% Text title : Batukabhairavakavacham % File name : baTukabhairavakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : Madhura Bal madhurabal11 at gmail.com % Proofread by : Madhura Bal madhurabal11 at gmail.com % Description/comments : Bhairavatantra % Latest update : August 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Batuka Bhairava Kavacham ..}## \itxtitle{.. shrIbaTukabhairavakavacham ..}##\endtitles ## उक्तं च भैरवतन्त्रे । महादेव उवाच \- प्रीयतां भैरवो देवो नमो वै भैरवाय च । देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ 1॥ म्रियन्ते साधका येन विना श्मशानभूमिषु । रणेषु चाति घोरेषु महामृत्युभयेषु च ॥ 2॥ शृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु । देव्युवाच \- कथयामि शृणु प्राज्ञ बटुककवचं शुभम् ॥ 3॥ गोपनीयं प्रयत्नेन मातृकाजारजो यथा । OM अस्य श्री बटुकभैरवकवचस्य आनन्दभैरव ऋषिस्त्रिष्टुप्छन्दः श्रीबटुकभैरवो देवता बं बीजं ह्रीं शक्तिः OM बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः । OM सहस्रारे महाचक्रे कर्पूरधवले गुरुः ॥ 4॥ पातु मां बटुको देवो भैरवः सर्वकर्मसु । पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ 5॥ आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः । नैरृत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ 6॥ वायव्यां मां कपाली च नित्यं पायात्सुरेश्वरः । भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ 7॥ संहारभैरवः पायादीशान्यां च महेश्वरः । ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ 8॥ सद्योजातस्तु मां पायात्सर्वतो देवसेवितः । वामदेवो वनान्ते च वने घोरस्तथाऽवतु ॥ 9॥ जले तत्पुरुषः पातु स्थले ईशान एव च । डाकिनीपुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ॥ 10॥ हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः । पातु शाकिनिकापुत्रः सैन्यं वै कालभैरवः ॥ 11॥ मालिनीपुत्रकः पातु पशूनश्वान् गजांस्तथा । महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ 12॥ वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा । एतत्कवचमीशान तव स्नेहात्प्रकाशितम् ॥ 13॥ नाख्येयं नरलोकेषु सारभूतं सुरप्रियम् । यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ 14॥ न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर । यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल ॥ 15॥ अनेन कवचेनैव रक्षां कृत्वा विचक्षणः । विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते ॥ 16॥ मन्त्रेण रक्षते योगी कवचं रक्षकं यतः । तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ 17॥ भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो । कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ 18॥ धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः । सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा ॥ 19॥ सततं पठ्यते यत्र तत्र भैरवसंस्थितिः । न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ 20॥ नमो भैरवदेवाय सर्वभूताय वै नमः । नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ 21॥ इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं श्रीबटुकभैरवकवचनिरूपणं सम्पूर्णम् ॥ ## Encoded and proofread by Madhura Bal \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}