशान भीमदंष्ट्र भयापह । महाकाल महाकाल रक्ष मां कालसङ्कटात् ॥ 14॥ ॥ फलश्रुतिः ॥ इतीदं हृदयं दिव्यं सर्वपापप्रणाशनम् । सर्वसम्पत्प्रदं भद्रे सर्वसिद्धिफलप्रदम् ॥ ॥ इति श्रीबटुकभैरवहृदयस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}